| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Shiva Sahasra Nama Stotram OM sthiraH sthaaNuH prabhurbhaanuH pravarO varadO varaH । jaTee charmee shikhaNDee cha sarvaangaH sarvaangaH sarvabhaavanaH । pravRRittishcha nivRRittishcha niyataH shaashvatO dhruvaH । abhivaadyO mahaakarmaa tapasvee bhoota bhaavanaH । mahaaroopO mahaakaayO vRRishharoopO mahaayashaaH । lOkapaalO.antarhitaatmaa prasaadO hayagardabhiH । sarvakarmaa svayaMbhooshchaadiraadikarO nidhiH । chandraH sooryaH gatiH kEturgrahO grahapatirvaraH । mahaatapaa ghOra tapaa.adeenO deenasaadhakaH । yOgee yOjyO mahaabeejO mahaarEtaa mahaatapaaH । dashabaahustvanimishhO neelakaNTha umaapatiH । gaNakartaa gaNapatirdigvaasaaH kaama Eva cha । kamaNDaludharO dhanvee baaNahastaH kapaalavaanaH । sruvahastaH suroopashcha tEjastEjaskarO nidhiH । deerghashcha harikEshashcha suteerthaH kRRishhNa Eva cha । ajashcha mRRigaroopashcha gandhadhaaree kapardyapi । trijaTaishcheeravaasaashcha rudraH sEnaapatirvibhuH । gajahaa daityahaa lOkO lOkadhaataa guNaakaraH । kaalayOgee mahaanaadaH sarvavaasashchatushhpathaH । bahubhootO bahudhanaH sarvaadhaarO.amitO gatiH । ghOrO mahaatapaaH paashO nityO giri charO nabhaH । amarshhaNO marshhaNaatmaa yaghyahaa kaamanaashanaH । tEjO.apahaaree balahaa muditO.arthO.ajitO varaH । nyagrOdharoopO nyagrOdhO vRRikshakarNasthitirvibhuH । vishhvaksEnO hariryaghyaH saMyugaapeeDavaahanaH । vishhNuprasaaditO yaghyaH samudrO vaDavaamukhaH । ugratEjaa mahaatEjaa jayO vijayakaalavitaH । shikhee daNDee jaTee jvaalee moortijO moordhagO balee । nakshatravigraha vidhirguNavRRiddhirlayO.agamaH । vimOchanaH suragaNO hiraNyakavachOdbhavaH । sarvatoorya ninaadee cha sarvavaadyaparigrahaH । tridashastrikaaladhRRikaH karma sarvabandhavimOchanaH । saaMkhyaprasaadO survaasaaH sarvasaadhunishhEvitaH । sarvaavaasaH sarvachaaree durvaasaa vaasavO.amaraH । lOhitaakshO mahaa.akshashcha vijayaakshO vishaaradaH । mukhyO.amukhyashcha dEhashcha dEha RRiddhiH sarvakaamadaH । sarvakaamavarashchaiva sarvadaH sarvatOmukhaH । raudraroopOM.ashuraadityO vasurashmiH suvarchasee । sarvaavaasee shriyaavaasee upadEshakarO haraH । pakshee cha pakshiroopee chaatideeptO vishaaMpatiH । vaamadEvashcha vaamashcha praagdakshiNashcha vaamanaH । bhikshushcha bhikshuroopashcha vishhaaNee mRRiduravyayaH । vajrahastashcha vishhkaMbhee chamoostaMbhanaiva cha । vaanaspatyO vaajasEnO nityamaashramapoojitaH । eeshaana eeshvaraH kaalO nishaachaaree pinaakadhRRikaH । nandeeshvarashcha nandee cha nandanO nandivardhanaH । chaturmukhO mahaalingashchaarulingastathaiva cha । beejaadhyakshO beejakartaa.adhyaatmaanugatO balaH । daMbhO hyadaMbhO vaidaMbhO vaishyO vashyakaraH kaviH । aksharaM paramaM brahma balavaanaH shakra Eva cha । bahuprasaadaH svapanO darpaNO.atha tvamitrajitaH । mahaamEghanivaasee cha mahaaghOrO vasheekaraH । vRRishhaNaH shaMkarO nityO varchasvee dhoomakEtanaH । svastidaH svastibhaavashcha bhaagee bhaagakarO laghuH । kRRishhNavarNaH suvarNashchEndriyaH sarvadEhinaamaH । mahaamoordhaa mahaamaatrO mahaanEtrO digaalayaH । mahaanaasO mahaakaMburmahaagreevaH shmashaanadhRRikaH । laMbanO laMbitOshhThashcha mahaamaayaH payOnidhiH । mahaanakhO mahaarOmaa mahaakEshO mahaajaTaH । snEhanO.asnEhanashchaivaajitashcha mahaamuniH । maNDalee mErudhaamaa cha dEvadaanavadarpahaa । yajuH paada bhujO guhyaH prakaashO jangamastathaa । upahaarapriyaH sharvaH kanakaH kaajhNchanaH sthiraH । dvaadashastraasanashchaadyO yaghyO yaghyasamaahitaH । sagaNO gaNa kaarashcha bhoota bhaavana saarathiH । agaNashchaiva lOpashcha mahaa.a.atmaa sarvapoojitaH । aashramasthaH kapOtasthO vishvakarmaapatirvaraH । kapilO.akapilaH shooraayushchaiva parO.aparaH । parashvadhaayudhO dEvaartha kaaree subaandhavaH । ugrO vaMshakarO vaMshO vaMshanaadO hyaninditaH । bandhanO bandhakartaa cha subandhanavimOchanaH । baahustvaninditaH sharvaH shaMkaraH shaMkarO.adhanaH । ahirbudhnO nirRRitishcha chEkitaanO haristathaa । dhanvantarirdhoomakEtuH skandO vaishravaNastathaa । prabhaavaH sarvagO vaayuraryamaa savitaa raviH । ratiteerthashcha vaagmee cha sarvakaamaguNaavahaH । balavaaMshchOpashaantashcha puraaNaH puNyachajhNchuree । sarvaashayO darbhashaayee sarvEshhaaM praaNinaaMpatiH । kailaasa shikharaavaasee himavadaH girisaMshrayaH । vaNijO vardhanO vRRikshO nakulashchandanashChadaH । siddhaarthakaaree siddhaarthashchandO vyaakaraNOttaraH । prabhaavaatmaa jagatkaalasthaalO lOkahitastaruH । bhootaalayO bhootapatirahOraatramaninditaH ॥ 83 ॥ vaahitaa sarvabhootaanaaM nilayashcha vibhurbhavaH । dhRRitimaanaH matimaanaH dakshaH satkRRitashcha yugaadhipaH । hiraNyabaahushcha tathaa guhaapaalaH pravEshinaamaH । gaandhaarashcha suraalashcha tapaH karma ratirdhanuH । mahaakEturdhanurdhaaturnaika saanucharashchalaH । tOraNastaaraNO vaayuH paridhaavati chaikataH । nityaatmasahaayashcha dEvaasurapatiH patiH । aashhaaDhashcha sushhaaDashcha dhruvO hari haNO haraH । shirOhaaree vimarshashcha sarvalakshaNa bhooshhitaH । samaamnaayO.asamaamnaayasteerthadEvO mahaarathaH । ratna prabhootO raktaangO mahaa.arNavanipaanavitaH । aarOhaNO nirOhashcha shalahaaree mahaatapaaH । yugaroopO mahaaroopO pavanO gahanO nagaH । bahumaalO mahaamaalaH sumaalO bahulOchanaH । vRRishhabhO vRRishhabhaaMkaangO maNi bilvO jaTaadharaH । nivEdanaH sudhaajaataH sugandhaarO mahaadhanuH । manthaanO bahulO baahuH sakalaH sarvalOchanaH । ChatraM sucChatrO vikhyaataH sarvalOkaashrayO mahaanaH । haryakshaH kakubhO vajree deeptajihvaH sahasrapaataH । sahasrabaahuH sarvaangaH sharaNyaH sarvalOkakRRitaH । brahmadaNDavinirmaataa shataghnee shatapaashadhRRikaH । gabhastirbrahmakRRidaH brahmaa brahmavidaH braahmaNO gatiH । oordhvagaatmaa pashupatirvaataraMhaa manOjavaH । karNikaara mahaasragvee neelamauliH pinaakadhRRikaH । varO varaahO varadO varEshaH sumahaasvanaH । preetaatmaa prayataatmaa cha saMyataatmaa pradhaanadhRRikaH । charaacharaatmaa sookshmaatmaa suvRRishhO gO vRRishhEshvaraH । vyaasaH sarvasya saMkshEpO vistaraH paryayO nayaH । kalaakaashhThaa lavOmaatraa muhoortO.ahaH kshapaaH kshaNaaH । sadasadaH vyaktamavyaktaM pitaa maataa pitaamahaH । nirvaaNaM hlaadanaM chaiva brahmalOkaH paraagatiH । dEvaasuragururdEvO dEvaasuranamaskRRitaH । dEvaasuragaNaadhyakshO dEvaasuragaNaagraNeeH । dEvaasurEshvarOdEvO dEvaasuramahEshvaraH । udbhidastrikramO vaidyO virajO virajO.aMbaraH । vibudhaagravaraH shrEshhThaH sarvadEvOttamOttamaH । guruH kaantO nijaH sargaH pavitraH sarvavaahanaH । abhiraamaH suragaNO viraamaH sarvasaadhanaH । sthaavaraaNaaMpatishchaiva niyamEndriyavardhanaH । vrataadhipaH paraM brahma muktaanaaM paramaagatiH । shreemaanaH shreevardhanO jagataH OM nama iti ॥ iti shree mahaabhaaratE anushaasana parvE shree shiva sahasranaama stOtram sampoorNam ॥
|