ashhTOttarashataM naamnaaM vishhNOratulatEjasaH ।
yasya shravaNamaatrENa narO naaraayaNO bhavEt ॥ 1 ॥
vishhNurjishhNurvashhaTkaarO dEvadEvO vRRishhaakapiH । [vRRishhaapatiH]
daamOdarO deenabaMdhuraadidEvO.aditEstutaH ॥ 2 ॥
puMDareekaH paraanaMdaH paramaatmaa paraatparaH ।
parashudhaaree vishvaatmaa kRRishhNaH kalimalaapahaa ॥ 3 ॥
kaustubhOdbhaasitOraskO narO naaraayaNO hariH ।
harO harapriyaH svaamee vaikuMThO vishvatOmukhaH ॥ 4 ॥
hRRishheekEshO.apramEyaatmaa varaahO dharaNeedharaH ।
vaamanO vEdavaktaa ca vaasudEvaH sanaatanaH ॥ 5 ॥
raamO viraamO virajO raavaNaaree ramaapatiH ।
vaikuMThavaasee vasumaan dhanadO dharaNeedharaH ॥ 6 ॥
dharmEshO dharaNeenaathO dhyEyO dharmabhRRitaaMvaraH ।
sahasrasheershhaa purushhaH sahasraakshhaH sahasrapaat ॥ 7 ॥
sarvagaH sarvavitsarvaH sharaNyaH saadhuvallabhaH । [sarvadaH]
kausalyaanaMdanaH shreemaan raakshhasaHkulanaashakaH ॥ 8 ॥
jagatkartaa jagaddhartaa jagajjEtaa janaartihaa ।
jaanakeevallabhO dEvO jayaroopO jalEshvaraH ॥ 9 ॥
kshheeraabdhivaasee kshheeraabdhitanayaavallabhastathaa ।
shEshhashaayee pannagaarivaahanO vishhTarashravaH ॥ 10 ॥
maadhavO mathuraanaathO mukuMdO mOhanaashanaH ।
daityaariH puMDareekaakshhO hyacyutO madhusoodanaH ॥ 11 ॥
sOmasooryaagninayanO nRRisiMhO bhaktavatsalaH ।
nityO niraamayashshuddhO varadEvO jagatprabhuH ॥ 12 ॥ [naradEvO]
hayagreevO jitaripurupEMdrO rukmiNeepatiH ।
sarvadEvamayaH shreeshaH sarvaadhaaraH sanaatanaH ॥ 13 ॥
saumyaH saumyapradaH srashhTaa vishhvaksEnO janaardanaH ।
yashOdaatanayO yOgee yOgashaastraparaayaNaH ॥ 14 ॥
rudraatmakO rudramoortiH raaghavO madhusoodhanaH । [rudrasoodanaH]
iti tE kathitaM divyaM naamnaamashhTOttaraM shatam ॥ 15 ॥
sarvapaapaharaM puNyaM divyOratulatEjasaH ।
duHkhadaaridryadaurbhaagyanaashanaM sukhavardhanam ॥ 16 ॥
sarvasaMpatkaraM saumyaM mahaapaatakanaashanam ।
praatarutthaaya vipEMdra paThEdEkaagramaanasaH ॥ 17 ॥
tasya nashyanti vipadaaM raashayaH siddhimaapnuyaat ॥ 18 ॥
iti shree vishhNOH ashhTOttarashatanaama stOtraM ॥
Browse Related Categories: