vinaayakO vighnaraajO gaureeputrO gaNEshvaraH ।
skaMdaagrajO.avyayaH pootO dakshhO.adhyakshhO dvijapriyaH ॥ 1 ॥
agnigarvachChidiMdrashreepradO vaaNeepradO.avyayaH
sarvasiddhiprada-shsharvatanayaH sharvareepriyaH ॥ 2 ॥
sarvaatmakaH sRRishhTikartaa dEvO.anEkaarchitashshivaH ।
shuddhO buddhipriya-shshaaMtO brahmachaaree gajaananaH ॥ 3 ॥
dvaimaatrEyO munistutyO bhaktavighnavinaashanaH ।
EkadaMta-shchaturbaahu-shchatura-shshaktisaMyutaH ॥ 4 ॥
laMbOdara-shshoorpakarNO hara-rbrahmaviduttamaH ।
kaalO grahapatiH kaamee sOmasooryaagnilOchanaH ॥ 5 ॥
paashaaMkushadhara-shchaMDO guNaateetO niraMjanaH ।
akalmashha-ssvayaMsiddha-ssiddhaarchitapadaaMbujaH ॥ 6 ॥
beejapooraphalaasaktO varada-shshaashvataH kRRitee ।
vidvat priyO veetabhayO gadee chakreekshhuchaapadhRRit ॥ 7 ॥
shreedO.aja utpalakaraH shreepatiH stutiharshhitaH ।
kulaadribhEttaa jaTilaH kalikalmashhanaashanaH ॥ 8 ॥
chaMdrachooDaamaNiH kaaMtaH paapahaaree samaahitaH ।
ashrita-shreekara-ssaumyO bhaktavaaMChitadaayakaH ॥ 9 ॥
shaaMtaH kaivalyasukhada-ssachchidaanaMdavigrahaH ।
jjhNaanee dayaayutO daaMtO brahmadvEshhavivarjitaH ॥ 10 ॥
pramattadaityabhayadaH shreekaMThO vibudhEshvaraH ।
ramaarchitO nidhi-rnaagaraajayajjhNOpaveetavaan ॥ 11 ॥
sthoolakaMThaH svayaMkartaa saamaghOshhapriyaH paraH ।
sthoolatuMDO.agraNee-rdheerO vaageeshaH-siddhidaayakaH ॥ 12 ॥
doorvaabilvapriyO.avyaktamoorti-radbhutamoortimaan ।
shailEMdratanujOtsaMgakhElanOtsukamaanasaH ॥ 13 ॥
svalaavaNyasudhaasaarajitamanmathavigrahaH ।
samastajagadaadhaarO maayee mooshhakavaahanaH ॥ 14 ॥
hRRishhTa-stushhTaH prasannaatmaa sarvasiddhipradaayakaH ।
ashhTOttarashatEnaivaM naamnaaM vighnEshvaraM vibhum ॥ 15 ॥
tushhTaava shaMkaraH putraM tripuraM haMtumudyataH ।
yaH poojayEdanEnaiva bhaktyaa siddhivinaayakam ॥ 16 ॥
doorvaadalai-rbilvapatraiH pushhpairvaa chaMdanaakshhataiH ।
sarvaankaamaanavaapnOti sarvavighnaiH pramuchyatE ॥
iti vighnEshvaraashhTOttara shatanaamastOtraM saMpoorNam
Browse Related Categories: