jjhNaanaanandamayaM dEvaM nirmalasphaTikaakRRitiM
aadhaaraM sarvavidyaanaaM hayagreevamupaasmahE ॥1॥
svatassiddhaM shuddhasphaTikamaNibhoo bhRRitpratibhaTaM
sudhaasadhreeceebhirdyutibhiravadaatatribhuvanaM
anaMtaistrayyaMtairanuvihita hEshhaahalahalaM
hataashEshhaavadyaM hayavadanameeDEmahimahaH ॥2॥
samaahaarassaamnaaM pratipadamRRicaaM dhaama yajushhaaM
layaH pratyoohaanaaM laharivitatirbOdhajaladhEH
kathaadarpakshhubhyatkathakakulakOlaahalabhavaM
haratvaMtardhvaantaM hayavadanahEshhaahalahalaH ॥3॥
praacee sandhyaa kaacidantarnishaayaaH
prajjhNaadRRishhTE ranjanashreerapoorvaa
vaktree vEdaan bhaatu mE vaajivaktraa
vaageeshaakhyaa vaasudEvasya moortiH ॥4॥
vishuddhavijjhNaanaghanasvaroopaM
vijjhNaanavishraaNanabaddhadeekshhaM
dayaanidhiM dEhabhRRitaaM sharaNyaM
dEvaM hayagreevamahaM prapadyE ॥5॥
apaurushhEyairapi vaakprapaMcaiH
adyaapi tE bhootimadRRishhTapaaraaM
stuvannahaM mugdha iti tvayaiva
kaaruNyatO naatha kaTaakshhaNeeyaH ॥6॥
daakshhiNyaramyaa girishasya moortiH-
dEvee sarOjaasanadharmapatnee
vyaasaadayO.api vyapadEshyavaacaH
sphuranti sarvE tava shaktilEshaiH ॥7॥
mandO.abhavishhyanniyataM viriMcaH
vaacaaM nidhErvaaMChitabhaagadhEyaH
daityaapaneetaan dayayaina bhooyO.api
adhyaapayishhyO nigamaannacEttvam ॥8॥
vitarkaDOlaaM vyavadhooya sattvE
bRRihaspatiM vartayasE yatastvaM
tEnaiva dEva tridEshEshvaraaNaa
aspRRishhTaDOlaayitamaadhiraajyam ॥9॥
agnau samiddhaarcishhi saptatantOH
aatasthivaanmaMtramayaM shareeraM
akhaMDasaarairhavishhaaM pradaanaiH
aapyaayanaM vyOmasadaaM vidhatsE ॥10॥
yanmoola meedRRikpratibhaatattvaM
yaa moolamaamnaayamahaadrumaaNaaM
tattvEna jaanaMti vishuddhasattvaaH
tvaamakshharaamakshharamaatRRikaaM tvaaM ॥11॥
avyaakRRitaadvyaakRRitavaanasi tvaM
naamaani roopaaNi ca yaani poorvaM
shaMsanti tEshhaaM caramaaM pratishhThaaM
vaageeshvara tvaaM tvadupajjhNavaacaH ॥12॥
mugdhEndunishhyandavilObhaneeyaaM
moortiM tavaanandasudhaaprasootiM
vipashcitashcEtasi bhaavayantE
vElaamudaaraamiva dugdha sindhOH ॥13॥
manOgataM pashyati yassadaa tvaaM
maneeshhiNaaM maanasaraajahaMsaM
svayaMpurObhaavavivaadabhaajaH
kiMkurvatE tasya girO yathaarham ॥14॥
api kshhaNaardhaM kalayanti yE tvaaM
aaplaavayantaM vishadairmayookhaiH
vaacaaM pravaahairanivaaritaistE
maMdaakineeM mandayituM kshhamantE ॥15॥
svaaminbhavaddyaanasudhaabhishhEkaat
vahanti dhanyaaH pulakaanubandaM
alakshhitE kvaapi nirooDha moolaM
aMgvEshhvi vaanandathumankurantam ॥16॥
svaaminprateecaa hRRidayEna dhanyaaH
tvaddhyaanacaMdrOdayavardhamaanaM
amaantamaanaMdapayOdhimantaH
payObhi rakshhNaaM parivaahayanti ॥17॥
svairaanubhaavaas tvadadheenabhaavaaH
samRRiddhaveeryaastvadanugrahENa
vipashcitOnaatha taranti maayaaM
vaihaarikeeM mOhanapinChikaaM tE ॥18॥
praannirmitaanaaM tapasaaM vipaakaaH
pratyagranishshrEyasasaMpadO mE
samEdhishheeraM stava paadapadmE
sankalpacintaamaNayaH praNaamaaH ॥19॥
viluptamoordhanyalipikramaaNaa
surEndracooDaapadalaalitaanaaM
tvadaMghri raajeevarajaHkaNaanaaM
bhooyaanprasaadO mayi naatha bhooyaat ॥20॥
parisphurannoopuracitrabhaanu –
prakaashanirdhootatamOnushhaMgaa
padadvayeeM tE paricinmahE.antaH
prabOdharaajeevavibhaatasandhyaam ॥21॥
tvatkinkaraalaMkaraNOcitaanaaM
tvayaiva kalpaantarapaalitaanaaM
maMjupraNaadaM maNinoopuraM tE
maMjooshhikaaM vEdagiraaM prateemaH ॥22॥
saMcintayaami pratibhaadashaasthaan
sandhukshhayantaM samayapradeepaan
vijjhNaanakalpadrumapallavaabhaM
vyaakhyaanamudraamadhuraM karaM tE ॥23॥
cittE karOmi sphuritaakshhamaalaM
savyEtaraM naatha karaM tvadeeyaM
jjhNaanaamRRitOdaMcanalaMpaTaanaaM
leelaaghaTeeyantramivaa.a.ashritaanaam ॥24॥
prabOdhasindhOraruNaiH prakaashaiH
pravaalasanghaatamivOdvahantaM
vibhaavayE dEva sa pustakaM tE
vaamaM karaM dakshhiNamaashritaanaam ॥25॥
tamaaM sibhittvaavishadairmayookhaiH
sampreeNayantaM vidushhashcakOraan
nishaamayE tvaaM navapuNDareekE
sharadghanEcandramiva sphurantam ॥26॥
dishantu mE dEva sadaa tvadeeyaaH
dayaataraMgaanucaraaH kaTaakshhaaH
shrOtrEshhu puMsaamamRRitaMkshharanteeM
sarasvateeM saMshritakaamadhEnum ॥27॥
vishEshhavitpaarishhadEshhu naatha
vidagdhagOshhThee samaraaMgaNEshhu
jigeeshhatO mE kavitaarkikEMdraan
jihvaagrasiMhaasanamabhyupEyaaH ॥28॥
tvaaM cintayan tvanmayataaM prapannaH
tvaamudgRRiNan shabdamayEna dhaamnaa
svaaminsamaajEshhu samEdhishheeya
svacChandavaadaahavabaddhashooraH ॥29॥
naanaavidhaanaamagatiH kalaanaaM
na caapi teerthEshhu kRRitaavataaraH
dhruvaM tavaa.anaadha parigrahaayaaH
nava navaM paatramahaM dayaayaaH ॥30॥
akampaneeyaanyapaneetibhEdaiH
alaMkRRishheeran hRRidayaM madeeyam
shaMkaa kalaMkaa pagamOjjvalaani
tattvaani samyaMci tava prasaadaat ॥31॥
vyaakhyaamudraaM karasarasijaiH pustakaM shaMkhacakrE
bhibhradbhinna sphaTikarucirE puNDareekE nishhaNNaH ।
amlaanashreeramRRitavishadairaMshubhiH plaavayanmaaM
aavirbhooyaadanaghamahimaamaanasE vaagadheeshaH ॥32॥
vaagarthasiddhihEtOHpaThata hayagreevasaMstutiM bhaktyaa
kavitaarkikakEsariNaa vEnkaTanaathEna viracitaamEtaam ॥33॥
Browse Related Categories: