View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Vishnu Ashtottara Sata Naama Stotram

ashhTOttarashataM naamnaaM vishhNOratulatEjasaH ।
yasya shravaNamaatrENa narO naaraayaNO bhavEt ॥ 1 ॥

vishhNurjishhNurvashhaTkaarO dEvadEvO vRRishhaakapiH । [vRRishhaapatiH]
daamOdarO deenabaMdhuraadidEvO.aditEstutaH ॥ 2 ॥

puMDareekaH paraanaMdaH paramaatmaa paraatparaH ।
parashudhaaree vishvaatmaa kRRishhNaH kalimalaapahaa ॥ 3 ॥

kaustubhOdbhaasitOraskO narO naaraayaNO hariH ।
harO harapriyaH svaamee vaikuMThO vishvatOmukhaH ॥ 4 ॥

hRRishheekEshO.apramEyaatmaa varaahO dharaNeedharaH ।
vaamanO vEdavaktaa ca vaasudEvaH sanaatanaH ॥ 5 ॥

raamO viraamO virajO raavaNaaree ramaapatiH ।
vaikuMThavaasee vasumaan dhanadO dharaNeedharaH ॥ 6 ॥

dharmEshO dharaNeenaathO dhyEyO dharmabhRRitaaMvaraH ।
sahasrasheershhaa purushhaH sahasraakshhaH sahasrapaat ॥ 7 ॥

sarvagaH sarvavitsarvaH sharaNyaH saadhuvallabhaH । [sarvadaH]
kausalyaanaMdanaH shreemaan raakshhasaHkulanaashakaH ॥ 8 ॥

jagatkartaa jagaddhartaa jagajjEtaa janaartihaa ।
jaanakeevallabhO dEvO jayaroopO jalEshvaraH ॥ 9 ॥

kshheeraabdhivaasee kshheeraabdhitanayaavallabhastathaa ।
shEshhashaayee pannagaarivaahanO vishhTarashravaH ॥ 10 ॥

maadhavO mathuraanaathO mukuMdO mOhanaashanaH ।
daityaariH puMDareekaakshhO hyacyutO madhusoodanaH ॥ 11 ॥

sOmasooryaagninayanO nRRisiMhO bhaktavatsalaH ।
nityO niraamayashshuddhO varadEvO jagatprabhuH ॥ 12 ॥ [naradEvO]
hayagreevO jitaripurupEMdrO rukmiNeepatiH ।
sarvadEvamayaH shreeshaH sarvaadhaaraH sanaatanaH ॥ 13 ॥

saumyaH saumyapradaH srashhTaa vishhvaksEnO janaardanaH ।
yashOdaatanayO yOgee yOgashaastraparaayaNaH ॥ 14 ॥

rudraatmakO rudramoortiH raaghavO madhusoodhanaH । [rudrasoodanaH]
iti tE kathitaM divyaM naamnaamashhTOttaraM shatam ॥ 15 ॥

sarvapaapaharaM puNyaM divyOratulatEjasaH ।
duHkhadaaridryadaurbhaagyanaashanaM sukhavardhanam ॥ 16 ॥

sarvasaMpatkaraM saumyaM mahaapaatakanaashanam ।
praatarutthaaya vipEMdra paThEdEkaagramaanasaH ॥ 17 ॥

tasya nashyanti vipadaaM raashayaH siddhimaapnuyaat ॥ 18 ॥

iti shree vishhNOH ashhTOttarashatanaama stOtraM ॥







Browse Related Categories: