īśvara uvācha
ōṃ dhūmāvatī dhūmravarṇā dhūmrapānaparāyaṇā ।
dhūmrākṣamathinī dhanyā dhanyasthānanivāsinī ॥ 1 ॥
aghōrāchārasantuṣṭā aghōrāchāramaṇḍitā ।
aghōramantrasamprītā aghōramantrapūjitā ॥ 2 ॥
aṭṭāṭṭahāsaniratā malināmbaradhāriṇī ।
vṛddhā virūpā vidhavā vidyā cha viraḻadvijā ॥ 3 ॥
pravṛddhaghōṇā kumukhī kuṭilā kuṭilēkṣaṇā ।
karāḻī cha karāḻāsyā kaṅkāḻī śūrpadhāriṇī ॥ 4 ॥
kākadhvajarathārūḍhā kēvalā kaṭhinā kuhūḥ ।
kṣutpipāsārditā nityā lalajjihvā digambarī ॥ 5 ॥
dīrghōdarī dīrgharavā dīrghāṅgī dīrghamastakā ।
vimuktakuntalā kīrtyā kailāsasthānavāsinī ॥ 6 ॥
krūrā kālasvarūpā cha kālachakrapravartinī ।
vivarṇā chañchalā duṣṭā duṣṭavidhvaṃsakāriṇī ॥ 7 ॥
chaṇḍī chaṇḍasvarūpā cha chāmuṇḍā chaṇḍaniḥsvanā ।
chaṇḍavēgā chaṇḍagatiśchaṇḍamuṇḍavināśinī ॥ 8 ॥
chāṇḍālinī chitrarēkhā chitrāṅgī chitrarūpiṇī ।
kṛṣṇā kapardinī kullā kṛṣṇārūpā kriyāvatī ॥ 9 ॥
kumbhastanī mahōnmattā madirāpānavihvalā ।
chaturbhujā lalajjihvā śatrusaṃhārakāriṇī ॥ 10 ॥
śavārūḍhā śavagatā śmaśānasthānavāsinī ।
durārādhyā durāchārā durjanaprītidāyinī ॥ 11 ॥
nirmāṃsā cha nirākārā dhūmahastā varānvitā ।
kalahā cha kaliprītā kalikalmaṣanāśinī ॥ 12 ॥
mahākālasvarūpā cha mahākālaprapūjitā ।
mahādēvapriyā mēdhā mahāsaṅkaṭanāśinī ॥ 13 ॥
bhaktapriyā bhaktagatirbhaktaśatruvināśinī ।
bhairavī bhuvanā bhīmā bhāratī bhuvanātmikā ॥ 14 ॥
bhēruṇḍā bhīmanayanā trinētrā bahurūpiṇī ।
trilōkēśī trikālajñā trisvarūpā trayītanuḥ ॥ 15 ॥
trimūrtiścha tathā tanvī triśaktiścha triśūlinī ।
iti dhūmāmahat stōtraṃ nāmnāmaṣṭaśatātmakam ॥ 16 ॥
mayā tē kathitaṃ dēvi śatrusaṅghavināśanam ।
kārāgārē ripugrastē mahōtpātē mahābhayē ॥ 17 ॥
idaṃ stōtraṃ paṭhēnmartyō muchyatē sarvasaṅkaṭaiḥ ।
guhyādguhyataraṃ guhyaṃ gōpanīyaṃ prayatnataḥ ॥ 18 ॥
chatuṣpadārthadaṃ nṝṇāṃ sarvasampatpradāyakam ॥ 19 ॥
iti śrīdhūmāvatyaṣṭōttaraśatanāmastōtram ।