View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Dvadasha Aditya Dhyana Slokas

1. dhaataa
dhaataa kRRitasthalee hEtirvaasukee rathakRRinmunE ।
pulastyastuMbururiti madhumaasaM nayaMtyamee ॥

dhaataa shubhasya mE daataa bhooyO bhooyO.api bhooyasaH ।
rashmijaalasamaashlishhTaH tamastOmavinaashanaH ॥

2. aryam
aryamaa pulahO.athaujaaH prahEti punjikasthalee ।
naaradaH kachChaneerashcha nayaMtyEtE sma maadhavam ॥

mErushRRingaaMtaracharaH kamalaakarabaaMdhavaH ।
aryamaa tu sadaa bhootyai bhooyasyai praNatasya mE ॥

3. mitraH
mitrO.atriH paurushhEyO.atha takshhakO mEnakaa hahaH ।
rathasvana iti hyEtE shukramaasaM nayaMtyamee ॥

nishaanivaaraNapaTuH udayaadrikRRitaashrayaH ।
mitrO.astu mama mOdaaya tamastOmavinaashanaH ॥

4. varuNaH
vasishhThO hyaruNO raMbhaa sahajanyastathaa huhuH ।
shukrashchitrasvanashchaiva shuchimaasaM nayaMtyamee ॥

sooryasyaMdanamaarooDha archirmaalee prataapavaan ।
kaalabhootaH kaamaroopO hyaruNaH sEvyatE mayaa ॥

5. iMdraH
iMdrO vishvaavasuH shrOtaa Elaapatrastathaa.angiraaH ।
pramlOchaa raakshhasOvaryO nabhOmaasaM nayaMtyamee ॥

sahasrarashmisaMveetaM iMdraM varadamaashrayE ।
shirasaa praNamaamyadya shrEyO vRRiddhipradaayakam ॥

6. vivasvaan
vivasvaanugrasEnashcha vyaaghra aasaaraNO bhRRiguH ।
anumlOchaaH shankhapaalO nabhasyaakhyaM nayaMtyamee ॥

jagannirmaaNakartaaraM sarvadigvyaaptatEjasam ।
nabhOgrahamahaadeepaM vivasvaMtaM namaamyaham ॥

7. tvashhTaa
tvashhTaa RRicheekatanayaH kaMbalaakhyastilOttamaa ।
brahmaapEtO.atha shatajit dhRRitaraashhTra ishhaMbharaa ॥

tvashhTaa shubhaaya mE bhooyaat shishhTaavalinishhEvitaH ।
naanaashilpakarO naanaadhaaturoopaH prabhaakaraH ।

8. vishhNuH
vishhNurashvatarO raMbhaa sooryavarchaashcha satyajit ।
vishvaamitrO makhaapEta oorjamaasaM nayaMtyamee ॥

bhaanumaMDalamadhyasthaM vEdatrayanishhEvitam ।
gaayatreepratipaadyaM taM vishhNuM bhaktyaa namaamyaham ॥

9. amshuman
athaamshuH kashyapastaar‍kshhya RRitasEnastathOrvashee ।
vidyuchChatrurmahaashankhaH sahOmaasaM nayaMtyamee ॥

sadaa vidraavaNaratO jaganmangaladeepakaH ।
muneeMdranivahastutyO bhootidO.amshurbhavEnmama ॥

10. bhagaH
bhagaH sphoorjO.arishhTanEmiH oorNa aayushcha panchamaH ।
karkOTakaH poorvachittiH paushhamaasaM nayaMtyamee ॥

tithi maasa RRitoonaaM cha vatsaraa.ayanayOrapi ।
ghaTikaanaaM cha yaH kartaa bhagO bhaagyapradO.astu mE ॥

11. pooshha
pooshhaa dhananjayO vaataH sushhENaH suruchistathaa ।
ghRRitaachee gautamashchEti tapOmaasaM nayaMtyamee ।
pooshhaa tOshhaaya mE bhooyaat sarvapaapaa.apanOdanaat ।
sahasrakarasaMveetaH samastaashaaMtaraaMtaraH ॥

12. parjanyaH
kraturvaarchaa bharadvaajaH parjanyaH sEnajit tathaa ।
vishvashchairaavatashchaiva tapasyaakhyaM nayaMtyamee ॥

prapanchaM pratapan bhooyO vRRishhTibhirmaadayan punaH ।
jagadaanaMdajanakaH parjanyaH poojyatE mayaa ॥

dhyaayEssadaa savitRRimaMDalamadhyavartee
naaraayaNassarasijaasana sannivishhTaH।
kEyooravaan makarakuMDalavaan kireeTee
haaree hiraNmayavapuH dhRRitashankhachakraH ॥







Browse Related Categories: