| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Shiva Kavacham asya shree shivakavacha stOtra\f1 \f0 mahaamantrasya RRishhabhayOgeeshvara RRishhiH । karanyaasaH shiM shoolapaaNayE anaamikaabhyaaM namaH । vaaM pinaakapaaNayE kanishhThikaabhyaaM namaH । yaM umaapatayE karatalakarapRRishhThaabhyaaM namaH । hRRidayaadi aMganyaasaH shiM shoolapaaNayE kavachaaya huM । vaaM pinaakapaaNayE nEtratrayaaya vaushhaT । yaM umaapatayE astraaya phaT । bhoorbhuvassuvarOmiti digbandhaH ॥ dhyaanam ataH paraM sarvapuraaNaguhyaM niHshEshhapaapaughaharaM pavitram । panchapoojaa mantraH RRishhabha uvaacha namaskRRitya mahaadEvaM vishvavyaapinameeshvaram । shuchau dEshE samaaseenO yathaavatkalpitaasanaH । hRRitpuNDareekaantarasannivishhTaM svatEjasaa vyaaptanabhO.avakaasham । dhyaanaavadhootaakhilakarmabandha- shchiraM chidaananda nimagnachEtaaH । maaM paatu dEvO.akhiladEvataatmaa saMsaarakoopE patitaM gabheerE । sarvatra maaM rakshhatu vishvamoorti- rjyOtirmayaanandaghanashchidaatmaa । yO bhoosvaroopENa bibharti vishvaM paayaatsa bhoomErgirishO.ashhTamoortiH । kalpaavasaanE bhuvanaani dagdhvaa sarvaaNi yO nRRityati bhoorileelaH । pradeeptavidyutkanakaavabhaasO vidyaavaraabheeti kuThaarapaaNiH । kuThaarakhETaankusha shoolaDhakkaa- kapaalapaashaakshha guNaandadhaanaH । kundEndushankhasphaTikaavabhaasO vEdaakshhamaalaa varadaabhayaankaH । varaakshhamaalaabhayaTankahastaH sarOjakinjalkasamaanavarNaH । vEdaabhayEshhTaankushaTankapaasha- kapaalaDhakkaakshharashoolapaaNiH । moordhaanamavyaanmama chandramauliH bhaalaM mamaavyaadatha bhaalanEtraH । paayaachChrutee mE shrutigeetakeertiH kapOlamavyaatsatataM kapaalee । kaNThaM gireeshO.avatu neelakaNThaH paaNidvayaM paatu pinaakapaaNiH । mamOdaraM paatu gireendradhanvaa madhyaM mamaavyaanmadanaantakaaree । oorudvayaM paatu kubEramitrO jaanudvayaM mE jagadeeshvarO.avyaat । mahEshvaraH paatu dinaadiyaamE maaM madhyayaamE.avatu vaamadEvaH । paayaannishaadau shashishEkharO maaM gangaadharO rakshhatu maaM nisheethE । antaHsthitaM rakshhatu shaMkarO maaM sthaaNuH sadaa paatu bahiHsthitaM maam । tishhThantamavyaad bhuvanaikanaathaH paayaadvrajantaM pramathaadhinaathaH । maargEshhu maaM rakshhatu neelakaNThaH shailaadidurgEshhu puratrayaariH । kalpaantakaalOgrapaTuprakOpa- sphuTaaTTahaasOchchalitaaNDakOshaH । pattyashvamaatangarathaavaroothinee- sahasralakshhaayuta kOTibheeshhaNam । nihantu dasyoonpralayaanalaarchiH jvalattrishoolaM tripuraantakasya । shaardoolasiMharkshhavRRikaadihiMsraan saMtraasayatveeshadhanuH pinaakaH ॥ duH svapna duH shakuna durgati daurmanasya- durbhikshha durvyasana duHsaha duryashaaMsi । utpaatataapavishhabheetimasadgrahaartiM vyaadheeMshcha naashayatu mE jagataamadheeshaH ॥ OM namO bhagavatE sadaashivaaya sakalatatvaatmakaaya sarvamantrasvaroopaaya sarvayantraadhishhThitaaya sarvatantrasvaroopaaya sarvatatvavidooraaya brahmarudraavataariNE neelakaNThaaya paarvateemanOharapriyaaya sOmasooryaagnilOchanaaya bhasmOddhoolitavigrahaaya mahaamaNi mukuTadhaaraNaaya maaNikyabhooshhaNaaya sRRishhTisthitipralayakaala- raudraavataaraaya dakshhaadhvaradhvaMsakaaya mahaakaalabhEdanaaya mooladhaaraikanilayaaya tatvaateetaaya gaMgaadharaaya sarvadEvaadidEvaaya shhaDaashrayaaya vEdaantasaaraaya trivargasaadhanaaya anantakOTibrahmaaNDanaayakaaya ananta vaasuki takshhaka- karkOTaka shankha kulika- padma mahaapadmEti- ashhTamahaanaagakulabhooshhaNaaya praNavasvaroopaaya chidaakaashaaya aakaasha dik svaroopaaya grahanakshhatramaalinE sakalaaya kalankarahitaaya sakalalOkaikakartrE sakalalOkaikabhartrE sakalalOkaikasaMhartrE sakalalOkaikaguravE sakalalOkaikasaakshhiNE sakalanigamaguhyaaya sakalavEdaantapaaragaaya sakalalOkaikavarapradaaya sakalalOkaikashaMkaraaya sakaladuritaartibhanjanaaya sakalajagadabhayaMkaraaya shashaankashEkharaaya shaashvatanijaavaasaaya niraakaaraaya niraabhaasaaya niraamayaaya nirmalaaya nirmadaaya nishchintaaya nirahaMkaaraaya niraMkushaaya nishhkalankaaya nirguNaaya nishhkaamaaya niroopaplavaaya nirupadravaaya niravadyaaya nirantaraaya nishhkaaraNaaya niraataMkaaya nishhprapanchaaya nissangaaya nirdvandvaaya niraadhaaraaya neeraagaaya nishhkrOdhaaya nirlOpaaya nishhpaapaaya nirbhayaaya nirvikalpaaya nirbhEdaaya nishhkriyaaya nistulaaya niHsaMshayaaya niraMjanaaya nirupamavibhavaaya nityashuddhabuddhamuktaparipoorNa- sachchidaanandaadvayaaya paramashaantasvaroopaaya paramashaantaprakaashaaya tEjOroopaaya tEjOmayaaya tEjO.adhipatayE jaya jaya rudra mahaarudra mahaaraudra bhadraavataara mahaabhairava kaalabhairava kalpaantabhairava kapaalamaalaadhara khaTvaanga charmakhaDgadhara paashaankusha- Damarooshoola chaapabaaNagadaashaktibhiMdipaala- tOmara musala mudgara paasha parigha- bhushuNDee shataghnee chakraadyaayudhabheeshhaNaakaara- sahasramukhadaMshhTraakaraalavadana vikaTaaTTahaasa visphaarita brahmaaNDamaNDala naagEndrakuNDala naagEndrahaara naagEndravalaya naagEndracharmadhara naagEndranikEtana mRRityunjaya tryambaka tripuraantaka vishvaroopa viroopaakshha vishvEshvara vRRishhabhavaahana vishhavibhooshhaNa vishvatOmukha sarvatOmukha maaM rakshha rakshha jvalajvala prajvala prajvala mahaamRRityubhayaM shamaya shamaya apamRRityubhayaM naashaya naashaya rOgabhayaM utsaadayOtsaadaya vishhasarpabhayaM shamaya shamaya chOraan maaraya maaraya mama shatroon uchchaaTayOchchaaTaya trishoolEna vidaaraya vidaaraya kuThaarENa bhindhi bhindhi khaDgEna Chinddi Chinddi khaTvaangEna vipOdhaya vipOdhaya musalEna nishhpEshhaya nishhpEshhaya baaNaiH saMtaaDaya saMtaaDaya yakshha rakshhaaMsi bheeshhaya bheeshhaya ashEshha bhootaan vidraavaya vidraavaya kooshhmaaNDabhootavEtaalamaareegaNa- brahmaraakshhasagaNaan saMtraasaya saMtraasaya mama abhayaM kuru kuru mama paapaM shOdhaya shOdhaya vitrastaM maaM aashvaasaya aashvaasaya narakamahaabhayaan maaM uddhara uddhara amRRitakaTaakshhaveekshhaNEna maaM- aalOkaya aalOkaya saMjeevaya saMjeevaya kshhuttRRishhNaartaM maaM aapyaayaya aapyaayaya duHkhaaturaM maaM aanandaya aanandaya shivakavachEna maaM aachChaadaya aachChaadaya hara hara mRRityuMjaya tryambaka sadaashiva paramashiva namastE namastE namaH ॥ poorvavat - hRRidayaadi nyaasaH । panchapoojaa ॥ bhoorbhuvassuvarOmiti digvimOkaH ॥ phalashrutiH yaH sadaa dhaarayEnmartyaH shaivaM kavachamuttamam । kshheeNaayuH praaptamRRityurvaa mahaarOgahatO.api vaa । sarvadaaridrayashamanaM saumaangalyavivardhanam । mahaapaatakasanghaatairmuchyatE chOpapaatakaiH । tvamapi shraddayaa vatsa shaivaM kavachamuttamam । shreesoota uvaacha ityuktvaa RRishhabhO yOgee tasmai paarthiva soonavE । punashcha bhasma saMmaMtrya tadangaM paritO.aspRRishat । bhasmaprabhaavaat saMpraaptabalaishvarya dhRRiti smRRitiH । tamaaha praanjaliM bhooyaH sa yOgee nRRipanandanam । shitadhaaramimaM khaDgaM yasmai darshayasE sphuTam । asya shankhasya nirhraadaM yE shRRiNvanti tavaahitaaH । khaDgashankhaavimau divyau parasainyavinaashakau । EtayOshcha prabhaavEna shaivEna kavachEna cha । bhasmadhaaraNa saamarthyaachChatrusainyaM vijEshhyasE । iti bhadraayushhaM samyaganushaasya samaatRRikam । iti shreeskaandamahaapuraaNE brahmOttarakhaNDE shivakavacha prabhaava varNanaM naama dvaadashO.adhyaayaH saMpoorNaH ॥ ॥
|