1. dhaataa
dhaataa kRRitasthalee hEtirvaasukee rathakRRinmunE ।
pulastyastuMbururiti madhumaasaM nayaMtyamee ॥
dhaataa shubhasya mE daataa bhooyO bhooyO.api bhooyasaH ।
rashmijaalasamaashlishhTaH tamastOmavinaashanaH ॥
2. aryam
aryamaa pulahO.athaujaaH prahEti punjikasthalee ।
naaradaH kachChaneerashcha nayaMtyEtE sma maadhavam ॥
mErushRRingaaMtaracharaH kamalaakarabaaMdhavaH ।
aryamaa tu sadaa bhootyai bhooyasyai praNatasya mE ॥
3. mitraH
mitrO.atriH paurushhEyO.atha takshhakO mEnakaa hahaH ।
rathasvana iti hyEtE shukramaasaM nayaMtyamee ॥
nishaanivaaraNapaTuH udayaadrikRRitaashrayaH ।
mitrO.astu mama mOdaaya tamastOmavinaashanaH ॥
4. varuNaH
vasishhThO hyaruNO raMbhaa sahajanyastathaa huhuH ।
shukrashchitrasvanashchaiva shuchimaasaM nayaMtyamee ॥
sooryasyaMdanamaarooDha archirmaalee prataapavaan ।
kaalabhootaH kaamaroopO hyaruNaH sEvyatE mayaa ॥
5. iMdraH
iMdrO vishvaavasuH shrOtaa Elaapatrastathaa.angiraaH ।
pramlOchaa raakshhasOvaryO nabhOmaasaM nayaMtyamee ॥
sahasrarashmisaMveetaM iMdraM varadamaashrayE ।
shirasaa praNamaamyadya shrEyO vRRiddhipradaayakam ॥
6. vivasvaan
vivasvaanugrasEnashcha vyaaghra aasaaraNO bhRRiguH ।
anumlOchaaH shankhapaalO nabhasyaakhyaM nayaMtyamee ॥
jagannirmaaNakartaaraM sarvadigvyaaptatEjasam ।
nabhOgrahamahaadeepaM vivasvaMtaM namaamyaham ॥
7. tvashhTaa
tvashhTaa RRicheekatanayaH kaMbalaakhyastilOttamaa ।
brahmaapEtO.atha shatajit dhRRitaraashhTra ishhaMbharaa ॥
tvashhTaa shubhaaya mE bhooyaat shishhTaavalinishhEvitaH ।
naanaashilpakarO naanaadhaaturoopaH prabhaakaraH ।
8. vishhNuH
vishhNurashvatarO raMbhaa sooryavarchaashcha satyajit ।
vishvaamitrO makhaapEta oorjamaasaM nayaMtyamee ॥
bhaanumaMDalamadhyasthaM vEdatrayanishhEvitam ।
gaayatreepratipaadyaM taM vishhNuM bhaktyaa namaamyaham ॥
9. amshuman
athaamshuH kashyapastaarkshhya RRitasEnastathOrvashee ।
vidyuchChatrurmahaashankhaH sahOmaasaM nayaMtyamee ॥
sadaa vidraavaNaratO jaganmangaladeepakaH ।
muneeMdranivahastutyO bhootidO.amshurbhavEnmama ॥
10. bhagaH
bhagaH sphoorjO.arishhTanEmiH oorNa aayushcha panchamaH ।
karkOTakaH poorvachittiH paushhamaasaM nayaMtyamee ॥
tithi maasa RRitoonaaM cha vatsaraa.ayanayOrapi ।
ghaTikaanaaM cha yaH kartaa bhagO bhaagyapradO.astu mE ॥
11. pooshha
pooshhaa dhananjayO vaataH sushhENaH suruchistathaa ।
ghRRitaachee gautamashchEti tapOmaasaM nayaMtyamee ।
pooshhaa tOshhaaya mE bhooyaat sarvapaapaa.apanOdanaat ।
sahasrakarasaMveetaH samastaashaaMtaraaMtaraH ॥
12. parjanyaH
kraturvaarchaa bharadvaajaH parjanyaH sEnajit tathaa ।
vishvashchairaavatashchaiva tapasyaakhyaM nayaMtyamee ॥
prapanchaM pratapan bhooyO vRRishhTibhirmaadayan punaH ।
jagadaanaMdajanakaH parjanyaH poojyatE mayaa ॥
dhyaayEssadaa savitRRimaMDalamadhyavartee
naaraayaNassarasijaasana sannivishhTaH।
kEyooravaan makarakuMDalavaan kireeTee
haaree hiraNmayavapuH dhRRitashankhachakraH ॥
Browse Related Categories: