muniruvaaca
kathaM naamnaaM sahasraM taM gaNEsha upadishhTavaan ।
shivadaM tanmamaacakshhva lOkaanugrahatatpara ॥ 1 ॥
brahmOvaaca
dEvaH poorvaM puraaraatiH puratrayajayOdyamE ।
anarcanaadgaNEshasya jaatO vighnaakulaH kila ॥ 2 ॥
manasaa sa vinirdhaarya dadRRishE vighnakaaraNam ।
mahaagaNapatiM bhaktyaa samabhyarcya yathaavidhi ॥ 3 ॥
vighnaprashamanOpaayamapRRicChadaparishramam ।
santushhTaH poojayaa shambhOrmahaagaNapatiH svayam ॥ 4 ॥
sarvavighnaprashamanaM sarvakaamaphalapradam ।
tatastasmai svayaM naamnaaM sahasramidamabraveet ॥ 5 ॥
asya shreemahaagaNapatisahasranaamastOtramaalaamantrasya ।
gaNEsha RRishhiH, mahaagaNapatirdEvataa, naanaavidhaanicChandaaMsi ।
humiti beejam, tungamiti shaktiH, svaahaashaktiriti keelakam ।
sakalavighnavinaashanadvaaraa shreemahaagaNapatiprasaadasiddhyarthE japE viniyOgaH ।
atha karanyaasaH
gaNEshvarO gaNakreeDa ityangushhThaabhyaaM namaH ।
kumaaragurureeshaana iti tarjaneebhyaaM namaH ॥
brahmaaNDakumbhashcidvyOmEti madhyamaabhyaaM namaH ।
raktO raktaambaradhara ityanaamikaabhyaaM namaH
sarvasadgurusaMsEvya iti kanishhThikaabhyaaM namaH ।
luptavighnaH svabhaktaanaamiti karatalakarapRRishhThaabhyaaM namaH ॥
atha aMganyaasaH
ChandashChandOdbhava iti hRRidayaaya namaH ।
nishhkalO nirmala iti shirasE svaahaa ।
sRRishhTisthitilayakreeDa iti shikhaayai vashhaT ।
jjhNaanaM vijjhNaanamaananda iti kavacaaya hum ।
ashhTaangayOgaphalabhRRiditi nEtratrayaaya vaushhaT ।
anantashaktisahita ityastraaya phaT ।
bhoorbhuvaH svarOm iti digbandhaH ।
atha dhyaanam
gajavadanamacintyaM teekshhNadaMshhTraM trinEtraM
bRRihadudaramashEshhaM bhootiraajaM puraaNam ।
amaravarasupoojyaM raktavarNaM surEshaM
pashupatisutameeshaM vighnaraajaM namaami ॥
shreegaNapatiruvaaca
OM gaNEshvarO gaNakreeDO gaNanaathO gaNaadhipaH ।
EkadantO vakratuNDO gajavaktrO mahOdaraH ॥ 1 ॥
lambOdarO dhoomravarNO vikaTO vighnanaashanaH ।
sumukhO durmukhO buddhO vighnaraajO gajaananaH ॥ 2 ॥
bheemaH pramOda aamOdaH suraanandO madOtkaTaH ।
hErambaH shambaraH shambhurlambakarNO mahaabalaH ॥ 3 ॥
nandanO lampaTO bheemO mEghanaadO gaNanjayaH ।
vinaayakO viroopaakshhO veeraH shooravarapradaH ॥ 4 ॥
mahaagaNapatirbuddhipriyaH kshhipraprasaadanaH ।
rudrapriyO gaNaadhyakshha umaaputrO.aghanaashanaH ॥ 5 ॥
kumaaragurureeshaanaputrO mooshhakavaahanaH ।
siddhipriyaH siddhipatiH siddhaH siddhivinaayakaH ॥ 6 ॥
avighnastumburuH siMhavaahanO mOhineepriyaH ।
kaTankaTO raajaputraH shaakalaH saMmitOmitaH ॥ 7 ॥
kooshhmaaNDasaamasambhootirdurjayO dhoorjayO jayaH ।
bhoopatirbhuvanapatirbhootaanaaM patiravyayaH ॥ 8 ॥
vishvakartaa vishvamukhO vishvaroopO nidhirguNaH ।
kaviH kaveenaamRRishhabhO brahmaNyO brahmavitpriyaH ॥ 9 ॥
jyEshhTharaajO nidhipatirnidhipriyapatipriyaH ।
hiraNmayapuraantaHsthaH sooryamaNDalamadhyagaH ॥ 10 ॥
karaahatidhvastasindhusalilaH pooshhadantabhit ।
umaankakElikutukee muktidaH kulapaavanaH ॥ 11 ॥
kireeTee kuNDalee haaree vanamaalee manOmayaH ।
vaimukhyahatadaityashreeH paadaahatijitakshhitiH ॥ 12 ॥
sadyOjaataH svarNamunjamEkhalee durnimittahRRit ।
duHsvapnahRRitprasahanO guNee naadapratishhThitaH ॥ 13 ॥
suroopaH sarvanEtraadhivaasO veeraasanaashrayaH ।
peetaambaraH khaNDaradaH khaNDavaishaakhasaMsthitaH ॥ 14 ॥
citraangaH shyaamadashanO bhaalacandrO havirbhujaH ।
yOgaadhipastaarakasthaH purushhO gajakarNakaH ॥ 15 ॥
gaNaadhiraajO vijayaH sthirO gajapatidhvajee ।
dEvadEvaH smaraH praaNadeepakO vaayukeelakaH ॥ 16 ॥
vipashcidvaradO naadO naadabhinnamahaacalaH ।
varaaharadanO mRRityunjayO vyaaghraajinaambaraH ॥ 17 ॥
icChaashaktibhavO dEvatraataa daityavimardanaH ।
shambhuvaktrOdbhavaH shambhukOpahaa shambhuhaasyabhooH ॥ 18 ॥
shambhutEjaaH shivaashOkahaaree gaureesukhaavahaH ।
umaangamalajO gaureetEjObhooH svardhuneebhavaH ॥ 19 ॥
yajjhNakaayO mahaanaadO girivarshhmaa shubhaananaH ।
sarvaatmaa sarvadEvaatmaa brahmamoordhaa kakupshrutiH ॥ 20 ॥
brahmaaNDakumbhashcidvyOmabhaalaHsatyashirOruhaH ।
jagajjanmalayOnmEshhanimEshhO.agnyarkasOmadRRik ॥ 21 ॥
gireendraikaradO dharmaadharmOshhThaH saamabRRiMhitaH ।
graharkshhadashanO vaaNeejihvO vaasavanaasikaH ॥ 22 ॥
bhroomadhyasaMsthitakarO brahmavidyaamadOdakaH ।
kulaacalaaMsaH sOmaarkaghaNTO rudrashirOdharaH ॥ 23 ॥
nadeenadabhujaH sarpaanguleekastaarakaanakhaH ।
vyOmanaabhiH shreehRRidayO mErupRRishhThO.arNavOdaraH ॥ 24 ॥
kukshhisthayakshhagandharvarakshhaHkinnaramaanushhaH ।
pRRithveekaTiH sRRishhTilingaH shailOrurdasrajaanukaH ॥ 25 ॥
paataalajanghO munipaatkaalaangushhThastrayeetanuH ।
jyOtirmaNDalalaangoolO hRRidayaalaananishcalaH ॥ 26 ॥
hRRitpadmakarNikaashaalee viyatkElisarOvaraH ।
sadbhaktadhyaananigaDaH poojaavaarinivaaritaH ॥ 27 ॥
prataapee kaashyapO mantaa gaNakO vishhTapee balee ।
yashasvee dhaarmikO jEtaa prathamaH pramathEshvaraH ॥ 28 ॥
cintaamaNirdveepapatiH kalpadrumavanaalayaH ।
ratnamaNDapamadhyasthO ratnasiMhaasanaashrayaH ॥ 29 ॥
teevraashirOddhRRitapadO jvaalineemaulilaalitaH ।
nandaananditapeeThashreerbhOgadO bhooshhitaasanaH ॥ 30 ॥
sakaamadaayineepeeThaH sphuradugraasanaashrayaH ।
tEjOvateeshirOratnaM satyaanityaavataMsitaH ॥ 31 ॥
savighnanaashineepeeThaH sarvashaktyambujaalayaH ।
lipipadmaasanaadhaarO vahnidhaamatrayaalayaH ॥ 32 ॥
unnataprapadO gooDhagulphaH saMvRRitapaarshhNikaH ।
peenajanghaH shlishhTajaanuH sthoolOruH prOnnamatkaTiH ॥ 33 ॥
nimnanaabhiH sthoolakukshhiH peenavakshhaa bRRihadbhujaH ।
peenaskandhaH kambukaNThO lambOshhThO lambanaasikaH ॥ 34 ॥
bhagnavaamaradastungasavyadantO mahaahanuH ।
hrasvanEtratrayaH shoorpakarNO nibiDamastakaH ॥ 35 ॥
stabakaakaarakumbhaagrO ratnamaulirnirankushaH ।
sarpahaarakaTeesootraH sarpayajjhNOpaveetavaan ॥ 36 ॥
sarpakOTeerakaTakaH sarpagraivEyakaangadaH ।
sarpakakshhOdaraabandhaH sarparaajOttaracChadaH ॥ 37 ॥
raktO raktaambaradharO raktamaalaavibhooshhaNaH ।
raktEkshhanO raktakarO raktataalvOshhThapallavaH ॥ 38 ॥
shvEtaH shvEtaambaradharaH shvEtamaalaavibhooshhaNaH ।
shvEtaatapatraruciraH shvEtacaamaraveejitaH ॥ 39 ॥
sarvaavayavasampoorNaH sarvalakshhaNalakshhitaH ।
sarvaabharaNashObhaaDhyaH sarvashObhaasamanvitaH ॥ 40 ॥
sarvamangalamaangalyaH sarvakaaraNakaaraNam ।
sarvadEvavaraH shaarngee beejapooree gadaadharaH ॥ 41 ॥
shubhaangO lOkasaarangaH sutantustantuvardhanaH ।
kireeTee kuNDalee haaree vanamaalee shubhaangadaH ॥ 42 ॥
ikshhucaapadharaH shoolee cakrapaaNiH sarOjabhRRit ।
paashee dhRRitOtpalaH shaalimanjareebhRRitsvadantabhRRit ॥ 43 ॥
kalpavalleedharO vishvaabhayadaikakarO vashee ।
akshhamaalaadharO jjhNaanamudraavaan mudgaraayudhaH ॥ 44 ॥
poorNapaatree kambudharO vidhRRitaankushamoolakaH ।
karasthaamraphalashcootakalikaabhRRitkuThaaravaan ॥ 45 ॥
pushhkarasthasvarNaghaTeepoorNaratnaabhivarshhakaH ।
bhaarateesundareenaathO vinaayakaratipriyaH ॥ 46 ॥
mahaalakshhmeepriyatamaH siddhalakshhmeemanOramaH ।
ramaaramEshapoorvaangO dakshhiNOmaamahEshvaraH ॥ 47 ॥
maheevaraahavaamaangO ratikandarpapashcimaH ।
aamOdamOdajananaH sapramOdapramOdanaH ॥ 48 ॥
saMvardhitamahaavRRiddhirRRiddhisiddhipravardhanaH ।
dantasaumukhyasumukhaH kaantikandalitaashrayaH ॥ 49 ॥
madanaavatyaashritaanghriH kRRitavaimukhyadurmukhaH ।
vighnasaMpallavaH padmaH sarvOnnatamadadravaH ॥ 50 ॥
vighnakRRinnimnacaraNO draaviNeeshaktisatkRRitaH ।
teevraaprasannanayanO jvaalineepaalitaikadRRik ॥ 51 ॥
mOhineemOhanO bhOgadaayineekaantimaNDanaH ।
kaamineekaantavaktrashreeradhishhThitavasundharaH ॥ 52 ॥
vasudhaaraamadOnnaadO mahaashankhanidhipriyaH ।
namadvasumateemaalee mahaapadmanidhiH prabhuH ॥ 53 ॥
sarvasadgurusaMsEvyaH shOcishhkEshahRRidaashrayaH ।
eeshaanamoordhaa dEvEndrashikhaH pavananandanaH ॥ 54 ॥
pratyugranayanO divyO divyaastrashataparvadhRRik ।
airaavataadisarvaashaavaaraNO vaaraNapriyaH ॥ 55 ॥
vajraadyastrapareevaarO gaNacaNDasamaashrayaH ।
jayaajayaparikarO vijayaavijayaavahaH ॥ 56 ॥
ajayaarcitapaadaabjO nityaanandavanasthitaH ।
vilaasineekRRitOllaasaH shauNDee saundaryamaNDitaH ॥ 57 ॥
anantaanantasukhadaH sumangalasumangalaH ।
jjhNaanaashrayaH kriyaadhaara icChaashaktinishhEvitaH ॥ 58 ॥
subhagaasaMshritapadO lalitaalalitaashrayaH ।
kaamineepaalanaH kaamakaamineekElilaalitaH ॥ 59 ॥
sarasvatyaashrayO gaureenandanaH shreenikEtanaH ।
guruguptapadO vaacaasiddhO vaageeshvareepatiH ॥ 60 ॥
nalineekaamukO vaamaaraamO jyEshhThaamanOramaH ।
raudreemudritapaadaabjO humbeejastungashaktikaH ॥ 61 ॥
vishvaadijananatraaNaH svaahaashaktiH sakeelakaH ।
amRRitaabdhikRRitaavaasO madaghoorNitalOcanaH ॥ 62 ॥
ucChishhTOcChishhTagaNakO gaNEshO gaNanaayakaH ।
saarvakaalikasaMsiddhirnityasEvyO digambaraH ॥ 63 ॥
anapaayO.anantadRRishhTirapramEyO.ajaraamaraH ।
anaavilO.apratihatiracyutO.amRRitamakshharaH ॥ 64 ॥
apratarkyO.akshhayO.ajayyO.anaadhaarO.anaamayOmalaH ।
amEyasiddhiradvaitamaghOrO.agnisamaananaH ॥ 65 ॥
anaakaarO.abdhibhoomyagnibalaghnO.avyaktalakshhaNaH ।
aadhaarapeeThamaadhaara aadhaaraadhEyavarjitaH ॥ 66 ॥
aakhukEtana aashaapooraka aakhumahaarathaH ।
ikshhusaagaramadhyastha ikshhubhakshhaNalaalasaH ॥ 67 ॥
ikshhucaapaatirEkashreerikshhucaapanishhEvitaH ।
indragOpasamaanashreerindraneelasamadyutiH ॥ 68 ॥
indeevaradalashyaama indumaNDalamaNDitaH ।
idhmapriya iDaabhaaga iDaavaanindiraapriyaH ॥ 69 ॥
ikshhvaakuvighnavidhvaMsee itikartavyatEpsitaH ।
eeshaanamaulireeshaana eeshaanapriya eetihaa ॥ 70 ॥
eeshhaNaatrayakalpaanta eehaamaatravivarjitaH ।
upEndra uDubhRRinmauliruDunaathakarapriyaH ॥ 71 ॥
unnataanana uttunga udaarastridashaagraNeeH ।
oorjasvaanooshhmalamada oohaapOhaduraasadaH ॥ 72 ॥
RRigyajuHsaamanayana RRiddhisiddhisamarpakaH ।
RRijucittaikasulabhO RRiNatrayavimOcanaH ॥ 73 ॥
luptavighnaH svabhaktaanaaM luptashaktiH suradvishhaam ।
luptashreervimukhaarcaanaaM lootaavisphOTanaashanaH ॥ 74 ॥
EkaarapeeThamadhyastha EkapaadakRRitaasanaH ।
EjitaakhiladaityashreerEdhitaakhilasaMshrayaH ॥ 75 ॥
aishvaryanidhiraishvaryamaihikaamushhmikapradaH ।
airaMmadasamOnmEshha airaavatasamaananaH ॥ 76 ॥
OMkaaravaacya OMkaara OjasvaanOshhadheepatiH ।
audaaryanidhirauddhatyadhairya aunnatyaniHsamaH ॥ 77 ॥
ankushaH suranaagaanaamankushaakaarasaMsthitaH ।
aH samastavisargaantapadEshhu parikeertitaH ॥ 78 ॥
kamaNDaludharaH kalpaH kapardee kalabhaananaH ।
karmasaakshhee karmakartaa karmaakarmaphalapradaH ॥ 79 ॥
kadambagOlakaakaaraH kooshhmaaNDagaNanaayakaH ।
kaaruNyadEhaH kapilaH kathakaH kaTisootrabhRRit ॥ 80 ॥
kharvaH khaDgapriyaH khaDgaH khaantaantaHsthaH khanirmalaH ।
khalvaaTashRRinganilayaH khaTvaangee khaduraasadaH ॥ 81 ॥
guNaaDhyO gahanO gadyO gadyapadyasudhaarNavaH ।
gadyagaanapriyO garjO geetageervaaNapoorvajaH ॥ 82 ॥
guhyaacaararatO guhyO guhyaagamaniroopitaH ।
guhaashayO guDaabdhisthO gurugamyO gururguruH ॥ 83 ॥
ghaNTaaghargharikaamaalee ghaTakumbhO ghaTOdaraH ।
nakaaravaacyO naakaarO nakaaraakaarashuNDabhRRit ॥ 84 ॥
caNDashcaNDEshvarashcaNDee caNDEshashcaNDavikramaH ।
caraacarapitaa cintaamaNishcarvaNalaalasaH ॥ 85 ॥
ChandashChandOdbhavashChandO durlakshhyashChandavigrahaH ।
jagadyOnirjagatsaakshhee jagadeeshO jaganmayaH ॥ 86 ॥
japyO japaparO jaapyO jihvaasiMhaasanaprabhuH ।
sravadgaNDOllasaddhaanajhankaaribhramaraakulaH ॥ 87 ॥
TankaarasphaarasaMraavashhTankaaramaNinoopuraH ।
ThadvayeepallavaantasthasarvamantrEshhu siddhidaH ॥ 88 ॥
DiNDimuNDO DaakineeshO DaamarO DiNDimapriyaH ।
DhakkaaninaadamuditO DhaunkO DhuNDhivinaayakaH ॥ 89 ॥
tattvaanaaM prakRRitistattvaM tattvaMpadaniroopitaH ।
taarakaantarasaMsthaanastaarakastaarakaantakaH ॥ 90 ॥
sthaaNuH sthaaNupriyaH sthaataa sthaavaraM jangamaM jagat ।
dakshhayajjhNapramathanO daataa daanaM damO dayaa ॥ 91 ॥
dayaavaandivyavibhavO daNDabhRRiddaNDanaayakaH ।
dantaprabhinnaabhramaalO daityavaaraNadaaraNaH ॥ 92 ॥
daMshhTraalagnadveepaghaTO dEvaarthanRRigajaakRRitiH ।
dhanaM dhanapatErbandhurdhanadO dharaNeedharaH ॥ 93 ॥
dhyaanaikaprakaTO dhyEyO dhyaanaM dhyaanaparaayaNaH ।
dhvaniprakRRiticeetkaarO brahmaaNDaavalimEkhalaH ॥ 94 ॥
nandyO nandipriyO naadO naadamadhyapratishhThitaH ।
nishhkalO nirmalO nityO nityaanityO niraamayaH ॥ 95 ॥
paraM vyOma paraM dhaama paramaatmaa paraM padam ॥ 96 ॥
paraatparaH pashupatiH pashupaashavimOcanaH ।
poorNaanandaH paraanandaH puraaNapurushhOttamaH ॥ 97 ॥
padmaprasannavadanaH praNataajjhNaananaashanaH ।
pramaaNapratyayaateetaH praNataartinivaaraNaH ॥ 98 ॥
phaNihastaH phaNipatiH phootkaaraH phaNitapriyaH ।
baaNaarcitaanghriyugalO baalakElikutoohalee ।
brahma brahmaarcitapadO brahmacaaree bRRihaspatiH ॥ 99 ॥
bRRihattamO brahmaparO brahmaNyO brahmavitpriyaH ।
bRRihannaadaagryaceetkaarO brahmaaNDaavalimEkhalaH ॥ 100 ॥
bhrookshhEpadattalakshhmeekO bhargO bhadrO bhayaapahaH ।
bhagavaan bhaktisulabhO bhootidO bhootibhooshhaNaH ॥ 101 ॥
bhavyO bhootaalayO bhOgadaataa bhroomadhyagOcaraH ।
mantrO mantrapatirmantree madamattO manO mayaH ॥ 102 ॥
mEkhalaaheeshvarO mandagatirmandanibhEkshhaNaH ।
mahaabalO mahaaveeryO mahaapraaNO mahaamanaaH ॥ 103 ॥
yajjhNO yajjhNapatiryajjhNagOptaa yajjhNaphalapradaH ।
yashaskarO yOgagamyO yaajjhNikO yaajakapriyaH ॥ 104 ॥
rasO rasapriyO rasyO ranjakO raavaNaarcitaH ।
raajyarakshhaakarO ratnagarbhO raajyasukhapradaH ॥ 105 ॥
lakshhO lakshhapatirlakshhyO layasthO laDDukapriyaH ।
laasapriyO laasyaparO laabhakRRillOkavishrutaH ॥ 106 ॥
varENyO vahnivadanO vandyO vEdaantagOcaraH ।
vikartaa vishvatashcakshhurvidhaataa vishvatOmukhaH ॥ 107 ॥
vaamadEvO vishvanEtaa vajrivajranivaaraNaH ।
vivasvadbandhanO vishvaadhaarO vishvEshvarO vibhuH ॥ 108 ॥
shabdabrahma shamapraapyaH shambhushaktigaNEshvaraH ।
shaastaa shikhaagranilayaH sharaNyaH shambarEshvaraH ॥ 109 ॥
shhaDRRitukusumasragvee shhaDaadhaaraH shhaDakshharaH ।
saMsaaravaidyaH sarvajjhNaH sarvabhEshhajabhEshhajam ॥ 110 ॥
sRRishhTisthitilayakreeDaH surakunjarabhEdakaH ।
sindooritamahaakumbhaH sadasadbhaktidaayakaH ॥ 111 ॥
saakshhee samudramathanaH svayaMvEdyaH svadakshhiNaH ।
svatantraH satyasaMkalpaH saamagaanarataH sukhee ॥ 112 ॥
haMsO hastipishaaceeshO havanaM havyakavyabhuk ।
havyaM hutapriyO hRRishhTO hRRillEkhaamantramadhyagaH ॥ 113 ॥
kshhEtraadhipaH kshhamaabhartaa kshhamaakshhamaparaayaNaH ।
kshhiprakshhEmakaraH kshhEmaanandaH kshhONeesuradrumaH ॥ 114 ॥
dharmapradO.arthadaH kaamadaataa saubhaagyavardhanaH ।
vidyaapradO vibhavadO bhuktimuktiphalapradaH ॥ 115 ॥
aabhiroopyakarO veerashreepradO vijayapradaH ।
sarvavashyakarO garbhadOshhahaa putrapautradaH ॥ 116 ॥
mEdhaadaH keertidaH shOkahaaree daurbhaagyanaashanaH ।
prativaadimukhastambhO rushhTacittaprasaadanaH ॥ 117 ॥
paraabhicaarashamanO duHkhahaa bandhamOkshhadaH ।
lavastruTiH kalaa kaashhThaa nimEshhastatparakshhaNaH ॥ 118 ॥
ghaTee muhoortaH praharO divaa naktamaharnisham ।
pakshhO maasartvayanaabdayugaM kalpO mahaalayaH ॥ 119 ॥
raashistaaraa tithiryOgO vaaraH karaNamaMshakam ।
lagnaM hOraa kaalacakraM mEruH saptarshhayO dhruvaH ॥ 120 ॥
raahurmandaH kavirjeevO budhO bhaumaH shashee raviH ।
kaalaH sRRishhTiH sthitirvishvaM sthaavaraM jangamaM jagat ॥ 121 ॥
bhooraapO.agnirmarudvyOmaahaMkRRitiH prakRRitiH pumaan ।
brahmaa vishhNuH shivO rudra eeshaH shaktiH sadaashivaH ॥ 122 ॥
tridashaaH pitaraH siddhaa yakshhaa rakshhaaMsi kinnaraaH ।
siddhavidyaadharaa bhootaa manushhyaaH pashavaH khagaaH ॥ 123 ॥
samudraaH saritaH shailaa bhootaM bhavyaM bhavOdbhavaH ।
saaMkhyaM paatanjalaM yOgaM puraaNaani shrutiH smRRitiH ॥ 124 ॥
vEdaangaani sadaacaarO meemaaMsaa nyaayavistaraH ।
aayurvEdO dhanurvEdO gaandharvaM kaavyanaaTakam ॥ 125 ॥
vaikhaanasaM bhaagavataM maanushhaM paancaraatrakam ।
shaivaM paashupataM kaalaamukhaMbhairavashaasanam ॥ 126 ॥
shaaktaM vainaayakaM sauraM jainamaarhatasaMhitaa ।
sadasadvyaktamavyaktaM sacEtanamacEtanam ॥ 127 ॥
bandhO mOkshhaH sukhaM bhOgO yOgaH satyamaNurmahaan ।
svasti huMphaT svadhaa svaahaa shraushhaT vaushhaT vashhaN namaH 128 ॥
jjhNaanaM vijjhNaanamaanandO bOdhaH saMvitsamO.asamaH ।
Eka Ekaakshharaadhaara EkaakshharaparaayaNaH ॥ 129 ॥
EkaagradheerEkaveera EkO.anEkasvaroopadhRRik ।
dviroopO dvibhujO dvyakshhO dviradO dveeparakshhakaH ॥ 130 ॥
dvaimaaturO dvivadanO dvandvaheenO dvayaatigaH ।
tridhaamaa trikarastrEtaa trivargaphaladaayakaH ॥ 131 ॥
triguNaatmaa trilOkaadistrishakteeshastrilOcanaH ।
caturvidhavacOvRRittiparivRRittipravartakaH ॥ 132 ॥
caturbaahushcaturdantashcaturaatmaa caturbhujaH ।
caturvidhOpaayamayashcaturvarNaashramaashrayaH 133 ॥
caturtheepoojanapreetashcaturtheetithisambhavaH ॥
pancaakshharaatmaa pancaatmaa pancaasyaH pancakRRittamaH ॥ 134 ॥
pancaadhaaraH pancavarNaH pancaakshharaparaayaNaH ।
pancataalaH pancakaraH pancapraNavamaatRRikaH ॥ 135 ॥
pancabrahmamayasphoortiH pancaavaraNavaaritaH ।
pancabhakshhapriyaH pancabaaNaH pancashikhaatmakaH ॥ 136 ॥
shhaTkONapeeThaH shhaTcakradhaamaa shhaDgranthibhEdakaH ।
shhaDangadhvaantavidhvaMsee shhaDangulamahaahradaH ॥ 137 ॥
shhaNmukhaH shhaNmukhabhraataa shhaTshaktiparivaaritaH ।
shhaDvairivargavidhvaMsee shhaDoormibhayabhanjanaH ॥ 138 ॥
shhaTtarkadooraH shhaTkarmaa shhaDguNaH shhaDrasaashrayaH ।
saptapaataalacaraNaH saptadveepOrumaNDalaH ॥ 139 ॥
saptasvarlOkamukuTaH saptasaptivarapradaH ।
saptaangaraajyasukhadaH saptarshhigaNavanditaH ॥ 140 ॥
saptacChandOnidhiH saptahOtraH saptasvaraashrayaH ।
saptaabdhikElikaasaaraH saptamaatRRinishhEvitaH ॥ 141 ॥
saptacChandO mOdamadaH saptacChandO makhaprabhuH ।
ashhTamoortirdhyEyamoortirashhTaprakRRitikaaraNam ॥ 142 ॥
ashhTaangayOgaphalabhRRidashhTapatraambujaasanaH ।
ashhTashaktisamaanashreerashhTaishvaryapravardhanaH ॥ 143 ॥
ashhTapeeThOpapeeThashreerashhTamaatRRisamaavRRitaH ।
ashhTabhairavasEvyO.ashhTavasuvandyO.ashhTamoortibhRRit ॥ 144 ॥
ashhTacakrasphuranmoortirashhTadravyahaviHpriyaH ।
ashhTashreerashhTasaamashreerashhTaishvaryapradaayakaH ।
navanaagaasanaadhyaasee navanidhyanushaasitaH ॥ 145 ॥
navadvaarapuraavRRittO navadvaaranikEtanaH ।
navanaathamahaanaathO navanaagavibhooshhitaH ॥ 146 ॥
navanaaraayaNastulyO navadurgaanishhEvitaH ।
navaratnavicitraangO navashaktishirOddhRRitaH ॥ 147 ॥
dashaatmakO dashabhujO dashadikpativanditaH ।
dashaadhyaayO dashapraaNO dashEndriyaniyaamakaH ॥ 148 ॥
dashaakshharamahaamantrO dashaashaavyaapivigrahaH ।
EkaadashamahaarudraiHstutashcaikaadashaakshharaH ॥ 149 ॥
dvaadashadvidashaashhTaadidOrdaNDaastranikEtanaH ।
trayOdashabhidaabhinnO vishvEdEvaadhidaivatam ॥ 150 ॥
caturdashEndravaradashcaturdashamanuprabhuH ।
caturdashaadyavidyaaDhyashcaturdashajagatpatiH ॥ 151 ॥
saamapancadashaH pancadasheesheetaaMshunirmalaH ।
tithipancadashaakaarastithyaa pancadashaarcitaH ॥ 152 ॥
shhODashaadhaaranilayaH shhODashasvaramaatRRikaH ।
shhODashaantapadaavaasaH shhODashEndukalaatmakaH ॥ 153 ॥
kalaasaptadashee saptadashasaptadashaakshharaH ।
ashhTaadashadveepapatirashhTaadashapuraaNakRRit ॥ 154 ॥
ashhTaadashaushhadheesRRishhTirashhTaadashavidhiH smRRitaH ।
ashhTaadashalipivyashhTisamashhTijjhNaanakOvidaH ॥ 155 ॥
ashhTaadashaannasampattirashhTaadashavijaatikRRit ।
EkaviMshaH pumaanEkaviMshatyangulipallavaH ॥ 156 ॥
caturviMshatitattvaatmaa pancaviMshaakhyapoorushhaH ।
saptaviMshatitaarEshaH saptaviMshatiyOgakRRit ॥ 157 ॥
dvaatriMshadbhairavaadheeshashcatustriMshanmahaahradaH ।
shhaTtriMshattattvasaMbhootirashhTatriMshatkalaatmakaH ॥ 158 ॥
pancaashadvishhNushakteeshaH pancaashanmaatRRikaalayaH ।
dvipancaashadvapuHshrENeetrishhashhTyakshharasaMshrayaH ।
pancaashadakshharashrENeepancaashadrudravigrahaH ॥ 159 ॥
catuHshhashhTimahaasiddhiyOgineevRRindavanditaH ।
namadEkOnapancaashanmarudvarganirargalaH ॥ 160 ॥
catuHshhashhTyarthanirNEtaa catuHshhashhTikalaanidhiH ।
ashhTashhashhTimahaateerthakshhEtrabhairavavanditaH ॥ 161 ॥
caturnavatimantraatmaa shhaNNavatyadhikaprabhuH ।
shataanandaH shatadhRRitiH shatapatraayatEkshhaNaH ॥ 162 ॥
shataaneekaH shatamakhaH shatadhaaraavaraayudhaH ।
sahasrapatranilayaH sahasraphaNibhooshhaNaH ॥ 163 ॥
sahasrasheershhaa purushhaH sahasraakshhaH sahasrapaat ।
sahasranaamasaMstutyaH sahasraakshhabalaapahaH ॥ 164 ॥
dashasaahasraphaNibhRRitphaNiraajakRRitaasanaH ।
ashhTaasheetisahasraadyamaharshhistOtrapaaThitaH ॥ 165 ॥
lakshhaadhaaraH priyaadhaarO lakshhaadhaaramanOmayaH ।
caturlakshhajapapreetashcaturlakshhaprakaashakaH ॥ 166 ॥
caturasheetilakshhaaNaaM jeevaanaaM dEhasaMsthitaH ।
kOTisooryaprateekaashaH kOTicandraaMshunirmalaH ॥ 167 ॥
shivOdbhavaadyashhTakOTivainaayakadhurandharaH ।
saptakOTimahaamantramantritaavayavadyutiH ॥ 168 ॥
trayastriMshatkOTisurashrENeepraNatapaadukaH ।
anantadEvataasEvyO hyanantashubhadaayakaH ॥ 169 ॥
anantanaamaanantashreeranantO.anantasaukhyadaH ।
anantashaktisahitO hyanantamunisaMstutaH ॥ 170 ॥
iti vainaayakaM naamnaaM sahasramidameeritam ।
idaM braahmE muhoortE yaH paThati pratyahaM naraH ॥ 171 ॥
karasthaM tasya sakalamaihikaamushhmikaM sukham ।
aayuraarOgyamaishvaryaM dhairyaM shauryaM balaM yashaH ॥ 172 ॥
mEdhaa prajjhNaa dhRRitiH kaantiH saubhaagyamabhiroopataa ।
satyaM dayaa kshhamaa shaantirdaakshhiNyaM dharmasheelataa ॥ 173 ॥
jagatsaMvananaM vishvasaMvaadO vEdapaaTavam ।
sabhaapaaNDityamaudaaryaM gaambheeryaM brahmavarcasam ॥ 174 ॥
OjastEjaH kulaM sheelaM prataapO veeryamaaryataa ।
jjhNaanaM vijjhNaanamaastikyaM sthairyaM vishvaasataa tathaa ॥ 175 ॥
dhanadhaanyaadivRRiddhishca sakRRidasya japaadbhavEt ।
vashyaM caturvidhaM vishvaM japaadasya prajaayatE ॥ 176 ॥
raajjhNO raajakalatrasya raajaputrasya mantriNaH ।
japyatE yasya vashyaarthE sa daasastasya jaayatE ॥ 177 ॥
dharmaarthakaamamOkshhaaNaamanaayaasEna saadhanam ।
shaakineeDaakineerakshhOyakshhagrahabhayaapaham ॥ 178 ॥
saamraajyasukhadaM sarvasapatnamadamardanam ।
samastakalahadhvaMsi dagdhabeejaprarOhaNam ॥ 179 ॥
duHsvapnashamanaM kruddhasvaamicittaprasaadanam ।
shhaDvargaashhTamahaasiddhitrikaalajjhNaanakaaraNam ॥ 180 ॥
parakRRityaprashamanaM paracakrapramardanam ।
saMgraamamaargE savEshhaamidamEkaM jayaavaham ॥ 181 ॥
sarvavandhyatvadOshhaghnaM garbharakshhaikakaaraNam ।
paThyatE pratyahaM yatra stOtraM gaNapatEridam ॥ 182 ॥
dEshE tatra na durbhikshhameetayO duritaani ca ।
na tadgEhaM jahaati shreeryatraayaM japyatE stavaH ॥ 183 ॥
kshhayakushhThapramEhaarshabhagandaravishhoocikaaH ।
gulmaM pleehaanamashamaanamatisaaraM mahOdaram ॥ 184 ॥
kaasaM shvaasamudaavartaM shoolaM shOphaamayOdaram ।
shirOrOgaM vamiM hikkaaM gaNDamaalaamarOcakam ॥ 185 ॥
vaatapittakaphadvandvatridOshhajanitajvaram ।
aagantuvishhamaM sheetamushhNaM caikaahikaadikam ॥ 186 ॥
ityaadyuktamanuktaM vaa rOgadOshhaadisambhavam ।
sarvaM prashamayatyaashu stOtrasyaasya sakRRijjapaH ॥ 187 ॥
praapyatE.asya japaatsiddhiH streeshoodraiH patitairapi ।
sahasranaamamantrO.ayaM japitavyaH shubhaaptayE ॥ 188 ॥
mahaagaNapatEH stOtraM sakaamaH prajapannidam ।
icChayaa sakalaan bhOgaanupabhujyEha paarthivaan ॥ 189 ॥
manOrathaphalairdivyairvyOmayaanairmanOramaiH ।
candrEndrabhaaskarOpEndrabrahmasharvaadisadmasu ॥ 190 ॥
kaamaroopaH kaamagatiH kaamadaH kaamadEshvaraH ।
bhuktvaa yathEpsitaanbhOgaanabheeshhTaiH saha bandhubhiH ॥ 191 ॥
gaNEshaanucarO bhootvaa gaNO gaNapatipriyaH ।
nandeeshvaraadisaanandairnanditaH sakalairgaNaiH ॥ 192 ॥
shivaabhyaaM kRRipayaa putranirvishEshhaM ca laalitaH ।
shivabhaktaH poorNakaamO gaNEshvaravaraatpunaH ॥ 193 ॥
jaatismarO dharmaparaH saarvabhaumO.abhijaayatE ।
nishhkaamastu japannityaM bhaktyaa vighnEshatatparaH ॥ 194 ॥
yOgasiddhiM paraaM praapya jjhNaanavairaagyasaMyutaH ।
nirantarE niraabaadhE paramaanandasaMjjhNitE ॥ 195 ॥
vishvOtteerNE parE poorNE punaraavRRittivarjitE ।
leenO vainaayakE dhaamni ramatE nityanirvRRitE ॥ 196 ॥
yO naamabhirhutairdattaiH poojayEdarcayE^^EnnaraH ।
raajaanO vashyataaM yaanti ripavO yaanti daasataam ॥ 197 ॥
tasya sidhyanti mantraaNaaM durlabhaashcEshhTasiddhayaH ।
moolamantraadapi stOtramidaM priyatamaM mama ॥ 198 ॥
nabhasyE maasi shuklaayaaM caturthyaaM mama janmani ।
doorvaabhirnaamabhiH poojaaM tarpaNaM vidhivaccarEt ॥ 199 ॥
ashhTadravyairvishEshhENa kuryaadbhaktisusaMyutaH ।
tasyEpsitaM dhanaM dhaanyamaishvaryaM vijayO yashaH ॥ 200 ॥
bhavishhyati na sandEhaH putrapautraadikaM sukham ।
idaM prajapitaM stOtraM paThitaM shraavitaM shrutam ॥ 201 ॥
vyaakRRitaM carcitaM dhyaataM vimRRishhTamabhivanditam ।
ihaamutra ca vishvEshhaaM vishvaishvaryapradaayakam ॥ 202 ॥
svacChandacaariNaapyEshha yEna sandhaaryatE stavaH ।
sa rakshhyatE shivOdbhootairgaNairadhyashhTakOTibhiH ॥ 203 ॥
likhitaM pustakastOtraM mantrabhootaM prapoojayEt ।
tatra sarvOttamaa lakshhmeeH sannidhattE nirantaram ॥ 204 ॥
daanairashEshhairakhilairvrataishca teerthairashEshhairakhilairmakhaishca ।
na tatphalaM vindati yadgaNEshasahasranaamasmaraNEna sadyaH ॥ 205 ॥
EtannaamnaaM sahasraM paThati dinamaNau pratyahaMprOjjihaanE
saayaM madhyandinE vaa trishhavaNamathavaa santataM vaa janO yaH ।
sa syaadaishvaryadhuryaH prabhavati vacasaaM keertimuccaistanOti
daaridryaM hanti vishvaM vashayati suciraM vardhatE putrapautraiH ॥ 206 ॥
akincanOpyEkacittO niyatO niyataasanaH ।
prajapaMshcaturO maasaan gaNEshaarcanatatparaH ॥ 207 ॥
daridrataaM samunmoolya saptajanmaanugaamapi ।
labhatE mahateeM lakshhmeemityaajjhNaa paaramEshvaree ॥ 208 ॥
aayushhyaM veetarOgaM kulamativimalaM sampadashcaartinaashaH
keertirnityaavadaataa bhavati khalu navaa kaantiravyaajabhavyaa ।
putraaH santaH kalatraM guNavadabhimataM yadyadanyacca tatta -
nnityaM yaH stOtramEtat paThati gaNapatEstasya hastE samastam ॥ 209 ॥
gaNanjayO gaNapatirhErambO dharaNeedharaH ।
mahaagaNapatirbuddhipriyaH kshhipraprasaadanaH ॥ 210 ॥
amOghasiddhiramRRitamantrashcintaamaNirnidhiH ।
sumangalO beejamaashaapoorakO varadaH kalaH ॥ 211 ॥
kaashyapO nandanO vaacaasiddhO DhuNDhirvinaayakaH ।
mOdakairEbhiratraikaviMshatyaa naamabhiH pumaan ॥ 212 ॥
upaayanaM dadEdbhaktyaa matprasaadaM cikeershhati ।
vatsaraM vighnaraajO.asya tathyamishhTaarthasiddhayE ॥ 213 ॥
yaH stauti madgatamanaa mamaaraadhanatatparaH ।
stutO naamnaa sahasrENa tEnaahaM naatra saMshayaH ॥ 214 ॥
namO namaH suravarapoojitaanghrayE
namO namO nirupamamangalaatmanE ।
namO namO vipuladayaikasiddhayE
namO namaH karikalabhaananaaya tE ॥ 215 ॥
kinkiNeegaNaracitacaraNaH
prakaTitagurumitacaarukaraNaH ।
madajalalahareekalitakapOlaH
shamayatu duritaM gaNapatinaamnaa ॥ 216 ॥
॥ iti shreegaNEshapuraaNE upaasanaakhaNDE eeshvaragaNEshasaMvaadE
gaNEshasahasranaamastOtraM naama shhaTcatvaariMshOdhyaayaH ॥
Browse Related Categories: