View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री त्रिपुर भैरवी अष्टोत्तर शत नामा स्तोत्रं

श्रीदेव्युवाच
कैलासवासिन् भगवन् प्राणेश्वर कृपानिधे ।
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ 1 ॥

न श्रुतं देवदेवेश वद मां दीनवत्सल ।

श्रीशिव उवाच
शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ 2 ॥

भैरव्याश्शुभदं सेव्यं सर्वसंपत्प्रदायकम् ।
यस्यानुष्ठानमात्रेण किं न सिद्ध्यति भूतले ॥ 3 ॥

ॐ भैरवी भैरवाराध्या भूतिदा भूतभावना ।
आर्या ब्राह्मी कामधेनुस्सर्वसंपत्प्रदायिनी ॥ 4 ॥

त्रैलोक्यवंदिता देवी महिषासुरमर्दिनी ।
मोहघ्नी मालती माला महापातकनाशिनी ॥ 5 ॥

क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ 6 ॥

देवकी देवमाता च देवदुष्टविनाशिनी ।
दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ 7 ॥

लंबोदरी लंबकर्णा प्रलंबितपयोधरा ।
प्रत्यंगिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ 8 ॥

प्रभावती गुणवती गणमाता गुहेश्वरी ।
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ 9 ॥

महामारी महामोहा महाक्रोधा महानदी ।
महापातकसंहर्त्री महामोहप्रदायिनी ॥ 10 ॥

विकराला महाकाला कालरूपा कलावती ।
कपालखट्वांगधरा खड्गखर्परधारिणी ॥ 11 ॥

कुमारी कुंकुमप्रीता कुंकुमारुणरंजिता ।
कौमोदकी कुमुदिनी कीर्त्या कीर्तिप्रदायिनी ॥ 12 ॥

नवीना नीरदा नित्या नंदिकेश्वरपालिनी ।
घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ 13 ॥

कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।
किशोरी केशवप्रीता क्लेशसंघनिवारिणी ॥ 14 ॥

महोन्मत्ता महामत्ता महाविद्या महीमयी ।
महायज्ञा महावाणी महामंदरधारिणी ॥ 15 ॥

मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।
अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी ॥ 16 ॥

दीर्घदंष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।
दनुजांतकरी दुष्टा दुःखदारिद्र्यभंजिनी ॥ 17 ॥

दुराचारा च दोषघ्नी दमपत्नी दयापरा ।
मनोभवा मनुमयी मनुवंशप्रवर्धिनी ॥ 18 ॥

श्यामा श्यामतनुश्शोभा सौम्या शंभुविलासिनी ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ 19 ॥

भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।
अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ 20 ॥

देवीं ध्यात्वा सुरां पीत्वा मकारैः पंचकैः प्रिये ।
पूजयेत्सततं भक्त्या पठेत् स्तोत्रमिदं शुभम् ॥ 21 ॥

षण्मासाभ्यंतरे सोऽपि गणनाथसमो भवेत् ।
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ 22 ॥

सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।
न देयं परशिष्येभ्यो निंदकेभ्यो विशेषतः ॥ 23 ॥

इति श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: