View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Maha Ganapati Sahasranama Stotram

muniruvaaca
kathaM naamnaaM sahasraM taM gaNEsha upadishhTavaan ।
shivadaM tanmamaacakshhva lOkaanugrahatatpara ॥ 1 ॥

brahmOvaaca
dEvaH poorvaM puraaraatiH puratrayajayOdyamE ।
anarcanaadgaNEshasya jaatO vighnaakulaH kila ॥ 2 ॥

manasaa sa vinirdhaarya dadRRishE vighnakaaraNam ।
mahaagaNapatiM bhaktyaa samabhyarcya yathaavidhi ॥ 3 ॥

vighnaprashamanOpaayamapRRicChadaparishramam ।
santushhTaH poojayaa shambhOrmahaagaNapatiH svayam ॥ 4 ॥

sarvavighnaprashamanaM sarvakaamaphalapradam ।
tatastasmai svayaM naamnaaM sahasramidamabraveet ॥ 5 ॥

asya shreemahaagaNapatisahasranaamastOtramaalaamantrasya ।
gaNEsha RRishhiH, mahaagaNapatirdEvataa, naanaavidhaanicChandaaMsi ।
humiti beejam, tungamiti shaktiH, svaahaashaktiriti keelakam ।
sakalavighnavinaashanadvaaraa shreemahaagaNapatiprasaadasiddhyarthE japE viniyOgaH ।

atha karanyaasaH
gaNEshvarO gaNakreeDa ityangushhThaabhyaaM namaH ।
kumaaragurureeshaana iti tarjaneebhyaaM namaH ॥
brahmaaNDakumbhashcidvyOmEti madhyamaabhyaaM namaH ।
raktO raktaambaradhara ityanaamikaabhyaaM namaH
sarvasadgurusaMsEvya iti kanishhThikaabhyaaM namaH ।
luptavighnaH svabhaktaanaamiti karatalakarapRRishhThaabhyaaM namaH ॥

atha aMganyaasaH
ChandashChandOdbhava iti hRRidayaaya namaH ।
nishhkalO nirmala iti shirasE svaahaa ।
sRRishhTisthitilayakreeDa iti shikhaayai vashhaT ।
jjhNaanaM vijjhNaanamaananda iti kavacaaya hum ।
ashhTaangayOgaphalabhRRiditi nEtratrayaaya vaushhaT ।
anantashaktisahita ityastraaya phaT ।
bhoorbhuvaH svarOm iti digbandhaH ।

atha dhyaanam
gajavadanamacintyaM teekshhNadaMshhTraM trinEtraM
bRRihadudaramashEshhaM bhootiraajaM puraaNam ।
amaravarasupoojyaM raktavarNaM surEshaM
pashupatisutameeshaM vighnaraajaM namaami ॥

shreegaNapatiruvaaca
OM gaNEshvarO gaNakreeDO gaNanaathO gaNaadhipaH ।
EkadantO vakratuNDO gajavaktrO mahOdaraH ॥ 1 ॥

lambOdarO dhoomravarNO vikaTO vighnanaashanaH ।
sumukhO durmukhO buddhO vighnaraajO gajaananaH ॥ 2 ॥

bheemaH pramOda aamOdaH suraanandO madOtkaTaH ।
hErambaH shambaraH shambhurlambakarNO mahaabalaH ॥ 3 ॥

nandanO lampaTO bheemO mEghanaadO gaNanjayaH ।
vinaayakO viroopaakshhO veeraH shooravarapradaH ॥ 4 ॥

mahaagaNapatirbuddhipriyaH kshhipraprasaadanaH ।
rudrapriyO gaNaadhyakshha umaaputrO.aghanaashanaH ॥ 5 ॥

kumaaragurureeshaanaputrO mooshhakavaahanaH ।
siddhipriyaH siddhipatiH siddhaH siddhivinaayakaH ॥ 6 ॥

avighnastumburuH siMhavaahanO mOhineepriyaH ।
kaTankaTO raajaputraH shaakalaH saMmitOmitaH ॥ 7 ॥

kooshhmaaNDasaamasambhootirdurjayO dhoorjayO jayaH ।
bhoopatirbhuvanapatirbhootaanaaM patiravyayaH ॥ 8 ॥

vishvakartaa vishvamukhO vishvaroopO nidhirguNaH ।
kaviH kaveenaamRRishhabhO brahmaNyO brahmavitpriyaH ॥ 9 ॥

jyEshhTharaajO nidhipatirnidhipriyapatipriyaH ।
hiraNmayapuraantaHsthaH sooryamaNDalamadhyagaH ॥ 10 ॥

karaahatidhvastasindhusalilaH pooshhadantabhit ।
umaankakElikutukee muktidaH kulapaavanaH ॥ 11 ॥

kireeTee kuNDalee haaree vanamaalee manOmayaH ।
vaimukhyahatadaityashreeH paadaahatijitakshhitiH ॥ 12 ॥

sadyOjaataH svarNamunjamEkhalee durnimittahRRit ।
duHsvapnahRRitprasahanO guNee naadapratishhThitaH ॥ 13 ॥

suroopaH sarvanEtraadhivaasO veeraasanaashrayaH ।
peetaambaraH khaNDaradaH khaNDavaishaakhasaMsthitaH ॥ 14 ॥

citraangaH shyaamadashanO bhaalacandrO havirbhujaH ।
yOgaadhipastaarakasthaH purushhO gajakarNakaH ॥ 15 ॥

gaNaadhiraajO vijayaH sthirO gajapatidhvajee ।
dEvadEvaH smaraH praaNadeepakO vaayukeelakaH ॥ 16 ॥

vipashcidvaradO naadO naadabhinnamahaacalaH ।
varaaharadanO mRRityunjayO vyaaghraajinaambaraH ॥ 17 ॥

icChaashaktibhavO dEvatraataa daityavimardanaH ।
shambhuvaktrOdbhavaH shambhukOpahaa shambhuhaasyabhooH ॥ 18 ॥

shambhutEjaaH shivaashOkahaaree gaureesukhaavahaH ।
umaangamalajO gaureetEjObhooH svardhuneebhavaH ॥ 19 ॥

yajjhNakaayO mahaanaadO girivarshhmaa shubhaananaH ।
sarvaatmaa sarvadEvaatmaa brahmamoordhaa kakupshrutiH ॥ 20 ॥

brahmaaNDakumbhashcidvyOmabhaalaHsatyashirOruhaH ।
jagajjanmalayOnmEshhanimEshhO.agnyarkasOmadRRik ॥ 21 ॥

gireendraikaradO dharmaadharmOshhThaH saamabRRiMhitaH ।
graharkshhadashanO vaaNeejihvO vaasavanaasikaH ॥ 22 ॥

bhroomadhyasaMsthitakarO brahmavidyaamadOdakaH ।
kulaacalaaMsaH sOmaarkaghaNTO rudrashirOdharaH ॥ 23 ॥

nadeenadabhujaH sarpaanguleekastaarakaanakhaH ।
vyOmanaabhiH shreehRRidayO mErupRRishhThO.arNavOdaraH ॥ 24 ॥

kukshhisthayakshhagandharvarakshhaHkinnaramaanushhaH ।
pRRithveekaTiH sRRishhTilingaH shailOrurdasrajaanukaH ॥ 25 ॥

paataalajanghO munipaatkaalaangushhThastrayeetanuH ।
jyOtirmaNDalalaangoolO hRRidayaalaananishcalaH ॥ 26 ॥

hRRitpadmakarNikaashaalee viyatkElisarOvaraH ।
sadbhaktadhyaananigaDaH poojaavaarinivaaritaH ॥ 27 ॥

prataapee kaashyapO mantaa gaNakO vishhTapee balee ।
yashasvee dhaarmikO jEtaa prathamaH pramathEshvaraH ॥ 28 ॥

cintaamaNirdveepapatiH kalpadrumavanaalayaH ।
ratnamaNDapamadhyasthO ratnasiMhaasanaashrayaH ॥ 29 ॥

teevraashirOddhRRitapadO jvaalineemaulilaalitaH ।
nandaananditapeeThashreerbhOgadO bhooshhitaasanaH ॥ 30 ॥

sakaamadaayineepeeThaH sphuradugraasanaashrayaH ।
tEjOvateeshirOratnaM satyaanityaavataMsitaH ॥ 31 ॥

savighnanaashineepeeThaH sarvashaktyambujaalayaH ।
lipipadmaasanaadhaarO vahnidhaamatrayaalayaH ॥ 32 ॥

unnataprapadO gooDhagulphaH saMvRRitapaarshhNikaH ।
peenajanghaH shlishhTajaanuH sthoolOruH prOnnamatkaTiH ॥ 33 ॥

nimnanaabhiH sthoolakukshhiH peenavakshhaa bRRihadbhujaH ।
peenaskandhaH kambukaNThO lambOshhThO lambanaasikaH ॥ 34 ॥

bhagnavaamaradastungasavyadantO mahaahanuH ।
hrasvanEtratrayaH shoorpakarNO nibiDamastakaH ॥ 35 ॥

stabakaakaarakumbhaagrO ratnamaulirnirankushaH ।
sarpahaarakaTeesootraH sarpayajjhNOpaveetavaan ॥ 36 ॥

sarpakOTeerakaTakaH sarpagraivEyakaangadaH ।
sarpakakshhOdaraabandhaH sarparaajOttaracChadaH ॥ 37 ॥

raktO raktaambaradharO raktamaalaavibhooshhaNaH ।
raktEkshhanO raktakarO raktataalvOshhThapallavaH ॥ 38 ॥

shvEtaH shvEtaambaradharaH shvEtamaalaavibhooshhaNaH ।
shvEtaatapatraruciraH shvEtacaamaraveejitaH ॥ 39 ॥

sarvaavayavasampoorNaH sarvalakshhaNalakshhitaH ।
sarvaabharaNashObhaaDhyaH sarvashObhaasamanvitaH ॥ 40 ॥

sarvamangalamaangalyaH sarvakaaraNakaaraNam ।
sarvadEvavaraH shaarngee beejapooree gadaadharaH ॥ 41 ॥

shubhaangO lOkasaarangaH sutantustantuvardhanaH ।
kireeTee kuNDalee haaree vanamaalee shubhaangadaH ॥ 42 ॥

ikshhucaapadharaH shoolee cakrapaaNiH sarOjabhRRit ।
paashee dhRRitOtpalaH shaalimanjareebhRRitsvadantabhRRit ॥ 43 ॥

kalpavalleedharO vishvaabhayadaikakarO vashee ।
akshhamaalaadharO jjhNaanamudraavaan mudgaraayudhaH ॥ 44 ॥

poorNapaatree kambudharO vidhRRitaankushamoolakaH ।
karasthaamraphalashcootakalikaabhRRitkuThaaravaan ॥ 45 ॥

pushhkarasthasvarNaghaTeepoorNaratnaabhivarshhakaH ।
bhaarateesundareenaathO vinaayakaratipriyaH ॥ 46 ॥

mahaalakshhmeepriyatamaH siddhalakshhmeemanOramaH ।
ramaaramEshapoorvaangO dakshhiNOmaamahEshvaraH ॥ 47 ॥

maheevaraahavaamaangO ratikandarpapashcimaH ।
aamOdamOdajananaH sapramOdapramOdanaH ॥ 48 ॥

saMvardhitamahaavRRiddhirRRiddhisiddhipravardhanaH ।
dantasaumukhyasumukhaH kaantikandalitaashrayaH ॥ 49 ॥

madanaavatyaashritaanghriH kRRitavaimukhyadurmukhaH ।
vighnasaMpallavaH padmaH sarvOnnatamadadravaH ॥ 50 ॥

vighnakRRinnimnacaraNO draaviNeeshaktisatkRRitaH ।
teevraaprasannanayanO jvaalineepaalitaikadRRik ॥ 51 ॥

mOhineemOhanO bhOgadaayineekaantimaNDanaH ।
kaamineekaantavaktrashreeradhishhThitavasundharaH ॥ 52 ॥

vasudhaaraamadOnnaadO mahaashankhanidhipriyaH ।
namadvasumateemaalee mahaapadmanidhiH prabhuH ॥ 53 ॥

sarvasadgurusaMsEvyaH shOcishhkEshahRRidaashrayaH ।
eeshaanamoordhaa dEvEndrashikhaH pavananandanaH ॥ 54 ॥

pratyugranayanO divyO divyaastrashataparvadhRRik ।
airaavataadisarvaashaavaaraNO vaaraNapriyaH ॥ 55 ॥

vajraadyastrapareevaarO gaNacaNDasamaashrayaH ।
jayaajayaparikarO vijayaavijayaavahaH ॥ 56 ॥

ajayaarcitapaadaabjO nityaanandavanasthitaH ।
vilaasineekRRitOllaasaH shauNDee saundaryamaNDitaH ॥ 57 ॥

anantaanantasukhadaH sumangalasumangalaH ।
jjhNaanaashrayaH kriyaadhaara icChaashaktinishhEvitaH ॥ 58 ॥

subhagaasaMshritapadO lalitaalalitaashrayaH ।
kaamineepaalanaH kaamakaamineekElilaalitaH ॥ 59 ॥

sarasvatyaashrayO gaureenandanaH shreenikEtanaH ।
guruguptapadO vaacaasiddhO vaageeshvareepatiH ॥ 60 ॥

nalineekaamukO vaamaaraamO jyEshhThaamanOramaH ।
raudreemudritapaadaabjO humbeejastungashaktikaH ॥ 61 ॥

vishvaadijananatraaNaH svaahaashaktiH sakeelakaH ।
amRRitaabdhikRRitaavaasO madaghoorNitalOcanaH ॥ 62 ॥

ucChishhTOcChishhTagaNakO gaNEshO gaNanaayakaH ।
saarvakaalikasaMsiddhirnityasEvyO digambaraH ॥ 63 ॥

anapaayO.anantadRRishhTirapramEyO.ajaraamaraH ।
anaavilO.apratihatiracyutO.amRRitamakshharaH ॥ 64 ॥

apratarkyO.akshhayO.ajayyO.anaadhaarO.anaamayOmalaH ।
amEyasiddhiradvaitamaghOrO.agnisamaananaH ॥ 65 ॥

anaakaarO.abdhibhoomyagnibalaghnO.avyaktalakshhaNaH ।
aadhaarapeeThamaadhaara aadhaaraadhEyavarjitaH ॥ 66 ॥

aakhukEtana aashaapooraka aakhumahaarathaH ।
ikshhusaagaramadhyastha ikshhubhakshhaNalaalasaH ॥ 67 ॥

ikshhucaapaatirEkashreerikshhucaapanishhEvitaH ।
indragOpasamaanashreerindraneelasamadyutiH ॥ 68 ॥

indeevaradalashyaama indumaNDalamaNDitaH ।
idhmapriya iDaabhaaga iDaavaanindiraapriyaH ॥ 69 ॥

ikshhvaakuvighnavidhvaMsee itikartavyatEpsitaH ।
eeshaanamaulireeshaana eeshaanapriya eetihaa ॥ 70 ॥

eeshhaNaatrayakalpaanta eehaamaatravivarjitaH ।
upEndra uDubhRRinmauliruDunaathakarapriyaH ॥ 71 ॥

unnataanana uttunga udaarastridashaagraNeeH ।
oorjasvaanooshhmalamada oohaapOhaduraasadaH ॥ 72 ॥

RRigyajuHsaamanayana RRiddhisiddhisamarpakaH ।
RRijucittaikasulabhO RRiNatrayavimOcanaH ॥ 73 ॥

luptavighnaH svabhaktaanaaM luptashaktiH suradvishhaam ।
luptashreervimukhaarcaanaaM lootaavisphOTanaashanaH ॥ 74 ॥

EkaarapeeThamadhyastha EkapaadakRRitaasanaH ।
EjitaakhiladaityashreerEdhitaakhilasaMshrayaH ॥ 75 ॥

aishvaryanidhiraishvaryamaihikaamushhmikapradaH ।
airaMmadasamOnmEshha airaavatasamaananaH ॥ 76 ॥

OMkaaravaacya OMkaara OjasvaanOshhadheepatiH ।
audaaryanidhirauddhatyadhairya aunnatyaniHsamaH ॥ 77 ॥

ankushaH suranaagaanaamankushaakaarasaMsthitaH ।
aH samastavisargaantapadEshhu parikeertitaH ॥ 78 ॥

kamaNDaludharaH kalpaH kapardee kalabhaananaH ।
karmasaakshhee karmakartaa karmaakarmaphalapradaH ॥ 79 ॥

kadambagOlakaakaaraH kooshhmaaNDagaNanaayakaH ।
kaaruNyadEhaH kapilaH kathakaH kaTisootrabhRRit ॥ 80 ॥

kharvaH khaDgapriyaH khaDgaH khaantaantaHsthaH khanirmalaH ।
khalvaaTashRRinganilayaH khaTvaangee khaduraasadaH ॥ 81 ॥

guNaaDhyO gahanO gadyO gadyapadyasudhaarNavaH ।
gadyagaanapriyO garjO geetageervaaNapoorvajaH ॥ 82 ॥

guhyaacaararatO guhyO guhyaagamaniroopitaH ।
guhaashayO guDaabdhisthO gurugamyO gururguruH ॥ 83 ॥

ghaNTaaghargharikaamaalee ghaTakumbhO ghaTOdaraH ।
nakaaravaacyO naakaarO nakaaraakaarashuNDabhRRit ॥ 84 ॥

caNDashcaNDEshvarashcaNDee caNDEshashcaNDavikramaH ।
caraacarapitaa cintaamaNishcarvaNalaalasaH ॥ 85 ॥

ChandashChandOdbhavashChandO durlakshhyashChandavigrahaH ।
jagadyOnirjagatsaakshhee jagadeeshO jaganmayaH ॥ 86 ॥

japyO japaparO jaapyO jihvaasiMhaasanaprabhuH ।
sravadgaNDOllasaddhaanajhankaaribhramaraakulaH ॥ 87 ॥

TankaarasphaarasaMraavashhTankaaramaNinoopuraH ।
ThadvayeepallavaantasthasarvamantrEshhu siddhidaH ॥ 88 ॥

DiNDimuNDO DaakineeshO DaamarO DiNDimapriyaH ।
DhakkaaninaadamuditO DhaunkO DhuNDhivinaayakaH ॥ 89 ॥

tattvaanaaM prakRRitistattvaM tattvaMpadaniroopitaH ।
taarakaantarasaMsthaanastaarakastaarakaantakaH ॥ 90 ॥

sthaaNuH sthaaNupriyaH sthaataa sthaavaraM jangamaM jagat ।
dakshhayajjhNapramathanO daataa daanaM damO dayaa ॥ 91 ॥

dayaavaandivyavibhavO daNDabhRRiddaNDanaayakaH ।
dantaprabhinnaabhramaalO daityavaaraNadaaraNaH ॥ 92 ॥

daMshhTraalagnadveepaghaTO dEvaarthanRRigajaakRRitiH ।
dhanaM dhanapatErbandhurdhanadO dharaNeedharaH ॥ 93 ॥

dhyaanaikaprakaTO dhyEyO dhyaanaM dhyaanaparaayaNaH ।
dhvaniprakRRiticeetkaarO brahmaaNDaavalimEkhalaH ॥ 94 ॥

nandyO nandipriyO naadO naadamadhyapratishhThitaH ।
nishhkalO nirmalO nityO nityaanityO niraamayaH ॥ 95 ॥

paraM vyOma paraM dhaama paramaatmaa paraM padam ॥ 96 ॥

paraatparaH pashupatiH pashupaashavimOcanaH ।
poorNaanandaH paraanandaH puraaNapurushhOttamaH ॥ 97 ॥

padmaprasannavadanaH praNataajjhNaananaashanaH ।
pramaaNapratyayaateetaH praNataartinivaaraNaH ॥ 98 ॥

phaNihastaH phaNipatiH phootkaaraH phaNitapriyaH ।
baaNaarcitaanghriyugalO baalakElikutoohalee ।
brahma brahmaarcitapadO brahmacaaree bRRihaspatiH ॥ 99 ॥

bRRihattamO brahmaparO brahmaNyO brahmavitpriyaH ।
bRRihannaadaagryaceetkaarO brahmaaNDaavalimEkhalaH ॥ 100 ॥

bhrookshhEpadattalakshhmeekO bhargO bhadrO bhayaapahaH ।
bhagavaan bhaktisulabhO bhootidO bhootibhooshhaNaH ॥ 101 ॥

bhavyO bhootaalayO bhOgadaataa bhroomadhyagOcaraH ।
mantrO mantrapatirmantree madamattO manO mayaH ॥ 102 ॥

mEkhalaaheeshvarO mandagatirmandanibhEkshhaNaH ।
mahaabalO mahaaveeryO mahaapraaNO mahaamanaaH ॥ 103 ॥

yajjhNO yajjhNapatiryajjhNagOptaa yajjhNaphalapradaH ।
yashaskarO yOgagamyO yaajjhNikO yaajakapriyaH ॥ 104 ॥

rasO rasapriyO rasyO ranjakO raavaNaarcitaH ।
raajyarakshhaakarO ratnagarbhO raajyasukhapradaH ॥ 105 ॥

lakshhO lakshhapatirlakshhyO layasthO laDDukapriyaH ।
laasapriyO laasyaparO laabhakRRillOkavishrutaH ॥ 106 ॥

varENyO vahnivadanO vandyO vEdaantagOcaraH ।
vikartaa vishvatashcakshhurvidhaataa vishvatOmukhaH ॥ 107 ॥

vaamadEvO vishvanEtaa vajrivajranivaaraNaH ।
vivasvadbandhanO vishvaadhaarO vishvEshvarO vibhuH ॥ 108 ॥

shabdabrahma shamapraapyaH shambhushaktigaNEshvaraH ।
shaastaa shikhaagranilayaH sharaNyaH shambarEshvaraH ॥ 109 ॥

shhaDRRitukusumasragvee shhaDaadhaaraH shhaDakshharaH ।
saMsaaravaidyaH sarvajjhNaH sarvabhEshhajabhEshhajam ॥ 110 ॥

sRRishhTisthitilayakreeDaH surakunjarabhEdakaH ।
sindooritamahaakumbhaH sadasadbhaktidaayakaH ॥ 111 ॥

saakshhee samudramathanaH svayaMvEdyaH svadakshhiNaH ।
svatantraH satyasaMkalpaH saamagaanarataH sukhee ॥ 112 ॥

haMsO hastipishaaceeshO havanaM havyakavyabhuk ।
havyaM hutapriyO hRRishhTO hRRillEkhaamantramadhyagaH ॥ 113 ॥

kshhEtraadhipaH kshhamaabhartaa kshhamaakshhamaparaayaNaH ।
kshhiprakshhEmakaraH kshhEmaanandaH kshhONeesuradrumaH ॥ 114 ॥

dharmapradO.arthadaH kaamadaataa saubhaagyavardhanaH ।
vidyaapradO vibhavadO bhuktimuktiphalapradaH ॥ 115 ॥

aabhiroopyakarO veerashreepradO vijayapradaH ।
sarvavashyakarO garbhadOshhahaa putrapautradaH ॥ 116 ॥

mEdhaadaH keertidaH shOkahaaree daurbhaagyanaashanaH ।
prativaadimukhastambhO rushhTacittaprasaadanaH ॥ 117 ॥

paraabhicaarashamanO duHkhahaa bandhamOkshhadaH ।
lavastruTiH kalaa kaashhThaa nimEshhastatparakshhaNaH ॥ 118 ॥

ghaTee muhoortaH praharO divaa naktamaharnisham ।
pakshhO maasartvayanaabdayugaM kalpO mahaalayaH ॥ 119 ॥

raashistaaraa tithiryOgO vaaraH karaNamaMshakam ।
lagnaM hOraa kaalacakraM mEruH saptarshhayO dhruvaH ॥ 120 ॥

raahurmandaH kavirjeevO budhO bhaumaH shashee raviH ।
kaalaH sRRishhTiH sthitirvishvaM sthaavaraM jangamaM jagat ॥ 121 ॥

bhooraapO.agnirmarudvyOmaahaMkRRitiH prakRRitiH pumaan ।
brahmaa vishhNuH shivO rudra eeshaH shaktiH sadaashivaH ॥ 122 ॥

tridashaaH pitaraH siddhaa yakshhaa rakshhaaMsi kinnaraaH ।
siddhavidyaadharaa bhootaa manushhyaaH pashavaH khagaaH ॥ 123 ॥

samudraaH saritaH shailaa bhootaM bhavyaM bhavOdbhavaH ।
saaMkhyaM paatanjalaM yOgaM puraaNaani shrutiH smRRitiH ॥ 124 ॥

vEdaangaani sadaacaarO meemaaMsaa nyaayavistaraH ।
aayurvEdO dhanurvEdO gaandharvaM kaavyanaaTakam ॥ 125 ॥

vaikhaanasaM bhaagavataM maanushhaM paancaraatrakam ।
shaivaM paashupataM kaalaamukhaMbhairavashaasanam ॥ 126 ॥

shaaktaM vainaayakaM sauraM jainamaarhatasaMhitaa ।
sadasadvyaktamavyaktaM sacEtanamacEtanam ॥ 127 ॥

bandhO mOkshhaH sukhaM bhOgO yOgaH satyamaNurmahaan ।
svasti huMphaT svadhaa svaahaa shraushhaT vaushhaT vashhaN namaH 128 ॥

jjhNaanaM vijjhNaanamaanandO bOdhaH saMvitsamO.asamaH ।
Eka Ekaakshharaadhaara EkaakshharaparaayaNaH ॥ 129 ॥

EkaagradheerEkaveera EkO.anEkasvaroopadhRRik ।
dviroopO dvibhujO dvyakshhO dviradO dveeparakshhakaH ॥ 130 ॥

dvaimaaturO dvivadanO dvandvaheenO dvayaatigaH ।
tridhaamaa trikarastrEtaa trivargaphaladaayakaH ॥ 131 ॥

triguNaatmaa trilOkaadistrishakteeshastrilOcanaH ।
caturvidhavacOvRRittiparivRRittipravartakaH ॥ 132 ॥

caturbaahushcaturdantashcaturaatmaa caturbhujaH ।
caturvidhOpaayamayashcaturvarNaashramaashrayaH 133 ॥

caturtheepoojanapreetashcaturtheetithisambhavaH ॥
pancaakshharaatmaa pancaatmaa pancaasyaH pancakRRittamaH ॥ 134 ॥

pancaadhaaraH pancavarNaH pancaakshharaparaayaNaH ।
pancataalaH pancakaraH pancapraNavamaatRRikaH ॥ 135 ॥

pancabrahmamayasphoortiH pancaavaraNavaaritaH ।
pancabhakshhapriyaH pancabaaNaH pancashikhaatmakaH ॥ 136 ॥

shhaTkONapeeThaH shhaTcakradhaamaa shhaDgranthibhEdakaH ।
shhaDangadhvaantavidhvaMsee shhaDangulamahaahradaH ॥ 137 ॥

shhaNmukhaH shhaNmukhabhraataa shhaTshaktiparivaaritaH ।
shhaDvairivargavidhvaMsee shhaDoormibhayabhanjanaH ॥ 138 ॥

shhaTtarkadooraH shhaTkarmaa shhaDguNaH shhaDrasaashrayaH ।
saptapaataalacaraNaH saptadveepOrumaNDalaH ॥ 139 ॥

saptasvarlOkamukuTaH saptasaptivarapradaH ।
saptaangaraajyasukhadaH saptarshhigaNavanditaH ॥ 140 ॥

saptacChandOnidhiH saptahOtraH saptasvaraashrayaH ।
saptaabdhikElikaasaaraH saptamaatRRinishhEvitaH ॥ 141 ॥

saptacChandO mOdamadaH saptacChandO makhaprabhuH ।
ashhTamoortirdhyEyamoortirashhTaprakRRitikaaraNam ॥ 142 ॥

ashhTaangayOgaphalabhRRidashhTapatraambujaasanaH ।
ashhTashaktisamaanashreerashhTaishvaryapravardhanaH ॥ 143 ॥

ashhTapeeThOpapeeThashreerashhTamaatRRisamaavRRitaH ।
ashhTabhairavasEvyO.ashhTavasuvandyO.ashhTamoortibhRRit ॥ 144 ॥

ashhTacakrasphuranmoortirashhTadravyahaviHpriyaH ।
ashhTashreerashhTasaamashreerashhTaishvaryapradaayakaH ।
navanaagaasanaadhyaasee navanidhyanushaasitaH ॥ 145 ॥

navadvaarapuraavRRittO navadvaaranikEtanaH ।
navanaathamahaanaathO navanaagavibhooshhitaH ॥ 146 ॥

navanaaraayaNastulyO navadurgaanishhEvitaH ।
navaratnavicitraangO navashaktishirOddhRRitaH ॥ 147 ॥

dashaatmakO dashabhujO dashadikpativanditaH ।
dashaadhyaayO dashapraaNO dashEndriyaniyaamakaH ॥ 148 ॥

dashaakshharamahaamantrO dashaashaavyaapivigrahaH ।
EkaadashamahaarudraiHstutashcaikaadashaakshharaH ॥ 149 ॥

dvaadashadvidashaashhTaadidOrdaNDaastranikEtanaH ।
trayOdashabhidaabhinnO vishvEdEvaadhidaivatam ॥ 150 ॥

caturdashEndravaradashcaturdashamanuprabhuH ।
caturdashaadyavidyaaDhyashcaturdashajagatpatiH ॥ 151 ॥

saamapancadashaH pancadasheesheetaaMshunirmalaH ।
tithipancadashaakaarastithyaa pancadashaarcitaH ॥ 152 ॥

shhODashaadhaaranilayaH shhODashasvaramaatRRikaH ।
shhODashaantapadaavaasaH shhODashEndukalaatmakaH ॥ 153 ॥

kalaasaptadashee saptadashasaptadashaakshharaH ।
ashhTaadashadveepapatirashhTaadashapuraaNakRRit ॥ 154 ॥

ashhTaadashaushhadheesRRishhTirashhTaadashavidhiH smRRitaH ।
ashhTaadashalipivyashhTisamashhTijjhNaanakOvidaH ॥ 155 ॥

ashhTaadashaannasampattirashhTaadashavijaatikRRit ।
EkaviMshaH pumaanEkaviMshatyangulipallavaH ॥ 156 ॥

caturviMshatitattvaatmaa pancaviMshaakhyapoorushhaH ।
saptaviMshatitaarEshaH saptaviMshatiyOgakRRit ॥ 157 ॥

dvaatriMshadbhairavaadheeshashcatustriMshanmahaahradaH ।
shhaTtriMshattattvasaMbhootirashhTatriMshatkalaatmakaH ॥ 158 ॥

pancaashadvishhNushakteeshaH pancaashanmaatRRikaalayaH ।
dvipancaashadvapuHshrENeetrishhashhTyakshharasaMshrayaH ।
pancaashadakshharashrENeepancaashadrudravigrahaH ॥ 159 ॥

catuHshhashhTimahaasiddhiyOgineevRRindavanditaH ।
namadEkOnapancaashanmarudvarganirargalaH ॥ 160 ॥

catuHshhashhTyarthanirNEtaa catuHshhashhTikalaanidhiH ।
ashhTashhashhTimahaateerthakshhEtrabhairavavanditaH ॥ 161 ॥

caturnavatimantraatmaa shhaNNavatyadhikaprabhuH ।
shataanandaH shatadhRRitiH shatapatraayatEkshhaNaH ॥ 162 ॥

shataaneekaH shatamakhaH shatadhaaraavaraayudhaH ।
sahasrapatranilayaH sahasraphaNibhooshhaNaH ॥ 163 ॥

sahasrasheershhaa purushhaH sahasraakshhaH sahasrapaat ।
sahasranaamasaMstutyaH sahasraakshhabalaapahaH ॥ 164 ॥

dashasaahasraphaNibhRRitphaNiraajakRRitaasanaH ।
ashhTaasheetisahasraadyamaharshhistOtrapaaThitaH ॥ 165 ॥

lakshhaadhaaraH priyaadhaarO lakshhaadhaaramanOmayaH ।
caturlakshhajapapreetashcaturlakshhaprakaashakaH ॥ 166 ॥

caturasheetilakshhaaNaaM jeevaanaaM dEhasaMsthitaH ।
kOTisooryaprateekaashaH kOTicandraaMshunirmalaH ॥ 167 ॥

shivOdbhavaadyashhTakOTivainaayakadhurandharaH ।
saptakOTimahaamantramantritaavayavadyutiH ॥ 168 ॥

trayastriMshatkOTisurashrENeepraNatapaadukaH ।
anantadEvataasEvyO hyanantashubhadaayakaH ॥ 169 ॥

anantanaamaanantashreeranantO.anantasaukhyadaH ।
anantashaktisahitO hyanantamunisaMstutaH ॥ 170 ॥

iti vainaayakaM naamnaaM sahasramidameeritam ।
idaM braahmE muhoortE yaH paThati pratyahaM naraH ॥ 171 ॥

karasthaM tasya sakalamaihikaamushhmikaM sukham ।
aayuraarOgyamaishvaryaM dhairyaM shauryaM balaM yashaH ॥ 172 ॥

mEdhaa prajjhNaa dhRRitiH kaantiH saubhaagyamabhiroopataa ।
satyaM dayaa kshhamaa shaantirdaakshhiNyaM dharmasheelataa ॥ 173 ॥

jagatsaMvananaM vishvasaMvaadO vEdapaaTavam ।
sabhaapaaNDityamaudaaryaM gaambheeryaM brahmavarcasam ॥ 174 ॥

OjastEjaH kulaM sheelaM prataapO veeryamaaryataa ।
jjhNaanaM vijjhNaanamaastikyaM sthairyaM vishvaasataa tathaa ॥ 175 ॥

dhanadhaanyaadivRRiddhishca sakRRidasya japaadbhavEt ।
vashyaM caturvidhaM vishvaM japaadasya prajaayatE ॥ 176 ॥

raajjhNO raajakalatrasya raajaputrasya mantriNaH ।
japyatE yasya vashyaarthE sa daasastasya jaayatE ॥ 177 ॥

dharmaarthakaamamOkshhaaNaamanaayaasEna saadhanam ।
shaakineeDaakineerakshhOyakshhagrahabhayaapaham ॥ 178 ॥

saamraajyasukhadaM sarvasapatnamadamardanam ।
samastakalahadhvaMsi dagdhabeejaprarOhaNam ॥ 179 ॥

duHsvapnashamanaM kruddhasvaamicittaprasaadanam ।
shhaDvargaashhTamahaasiddhitrikaalajjhNaanakaaraNam ॥ 180 ॥

parakRRityaprashamanaM paracakrapramardanam ।
saMgraamamaargE savEshhaamidamEkaM jayaavaham ॥ 181 ॥

sarvavandhyatvadOshhaghnaM garbharakshhaikakaaraNam ।
paThyatE pratyahaM yatra stOtraM gaNapatEridam ॥ 182 ॥

dEshE tatra na durbhikshhameetayO duritaani ca ।
na tadgEhaM jahaati shreeryatraayaM japyatE stavaH ॥ 183 ॥

kshhayakushhThapramEhaarshabhagandaravishhoocikaaH ।
gulmaM pleehaanamashamaanamatisaaraM mahOdaram ॥ 184 ॥

kaasaM shvaasamudaavartaM shoolaM shOphaamayOdaram ।
shirOrOgaM vamiM hikkaaM gaNDamaalaamarOcakam ॥ 185 ॥

vaatapittakaphadvandvatridOshhajanitajvaram ।
aagantuvishhamaM sheetamushhNaM caikaahikaadikam ॥ 186 ॥

ityaadyuktamanuktaM vaa rOgadOshhaadisambhavam ।
sarvaM prashamayatyaashu stOtrasyaasya sakRRijjapaH ॥ 187 ॥

praapyatE.asya japaatsiddhiH streeshoodraiH patitairapi ।
sahasranaamamantrO.ayaM japitavyaH shubhaaptayE ॥ 188 ॥

mahaagaNapatEH stOtraM sakaamaH prajapannidam ।
icChayaa sakalaan bhOgaanupabhujyEha paarthivaan ॥ 189 ॥

manOrathaphalairdivyairvyOmayaanairmanOramaiH ।
candrEndrabhaaskarOpEndrabrahmasharvaadisadmasu ॥ 190 ॥

kaamaroopaH kaamagatiH kaamadaH kaamadEshvaraH ।
bhuktvaa yathEpsitaanbhOgaanabheeshhTaiH saha bandhubhiH ॥ 191 ॥

gaNEshaanucarO bhootvaa gaNO gaNapatipriyaH ।
nandeeshvaraadisaanandairnanditaH sakalairgaNaiH ॥ 192 ॥

shivaabhyaaM kRRipayaa putranirvishEshhaM ca laalitaH ।
shivabhaktaH poorNakaamO gaNEshvaravaraatpunaH ॥ 193 ॥

jaatismarO dharmaparaH saarvabhaumO.abhijaayatE ।
nishhkaamastu japannityaM bhaktyaa vighnEshatatparaH ॥ 194 ॥

yOgasiddhiM paraaM praapya jjhNaanavairaagyasaMyutaH ।
nirantarE niraabaadhE paramaanandasaMjjhNitE ॥ 195 ॥

vishvOtteerNE parE poorNE punaraavRRittivarjitE ।
leenO vainaayakE dhaamni ramatE nityanirvRRitE ॥ 196 ॥

yO naamabhirhutairdattaiH poojayEdarcayE^^EnnaraH ।
raajaanO vashyataaM yaanti ripavO yaanti daasataam ॥ 197 ॥

tasya sidhyanti mantraaNaaM durlabhaashcEshhTasiddhayaH ।
moolamantraadapi stOtramidaM priyatamaM mama ॥ 198 ॥

nabhasyE maasi shuklaayaaM caturthyaaM mama janmani ।
doorvaabhirnaamabhiH poojaaM tarpaNaM vidhivaccarEt ॥ 199 ॥

ashhTadravyairvishEshhENa kuryaadbhaktisusaMyutaH ।
tasyEpsitaM dhanaM dhaanyamaishvaryaM vijayO yashaH ॥ 200 ॥

bhavishhyati na sandEhaH putrapautraadikaM sukham ।
idaM prajapitaM stOtraM paThitaM shraavitaM shrutam ॥ 201 ॥

vyaakRRitaM carcitaM dhyaataM vimRRishhTamabhivanditam ।
ihaamutra ca vishvEshhaaM vishvaishvaryapradaayakam ॥ 202 ॥

svacChandacaariNaapyEshha yEna sandhaaryatE stavaH ।
sa rakshhyatE shivOdbhootairgaNairadhyashhTakOTibhiH ॥ 203 ॥

likhitaM pustakastOtraM mantrabhootaM prapoojayEt ।
tatra sarvOttamaa lakshhmeeH sannidhattE nirantaram ॥ 204 ॥

daanairashEshhairakhilairvrataishca teerthairashEshhairakhilairmakhaishca ।
na tatphalaM vindati yadgaNEshasahasranaamasmaraNEna sadyaH ॥ 205 ॥

EtannaamnaaM sahasraM paThati dinamaNau pratyahaMprOjjihaanE
saayaM madhyandinE vaa trishhavaNamathavaa santataM vaa janO yaH ।
sa syaadaishvaryadhuryaH prabhavati vacasaaM keertimuccaistanOti
daaridryaM hanti vishvaM vashayati suciraM vardhatE putrapautraiH ॥ 206 ॥

akincanOpyEkacittO niyatO niyataasanaH ।
prajapaMshcaturO maasaan gaNEshaarcanatatparaH ॥ 207 ॥

daridrataaM samunmoolya saptajanmaanugaamapi ।
labhatE mahateeM lakshhmeemityaajjhNaa paaramEshvaree ॥ 208 ॥

aayushhyaM veetarOgaM kulamativimalaM sampadashcaartinaashaH
keertirnityaavadaataa bhavati khalu navaa kaantiravyaajabhavyaa ।
putraaH santaH kalatraM guNavadabhimataM yadyadanyacca tatta -
nnityaM yaH stOtramEtat paThati gaNapatEstasya hastE samastam ॥ 209 ॥

gaNanjayO gaNapatirhErambO dharaNeedharaH ।
mahaagaNapatirbuddhipriyaH kshhipraprasaadanaH ॥ 210 ॥

amOghasiddhiramRRitamantrashcintaamaNirnidhiH ।
sumangalO beejamaashaapoorakO varadaH kalaH ॥ 211 ॥

kaashyapO nandanO vaacaasiddhO DhuNDhirvinaayakaH ।
mOdakairEbhiratraikaviMshatyaa naamabhiH pumaan ॥ 212 ॥

upaayanaM dadEdbhaktyaa matprasaadaM cikeershhati ।
vatsaraM vighnaraajO.asya tathyamishhTaarthasiddhayE ॥ 213 ॥

yaH stauti madgatamanaa mamaaraadhanatatparaH ।
stutO naamnaa sahasrENa tEnaahaM naatra saMshayaH ॥ 214 ॥

namO namaH suravarapoojitaanghrayE
namO namO nirupamamangalaatmanE ।
namO namO vipuladayaikasiddhayE
namO namaH karikalabhaananaaya tE ॥ 215 ॥

kinkiNeegaNaracitacaraNaH
prakaTitagurumitacaarukaraNaH ।
madajalalahareekalitakapOlaH
shamayatu duritaM gaNapatinaamnaa ॥ 216 ॥

॥ iti shreegaNEshapuraaNE upaasanaakhaNDE eeshvaragaNEshasaMvaadE
gaNEshasahasranaamastOtraM naama shhaTcatvaariMshOdhyaayaH ॥







Browse Related Categories: