View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Dhumavati Ashtottara Satanama Stotram

īśvara uvācha
ōṃ dhūmāvatī dhūmravarṇā dhūmrapānaparāyaṇā ।
dhūmrākṣamathinī dhanyā dhanyasthānanivāsinī ॥ 1 ॥

aghōrāchārasantuṣṭā aghōrāchāramaṇḍitā ।
aghōramantrasamprītā aghōramantrapūjitā ॥ 2 ॥

aṭṭāṭṭahāsaniratā malināmbaradhāriṇī ।
vṛddhā virūpā vidhavā vidyā cha viraḻadvijā ॥ 3 ॥

pravṛddhaghōṇā kumukhī kuṭilā kuṭilēkṣaṇā ।
karāḻī cha karāḻāsyā kaṅkāḻī śūrpadhāriṇī ॥ 4 ॥

kākadhvajarathārūḍhā kēvalā kaṭhinā kuhūḥ ।
kṣutpipāsārditā nityā lalajjihvā digambarī ॥ 5 ॥

dīrghōdarī dīrgharavā dīrghāṅgī dīrghamastakā ।
vimuktakuntalā kīrtyā kailāsasthānavāsinī ॥ 6 ॥

krūrā kālasvarūpā cha kālachakrapravartinī ।
vivarṇā chañchalā duṣṭā duṣṭavidhvaṃsakāriṇī ॥ 7 ॥

chaṇḍī chaṇḍasvarūpā cha chāmuṇḍā chaṇḍaniḥsvanā ।
chaṇḍavēgā chaṇḍagatiśchaṇḍamuṇḍavināśinī ॥ 8 ॥

chāṇḍālinī chitrarēkhā chitrāṅgī chitrarūpiṇī ।
kṛṣṇā kapardinī kullā kṛṣṇārūpā kriyāvatī ॥ 9 ॥

kumbhastanī mahōnmattā madirāpānavihvalā ।
chaturbhujā lalajjihvā śatrusaṃhārakāriṇī ॥ 10 ॥

śavārūḍhā śavagatā śmaśānasthānavāsinī ।
durārādhyā durāchārā durjanaprītidāyinī ॥ 11 ॥

nirmāṃsā cha nirākārā dhūmahastā varānvitā ।
kalahā cha kaliprītā kalikalmaṣanāśinī ॥ 12 ॥

mahākālasvarūpā cha mahākālaprapūjitā ।
mahādēvapriyā mēdhā mahāsaṅkaṭanāśinī ॥ 13 ॥

bhaktapriyā bhaktagatirbhaktaśatruvināśinī ।
bhairavī bhuvanā bhīmā bhāratī bhuvanātmikā ॥ 14 ॥

bhēruṇḍā bhīmanayanā trinētrā bahurūpiṇī ।
trilōkēśī trikālajñā trisvarūpā trayītanuḥ ॥ 15 ॥

trimūrtiścha tathā tanvī triśaktiścha triśūlinī ।
iti dhūmāmahat stōtraṃ nāmnāmaṣṭaśatātmakam ॥ 16 ॥

mayā tē kathitaṃ dēvi śatrusaṅghavināśanam ।
kārāgārē ripugrastē mahōtpātē mahābhayē ॥ 17 ॥

idaṃ stōtraṃ paṭhēnmartyō muchyatē sarvasaṅkaṭaiḥ ।
guhyādguhyataraṃ guhyaṃ gōpanīyaṃ prayatnataḥ ॥ 18 ॥

chatuṣpadārthadaṃ nṝṇāṃ sarvasampatpradāyakam ॥ 19 ॥

iti śrīdhūmāvatyaṣṭōttaraśatanāmastōtram ।




Browse Related Categories: