View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shiva Sahasra Nama Stotram

OM

sthiraH sthaaNuH prabhurbhaanuH pravarO varadO varaH ।
sarvaatmaa sarvavikhyaataH sarvaH sarvakarO bhavaH ॥ 1 ॥

jaTee charmee shikhaNDee cha sarvaangaH sarvaangaH sarvabhaavanaH ।
harishcha hariNaakshashcha sarvabhootaharaH prabhuH ॥ 2 ॥

pravRRittishcha nivRRittishcha niyataH shaashvatO dhruvaH ।
shmashaanachaaree bhagavaanaH khacharO gOcharO.ardanaH ॥ 3 ॥

abhivaadyO mahaakarmaa tapasvee bhoota bhaavanaH ।
unmattavEshhapracChannaH sarvalOkaprajaapatiH ॥ 4 ॥

mahaaroopO mahaakaayO vRRishharoopO mahaayashaaH ।
mahaa.a.atmaa sarvabhootashcha viroopO vaamanO manuH ॥ 5 ॥

lOkapaalO.antarhitaatmaa prasaadO hayagardabhiH ।
pavitrashcha mahaaMshchaiva niyamO niyamaashrayaH ॥ 6 ॥

sarvakarmaa svayaMbhooshchaadiraadikarO nidhiH ।
sahasraakshO viroopaakshaH sOmO nakshatrasaadhakaH ॥ 7 ॥

chandraH sooryaH gatiH kEturgrahO grahapatirvaraH ।
adrirad\{\}ryaalayaH kartaa mRRigabaaNaarpaNO.anaghaH ॥ 8 ॥

mahaatapaa ghOra tapaa.adeenO deenasaadhakaH ।
saMvatsarakarO mantraH pramaaNaM paramaM tapaH ॥ 9 ॥

yOgee yOjyO mahaabeejO mahaarEtaa mahaatapaaH ।
suvarNarEtaaH sarvaghyaH subeejO vRRishhavaahanaH ॥ 10 ॥

dashabaahustvanimishhO neelakaNTha umaapatiH ।
vishvaroopaH svayaM shrEshhThO balaveerO.abalOgaNaH ॥ 11 ॥

gaNakartaa gaNapatirdigvaasaaH kaama Eva cha ।
pavitraM paramaM mantraH sarvabhaava karO haraH ॥ 12 ॥

kamaNDaludharO dhanvee baaNahastaH kapaalavaanaH ।
ashanee shataghnee khaDgee paTTishee chaayudhee mahaanaH ॥ 13 ॥

sruvahastaH suroopashcha tEjastEjaskarO nidhiH ।
ushhNishhee cha suvaktrashchOdagrO vinatastathaa ॥ 14 ॥

deerghashcha harikEshashcha suteerthaH kRRishhNa Eva cha ।
sRRigaala roopaH sarvaarthO muNDaH kuNDee kamaNDaluH ॥ 15 ॥

ajashcha mRRigaroopashcha gandhadhaaree kapardyapi ।
urdhvarEtOrdhvalinga urdhvashaayee nabhastalaH ॥ 16 ॥

trijaTaishcheeravaasaashcha rudraH sEnaapatirvibhuH ।
ahashcharO.atha naktaM cha tigmamanyuH suvarchasaH ॥ 17 ॥

gajahaa daityahaa lOkO lOkadhaataa guNaakaraH ।
siMhashaardoolaroopashcha aardracharmaaMbaraavRRitaH ॥ 18 ॥

kaalayOgee mahaanaadaH sarvavaasashchatushhpathaH ।
nishaacharaH prEtachaaree bhootachaaree mahEshvaraH ॥ 19 ॥

bahubhootO bahudhanaH sarvaadhaarO.amitO gatiH ।
nRRityapriyO nityanartO nartakaH sarvalaasakaH ॥ 20 ॥

ghOrO mahaatapaaH paashO nityO giri charO nabhaH ।
sahasrahastO vijayO vyavasaayO hyaninditaH ॥ 21 ॥

amarshhaNO marshhaNaatmaa yaghyahaa kaamanaashanaH ।
dakshayaghyaapahaaree cha susahO madhyamastathaa ॥ 22 ॥

tEjO.apahaaree balahaa muditO.arthO.ajitO varaH ।
gaMbheeraghOshhO gaMbheerO gaMbheera balavaahanaH ॥ 23 ॥

nyagrOdharoopO nyagrOdhO vRRikshakarNasthitirvibhuH ।
sudeekshNadashanashchaiva mahaakaayO mahaananaH ॥ 24 ॥

vishhvaksEnO hariryaghyaH saMyugaapeeDavaahanaH ।
teekshNa taapashcha haryashvaH sahaayaH karmakaalavitaH ॥ 25 ॥

vishhNuprasaaditO yaghyaH samudrO vaDavaamukhaH ।
hutaashanasahaayashcha prashaantaatmaa hutaashanaH ॥ 26 ॥

ugratEjaa mahaatEjaa jayO vijayakaalavitaH ।
jyOtishhaamayanaM siddhiH saMdhirvigraha Eva cha ॥ 27 ॥

shikhee daNDee jaTee jvaalee moortijO moordhagO balee ।
vaiNavee paNavee taalee kaalaH kaalakaTaMkaTaH ॥ 28 ॥

nakshatravigraha vidhirguNavRRiddhirlayO.agamaH ।
prajaapatirdishaa baahurvibhaagaH sarvatOmukhaH ॥ 29 ॥

vimOchanaH suragaNO hiraNyakavachOdbhavaH ।
mEDhrajO balachaaree cha mahaachaaree stutastathaa ॥ 30 ॥

sarvatoorya ninaadee cha sarvavaadyaparigrahaH ।
vyaalaroopO bilaavaasee hEmamaalee tarangavitaH ॥ 31 ॥

tridashastrikaaladhRRikaH karma sarvabandhavimOchanaH ।
bandhanastvaasurEndraaNaaM yudhi shatruvinaashanaH ॥ 32 ॥

saaMkhyaprasaadO survaasaaH sarvasaadhunishhEvitaH ।
praskandanO vibhaagashchaatulyO yaghyabhaagavitaH ॥ 33 ॥

sarvaavaasaH sarvachaaree durvaasaa vaasavO.amaraH ।
hEmO hEmakarO yaghyaH sarvadhaaree dharOttamaH ॥ 34 ॥

lOhitaakshO mahaa.akshashcha vijayaakshO vishaaradaH ।
sangrahO nigrahaH kartaa sarpacheeranivaasanaH ॥ 35 ॥

mukhyO.amukhyashcha dEhashcha dEha RRiddhiH sarvakaamadaH ।
sarvakaamaprasaadashcha subalO balaroopadhRRikaH ॥ 36 ॥

sarvakaamavarashchaiva sarvadaH sarvatOmukhaH ।
aakaashanidhiroopashcha nipaatee uragaH khagaH ॥ 37 ॥

raudraroopOM.ashuraadityO vasurashmiH suvarchasee ।
vasuvEgO mahaavEgO manOvEgO nishaacharaH ॥ 38 ॥

sarvaavaasee shriyaavaasee upadEshakarO haraH ।
muniraatma patirlOkE saMbhOjyashcha sahasradaH ॥ 39 ॥

pakshee cha pakshiroopee chaatideeptO vishaaMpatiH ।
unmaadO madanaakaarO arthaarthakara rOmashaH ॥ 40 ॥

vaamadEvashcha vaamashcha praagdakshiNashcha vaamanaH ।
siddhayOgaapahaaree cha siddhaH sarvaarthasaadhakaH ॥ 41 ॥

bhikshushcha bhikshuroopashcha vishhaaNee mRRiduravyayaH ।
mahaasEnO vishaakhashcha shhashhTibhaagO gavaaMpatiH ॥ 42 ॥

vajrahastashcha vishhkaMbhee chamoostaMbhanaiva cha ।
RRiturRRitu karaH kaalO madhurmadhukarO.achalaH ॥ 43 ॥

vaanaspatyO vaajasEnO nityamaashramapoojitaH ।
brahmachaaree lOkachaaree sarvachaaree suchaaravitaH ॥ 44 ॥

eeshaana eeshvaraH kaalO nishaachaaree pinaakadhRRikaH ।
nimittasthO nimittaM cha nandirnandikarO hariH ॥ 45 ॥

nandeeshvarashcha nandee cha nandanO nandivardhanaH ।
bhagasyaakshi nihantaa cha kaalO brahmavidaaMvaraH ॥ 46 ॥

chaturmukhO mahaalingashchaarulingastathaiva cha ।
lingaadhyakshaH suraadhyakshO lOkaadhyakshO yugaavahaH ॥ 47 ॥

beejaadhyakshO beejakartaa.adhyaatmaanugatO balaH ।
itihaasa karaH kalpO gautamO.atha jalEshvaraH ॥ 48 ॥

daMbhO hyadaMbhO vaidaMbhO vaishyO vashyakaraH kaviH ।
lOka kartaa pashu patirmahaakartaa mahaushhadhiH ॥ 49 ॥

aksharaM paramaM brahma balavaanaH shakra Eva cha ।
neetirhyaneetiH shuddhaatmaa shuddhO maanyO manOgatiH ॥ 50 ॥

bahuprasaadaH svapanO darpaNO.atha tvamitrajitaH ।
vEdakaaraH sootrakaarO vidvaanaH samaramardanaH ॥ 51 ॥

mahaamEghanivaasee cha mahaaghOrO vasheekaraH ।
agnijvaalO mahaajvaalO atidhoomrO hutO haviH ॥ 52 ॥

vRRishhaNaH shaMkarO nityO varchasvee dhoomakEtanaH ।
neelastathaa.angalubdhashcha shObhanO niravagrahaH ॥ 53 ॥

svastidaH svastibhaavashcha bhaagee bhaagakarO laghuH ।
utsangashcha mahaangashcha mahaagarbhaH parO yuvaa ॥ 54 ॥

kRRishhNavarNaH suvarNashchEndriyaH sarvadEhinaamaH ।
mahaapaadO mahaahastO mahaakaayO mahaayashaaH ॥ 55 ॥

mahaamoordhaa mahaamaatrO mahaanEtrO digaalayaH ।
mahaadantO mahaakarNO mahaamEDhrO mahaahanuH ॥ 56 ॥

mahaanaasO mahaakaMburmahaagreevaH shmashaanadhRRikaH ।
mahaavakshaa mahOraskO antaraatmaa mRRigaalayaH ॥ 57 ॥

laMbanO laMbitOshhThashcha mahaamaayaH payOnidhiH ।
mahaadantO mahaadaMshhTrO mahaajihvO mahaamukhaH ॥ 58 ॥

mahaanakhO mahaarOmaa mahaakEshO mahaajaTaH ।
asapatnaH prasaadashcha pratyayO giri saadhanaH ॥ 59 ॥

snEhanO.asnEhanashchaivaajitashcha mahaamuniH ।
vRRikshaakaarO vRRiksha kEturanalO vaayuvaahanaH ॥ 60 ॥

maNDalee mErudhaamaa cha dEvadaanavadarpahaa ।
atharvasheershhaH saamaasya RRikaHsahasraamitEkshaNaH ॥ 61 ॥

yajuH paada bhujO guhyaH prakaashO jangamastathaa ।
amOghaarthaH prasaadashchaabhigamyaH sudarshanaH ॥ 62 ॥

upahaarapriyaH sharvaH kanakaH kaajhNchanaH sthiraH ।
naabhirnandikarO bhaavyaH pushhkarasthapatiH sthiraH ॥ 63 ॥

dvaadashastraasanashchaadyO yaghyO yaghyasamaahitaH ।
naktaM kalishcha kaalashcha makaraH kaalapoojitaH ॥ 64 ॥

sagaNO gaNa kaarashcha bhoota bhaavana saarathiH ।
bhasmashaayee bhasmagOptaa bhasmabhootastarurgaNaH ॥ 65 ॥

agaNashchaiva lOpashcha mahaa.a.atmaa sarvapoojitaH ।
shaMkustrishaMkuH saMpannaH shuchirbhootanishhEvitaH ॥ 66 ॥

aashramasthaH kapOtasthO vishvakarmaapatirvaraH ।
shaakhO vishaakhastaamrOshhThO hyamujaalaH sunishchayaH ॥ 67 ॥

kapilO.akapilaH shooraayushchaiva parO.aparaH ।
gandharvO hyaditistaarkshyaH suvighyEyaH susaarathiH ॥ 68 ॥

parashvadhaayudhO dEvaartha kaaree subaandhavaH ।
tuMbaveeNee mahaakOpOrdhvarEtaa jalEshayaH ॥ 69 ॥

ugrO vaMshakarO vaMshO vaMshanaadO hyaninditaH ।
sarvaangaroopO maayaavee suhRRidO hyanilO.analaH ॥ 70 ॥

bandhanO bandhakartaa cha subandhanavimOchanaH ।
sayaghyaariH sakaamaariH mahaadaMshhTrO mahaa.a.ayudhaH ॥ 71 ॥

baahustvaninditaH sharvaH shaMkaraH shaMkarO.adhanaH ।
amarEshO mahaadEvO vishvadEvaH suraarihaa ॥ 72 ॥

ahirbudhnO nirRRitishcha chEkitaanO haristathaa ।
ajaikapaachcha kaapaalee trishaMkurajitaH shivaH ॥ 73 ॥

dhanvantarirdhoomakEtuH skandO vaishravaNastathaa ।
dhaataa shakrashcha vishhNushcha mitrastvashhTaa dhruvO dharaH ॥ 74 ॥

prabhaavaH sarvagO vaayuraryamaa savitaa raviH ।
udagrashcha vidhaataa cha maandhaataa bhoota bhaavanaH ॥ 75 ॥

ratiteerthashcha vaagmee cha sarvakaamaguNaavahaH ।
padmagarbhO mahaagarbhashchandravaktrOmanOramaH ॥ 76 ॥

balavaaMshchOpashaantashcha puraaNaH puNyachajhNchuree ।
kurukartaa kaalaroopee kurubhootO mahEshvaraH ॥ 77 ॥

sarvaashayO darbhashaayee sarvEshhaaM praaNinaaMpatiH ।
dEvadEvaH mukhO.asaktaH sadasataH sarvaratnavitaH ॥ 78 ॥

kailaasa shikharaavaasee himavadaH girisaMshrayaH ।
koolahaaree koolakartaa bahuvidyO bahupradaH ॥ 79 ॥

vaNijO vardhanO vRRikshO nakulashchandanashChadaH ।
saaragreevO mahaajatru ralOlashcha mahaushhadhaH ॥ 80 ॥

siddhaarthakaaree siddhaarthashchandO vyaakaraNOttaraH ।
siMhanaadaH siMhadaMshhTraH siMhagaH siMhavaahanaH ॥ 81 ॥

prabhaavaatmaa jagatkaalasthaalO lOkahitastaruH ।
saarangO navachakraangaH kEtumaalee sabhaavanaH ॥ 82 ॥

bhootaalayO bhootapatirahOraatramaninditaH ॥ 83 ॥

vaahitaa sarvabhootaanaaM nilayashcha vibhurbhavaH ।
amOghaH saMyatO hyashvO bhOjanaH praaNadhaaraNaH ॥ 84 ॥

dhRRitimaanaH matimaanaH dakshaH satkRRitashcha yugaadhipaH ।
gOpaalirgOpatirgraamO gOcharmavasanO haraH ॥ 85 ॥

hiraNyabaahushcha tathaa guhaapaalaH pravEshinaamaH ।
pratishhThaayee mahaaharshhO jitakaamO jitEndriyaH ॥ 86 ॥

gaandhaarashcha suraalashcha tapaH karma ratirdhanuH ।
mahaageetO mahaanRRittOhyapsarOgaNasEvitaH ॥ 87 ॥

mahaakEturdhanurdhaaturnaika saanucharashchalaH ।
aavEdaneeya aavEshaH sarvagandhasukhaavahaH ॥ 88 ॥

tOraNastaaraNO vaayuH paridhaavati chaikataH ।
saMyOgO vardhanO vRRiddhO mahaavRRiddhO gaNaadhipaH ॥ 89 ॥

nityaatmasahaayashcha dEvaasurapatiH patiH ।
yuktashcha yuktabaahushcha dvividhashcha suparvaNaH ॥ 90 ॥

aashhaaDhashcha sushhaaDashcha dhruvO hari haNO haraH ।
vapuraavartamaanEbhyO vasushrEshhThO mahaapathaH ॥ 91 ॥

shirOhaaree vimarshashcha sarvalakshaNa bhooshhitaH ।
akshashcha ratha yOgee cha sarvayOgee mahaabalaH ॥ 92 ॥

samaamnaayO.asamaamnaayasteerthadEvO mahaarathaH ।
nirjeevO jeevanO mantraH shubhaakshO bahukarkashaH ॥ 93 ॥

ratna prabhootO raktaangO mahaa.arNavanipaanavitaH ।
moolO vishaalO hyamRRitO vyaktaavyaktastapO nidhiH ॥ 94 ॥

aarOhaNO nirOhashcha shalahaaree mahaatapaaH ।
sEnaakalpO mahaakalpO yugaayuga karO hariH ॥ 95 ॥

yugaroopO mahaaroopO pavanO gahanO nagaH ।
nyaaya nirvaapaNaH paadaH paNDitO hyachalOpamaH ॥ 96 ॥

bahumaalO mahaamaalaH sumaalO bahulOchanaH ।
vistaarO lavaNaH koopaH kusumaH saphalOdayaH ॥ 97 ॥

vRRishhabhO vRRishhabhaaMkaangO maNi bilvO jaTaadharaH ।
indurvisarvaH sumukhaH suraH sarvaayudhaH sahaH ॥ 98 ॥

nivEdanaH sudhaajaataH sugandhaarO mahaadhanuH ।
gandhamaalee cha bhagavaanaH utthaanaH sarvakarmaNaamaH ॥ 99 ॥

manthaanO bahulO baahuH sakalaH sarvalOchanaH ।
tarastaalee karastaalee oordhva saMhananO vahaH ॥ 100 ॥

ChatraM sucChatrO vikhyaataH sarvalOkaashrayO mahaanaH ।
muNDO viroopO vikRRitO daNDi muNDO vikurvaNaH ॥ 101 ॥

haryakshaH kakubhO vajree deeptajihvaH sahasrapaataH ।
sahasramoordhaa dEvEndraH sarvadEvamayO guruH ॥ 102 ॥

sahasrabaahuH sarvaangaH sharaNyaH sarvalOkakRRitaH ।
pavitraM trimadhurmantraH kanishhThaH kRRishhNapingalaH ॥ 103 ॥

brahmadaNDavinirmaataa shataghnee shatapaashadhRRikaH ।
padmagarbhO mahaagarbhO brahmagarbhO jalOdbhavaH ॥ 104 ॥

gabhastirbrahmakRRidaH brahmaa brahmavidaH braahmaNO gatiH ।
anantaroopO naikaatmaa tigmatEjaaH svayaMbhuvaH ॥ 105 ॥

oordhvagaatmaa pashupatirvaataraMhaa manOjavaH ।
chandanee padmamaalaa.ag\{\}ryaH surabhyuttaraNO naraH ॥ 106 ॥

karNikaara mahaasragvee neelamauliH pinaakadhRRikaH ।
umaapatirumaakaantO jaahnavee dhRRigumaadhavaH ॥ 107 ॥

varO varaahO varadO varEshaH sumahaasvanaH ।
mahaaprasaadO damanaH shatruhaa shvEtapingalaH ॥ 108 ॥

preetaatmaa prayataatmaa cha saMyataatmaa pradhaanadhRRikaH ।
sarvapaarshva sutastaarkshyO dharmasaadhaaraNO varaH ॥ 109 ॥

charaacharaatmaa sookshmaatmaa suvRRishhO gO vRRishhEshvaraH ।
saadhyarshhirvasuraadityO vivasvaanaH savitaa.amRRitaH ॥ 110 ॥

vyaasaH sarvasya saMkshEpO vistaraH paryayO nayaH ।
RRituH saMvatsarO maasaH pakshaH saMkhyaa samaapanaH ॥ 111 ॥

kalaakaashhThaa lavOmaatraa muhoortO.ahaH kshapaaH kshaNaaH ।
vishvakshEtraM prajaabeejaM lingamaadyastvaninditaH ॥ 112 ॥

sadasadaH vyaktamavyaktaM pitaa maataa pitaamahaH ।
svargadvaaraM prajaadvaaraM mOkshadvaaraM trivishhTapamaH ॥ 113 ॥

nirvaaNaM hlaadanaM chaiva brahmalOkaH paraagatiH ।
dEvaasuravinirmaataa dEvaasuraparaayaNaH ॥ 114 ॥

dEvaasuragururdEvO dEvaasuranamaskRRitaH ।
dEvaasuramahaamaatrO dEvaasuragaNaashrayaH ॥ 115 ॥

dEvaasuragaNaadhyakshO dEvaasuragaNaagraNeeH ।
dEvaatidEvO dEvarshhirdEvaasuravarapradaH ॥ 116 ॥

dEvaasurEshvarOdEvO dEvaasuramahEshvaraH ।
sarvadEvamayO.achintyO dEvataa.a.atmaa.a.atmasaMbhavaH ॥ 117 ॥

udbhidastrikramO vaidyO virajO virajO.aMbaraH ।
eeDyO hastee suravyaaghrO dEvasiMhO nararshhabhaH ॥ 118 ॥

vibudhaagravaraH shrEshhThaH sarvadEvOttamOttamaH ।
prayuktaH shObhanO varjaishaanaH prabhuravyayaH ॥ 119 ॥

guruH kaantO nijaH sargaH pavitraH sarvavaahanaH ।
shRRingee shRRingapriyO babhroo raajaraajO niraamayaH ॥ 120 ॥

abhiraamaH suragaNO viraamaH sarvasaadhanaH ।
lalaaTaakshO vishvadEhO hariNO brahmavarchasaH ॥ 121 ॥

sthaavaraaNaaMpatishchaiva niyamEndriyavardhanaH ।
siddhaarthaH sarvabhootaarthO.achintyaH satyavrataH shuchiH ॥ 122 ॥

vrataadhipaH paraM brahma muktaanaaM paramaagatiH ।
vimuktO muktatEjaashcha shreemaanaH shreevardhanO jagataH ॥ 123 ॥

shreemaanaH shreevardhanO jagataH OM nama iti ॥

iti shree mahaabhaaratE anushaasana parvE shree shiva sahasranaama stOtram sampoorNam ॥







Browse Related Categories: