View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री धूमावती अष्टोत्तर शत नामा स्तोत्रं

ईश्वर उवाच
ॐ धूमावती धूम्रवर्णा धूम्रपानपरायणा ।
धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ 1 ॥

अघोराचारसंतुष्टा अघोराचारमंडिता ।
अघोरमंत्रसंप्रीता अघोरमंत्रपूजिता ॥ 2 ॥

अट्टाट्टहासनिरता मलिनांबरधारिणी ।
वृद्धा विरूपा विधवा विद्या च विरलद्विजा ॥ 3 ॥

प्रवृद्धघोणा कुमुखी कुटिला कुटिलेक्षणा ।
कराली च करालास्या कंकाली शूर्पधारिणी ॥ 4 ॥

काकध्वजरथारूढा केवला कठिना कुहूः ।
क्षुत्पिपासार्दिता नित्या ललज्जिह्वा दिगंबरी ॥ 5 ॥

दीर्घोदरी दीर्घरवा दीर्घांगी दीर्घमस्तका ।
विमुक्तकुंतला कीर्त्या कैलासस्थानवासिनी ॥ 6 ॥

क्रूरा कालस्वरूपा च कालचक्रप्रवर्तिनी ।
विवर्णा चंचला दुष्टा दुष्टविध्वंसकारिणी ॥ 7 ॥

चंडी चंडस्वरूपा च चामुंडा चंडनिःस्वना ।
चंडवेगा चंडगतिश्चंडमुंडविनाशिनी ॥ 8 ॥

चांडालिनी चित्ररेखा चित्रांगी चित्ररूपिणी ।
कृष्णा कपर्दिनी कुल्ला कृष्णारूपा क्रियावती ॥ 9 ॥

कुंभस्तनी महोन्मत्ता मदिरापानविह्वला ।
चतुर्भुजा ललज्जिह्वा शत्रुसंहारकारिणी ॥ 10 ॥

शवारूढा शवगता श्मशानस्थानवासिनी ।
दुराराध्या दुराचारा दुर्जनप्रीतिदायिनी ॥ 11 ॥

निर्मांसा च निराकारा धूमहस्ता वरान्विता ।
कलहा च कलिप्रीता कलिकल्मषनाशिनी ॥ 12 ॥

महाकालस्वरूपा च महाकालप्रपूजिता ।
महादेवप्रिया मेधा महासंकटनाशिनी ॥ 13 ॥

भक्तप्रिया भक्तगतिर्भक्तशत्रुविनाशिनी ।
भैरवी भुवना भीमा भारती भुवनात्मिका ॥ 14 ॥

भेरुंडा भीमनयना त्रिनेत्रा बहुरूपिणी ।
त्रिलोकेशी त्रिकालज्ञा त्रिस्वरूपा त्रयीतनुः ॥ 15 ॥

त्रिमूर्तिश्च तथा तन्वी त्रिशक्तिश्च त्रिशूलिनी ।
इति धूमामहत् स्तोत्रं नाम्नामष्टशतात्मकम् ॥ 16 ॥

मया ते कथितं देवि शत्रुसंघविनाशनम् ।
कारागारे रिपुग्रस्ते महोत्पाते महाभये ॥ 17 ॥

इदं स्तोत्रं पठेन्मर्त्यो मुच्यते सर्वसंकटैः ।
गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ 18 ॥

चतुष्पदार्थदं नॄणां सर्वसंपत्प्रदायकम् ॥ 19 ॥

इति श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: