OM asya shreekRRishhNasahasranaamastOtramantrasya paraashara RRishhiH, anushhTup ChandaH, shreekRRishhNaH paramaatmaa dEvataa, shreekRRishhNEti beejam, shreevallabhEti shaktiH, shaarngeeti keelakaM, shreekRRishhNapreetyarthE japE viniyOgaH ॥
nyaasaH
paraasharaaya RRishhayE namaH iti shirasi,
anushhTup ChandasE namaH iti mukhE,
gOpaalakRRishhNadEvataayai namaH iti hRRidayE,
shreekRRishhNaaya beejaaya namaH iti guhyE,
shreevallabhaaya shaktyai namaH iti paadayOH,
shaarngadharaaya keelakaaya namaH iti sarvaangE ॥
karanyaasaH
shreekRRishhNa ityaarabhya shooravaMshaikadheerityantaani aMgushhThaabhyaaM namaH ।
shaurirityaarabhya svabhaasOdbhaasitavraja ityantaani tarjaneebhyaaM namaH ।
kRRitaatmavidyaavinyaasa ityaarabhya prasthaanashakaTaarooDha iti madhyamaabhyaaM namaH,
bRRindaavanakRRitaalaya ityaarabhya madhuraajanaveekshhita ityanaamikaabhyaaM namaH,
rajakapratighaataka ityaarabhya dvaarakaapurakalpana iti kanishhThikaabhyaaM namaH
dvaarakaanilaya ityaarabhya paraashara iti karatalakarapRRishhThaabhyaaM namaH,
EvaM hRRidayaadinyaasaH ॥
dhyaanam
kEshhaaMcitprEmapuMsaaM vigalitamanasaaM baalaleelaavilaasaM
kEshhaaM gOpaalaleelaankitarasikatanurvENuvaadyEna dEvam ।
kEshhaaM vaamaasamaajE janitamanasijO daityadarpaapahaivaM
jjhNaatvaa bhinnaabhilaashhaM sa jayati jagataameeshvarastaadRRishO.abhoot ॥ 1 ॥
kshheeraabdhau kRRitasaMstavassuragaNairbrahmaadibhiH paNDitaiH
prOdbhootO vasudEvasadmani mudaa cikreeDa yO gOkulE ।
kaMsadhvaMsakRRitE jagaama madhuraaM saaraamasadvaarakaaM
gOpaalO.akhilagOpikaajanasakhaH paayaadapaayaat sa naH ॥ 2 ॥
phullEndeevarakaantiminduvadanaM barhaavataMsapriyaM
shreevatsaankamudaarakaustubhadharaM peetaaMbaraM sundaram ।
gOpeenaaM nayanOtpalaarcitatanuM gOgOpasaMghaavRRitaM
gOvindaM kalavENuvaadanarataM divyaaMgabhooshhaM bhajE ॥ 3 ॥
OM ।
kRRishhNaH shreevallabhaH shaarngee vishhvaksEnaH svasiddhidaH ।
kshheerOdadhaamaa vyoohEshaH shEshhashaayee jaganmayaH ॥ 1 ॥
bhaktigamyastrayeemoortirbhaaraartavasudhaastutaH ।
dEvadEvO dayaasindhurdEvadEvashikhaamaNiH ॥ 2 ॥
sukhabhaavassukhaadhaarO mukundO muditaashayaH ।
avikriyaH kriyaamoortiradhyaatmasvasvaroopavaan ॥ 3 ॥
shishhTaabhilakshhyO bhootaatmaa dharmatraaNaarthacEshhTitaH ।
antaryaamee kalaaroopaH kaalaavayavasaakshhikaH ॥ 4 ॥
vasudhaayaasaharaNO naaradaprEraNOnmukhaH ।
prabhooshhNurnaaradOdgeetO lOkarakshhaaparaayaNaH ॥ 5 ॥
rauhiNEyakRRitaanandO yOgajjhNaananiyOjakaH ।
mahaaguhaantarnikshhiptaH puraaNavapuraatmavaan ॥ 6 ॥
shooravaMshaikadheeshshauriH kaMsashaMkaavishhaadakRRit ।
vasudEvOllasacChaktirdEvakyashhTamagarbhagaH ॥ 7 ॥
vasudEvasutaH shreemaandEvakeenandanO hariH ।
aashcaryabaalaH shreevatsalakshhmavakshhaashcaturbhujaH ॥ 8 ॥
svabhaavOtkRRishhTasadbhaavaH kRRishhNaashhTamyantasaMbhavaH ।
praajaapatyarkshhasaMbhootO nisheethasamayOditaH ॥ 9 ॥
shankhacakragadaapadmapaaNiH padmanibhEkshhaNaH ।
kireeTee kaustubhOraskaH sphuranmakarakuNDalaH ॥ 10 ॥
peetavaasaa ghanashyaamaH kuncitaancitakuntalaH ।
suvyaktavyaktaabharaNaH sootikaagRRihabhooshhaNaH ॥ 11 ॥
kaaraagaaraandhakaaraghnaH pitRRipraagjanmasoocakaH ।
vasudEvastutaH stOtraM taapatrayanivaaraNaH ॥ 12 ॥
niravadyaH kriyaamoortirnyaayavaakyaniyOjakaH ।
adRRishhTacEshhTaH kooTasthO dhRRitalaukikavigrahaH ॥ 13 ॥
maharshhimaanasOllaasO maheemangaladaayakaH ।
santOshhitasuravraataH saadhucittaprasaadakaH ॥ 14 ॥
janakOpaayanirdEshhTaa dEvakeenayanOtsavaH ।
pitRRipaaNiparishhkaarO mOhitaagaararakshhakaH ॥ 15 ॥
svashaktyuddhaaTitaashEshhakapaaTaH pitRRivaahakaH ।
shEshhOragaphaNaacChatrashshEshhOktaakhyaasahasrakaH ॥ 16 ॥
yamunaapooravidhvaMsee svabhaasOdbhaasitavrajaH ।
kRRitaatmavidyaavinyaasO yOgamaayaagrasaMbhavaH ॥ 17 ॥
durgaanivEditOdbhaavO yashOdaatalpashaayakaH ।
nandagOpOtsavasphoortirvrajaanandakarOdayaH ॥ 18 ॥
sujaatajaatakarma shreergOpeebhadrOktinirvRRitaH ।
aleekanidrOpagamaH pootanaastanapeeDanaH ॥ 19 ॥
stanyaattapootanaapraaNaH pootanaakrOshakaarakaH ।
vinyastarakshhaagOdhooliryashOdaakaralaalitaH ॥ 20 ॥
nandaaghraatashirOmadhyaH pootanaasugatipradaH ।
baalaH paryankanidraalurmukhaarpitapadaanguliH ॥ 21 ॥
anjanasnigdhanayanaH paryaayaankuritasmitaH ।
leelaakshhastaralaalOkashshakaTaasurabhanjanaH ॥ 22 ॥
dvijOditasvastyayanO mantrapootajalaaplutaH ।
yashOdOtsangaparyankO yashOdaamukhaveekshhakaH ॥ 23 ॥
yashOdaastanyamuditastRRiNaavartaadidussahaH ।
tRRiNaavartaasuradhvaMsee maatRRivismayakaarakaH ॥ 24 ॥
prashastanaamakaraNO jaanucankramaNOtsukaH ।
vyaalambicoolikaaratnO ghOshhagOpapraharshhaNaH ॥ 25 ॥
svamukhapratibimbaarthee greevaavyaaghranakhOjjvalaH ।
pankaanulEparucirO maaMsalOrukaTeetaTaH ॥ 26 ॥
ghRRishhTajaanukaradvandvaH pratibimbaanukaarakRRit ।
avyaktavarNavaagvRRittiH smitalakshhyaradOdgamaH ॥ 27 ॥
dhaatreekarasamaalambee praskhalaccitracankramaH ।
anuroopavayasyaaDhyashcaarukaumaaracaapalaH ॥ 28 ॥
vatsapucChasamaakRRishhTO vatsapucChavikarshhaNaH ।
vismaaritaanyavyaapaarO gOpagOpeemudaavahaH ॥ 29 ॥
akaalavatsanirmOktaa vrajavyaakrOshasusmitaH ।
navaneetamahaacOrO daarakaahaaradaayakaH ॥ 30 ॥
peeThOlookhalasOpaanaH kshheerabhaaNDavibhEdanaH ।
shikyabhaaNDasamaakarshhee dhvaantaagaarapravEshakRRit ॥ 31 ॥
bhooshhaaratnaprakaashaaDhyO gOpyupaalambhabhartsitaH ।
paraagadhoosaraakaarO mRRidbhakshhaNakRRitEkshhaNaH ॥ 32 ॥
baalOktamRRitkathaarambhO mitraantargooDhavigrahaH ।
kRRitasantraasalOlaakshhO jananeepratyayaavahaH ॥ 33॥
maatRRidRRishyaattavadanO vaktralakshhyacaraacaraH ।
yashOdaalaalitasvaatmaa svayaM svaacChandyamOhanaH ॥ 34 ॥
savitreesnEhasaMshlishhTaH savitreestanalOlupaH ।
navaneetaarthanaaprahvO navaneetamahaashanaH ॥ 35 ॥
mRRishhaakOpaprakampOshhThO gOshhThaangaNavilOkanaH ।
dadhimanthaghaTeebhEttaa kinkiNeekvaaNasoocitaH ॥ 36 ॥
haiyangaveenarasikO mRRishhaashrushcauryashankitaH ।
jananeeshramavijjhNaataa daamabandhaniyantritaH ॥ 37 ॥
daamaakalpashcalaapaangO gaaDhOlookhalabandhanaH ।
aakRRishhTOlookhalO.anantaH kubErasutashaapavit ॥ । 38 ॥
naaradOktiparaamarshee yamalaarjunabhanjanaH ।
dhanadaatmajasanghushhTO nandamOcitabandhanaH ॥ 39 ॥
baalakOdgeetaniratO baahukshhEpOditapriyaH ।
aatmajjhNO mitravashagO gOpeegeetaguNOdayaH ॥ 40 ॥
prasthaanashakaTaarooDhO bRRindaavanakRRitaalayaH ।
gOvatsapaalanaikaagrO naanaakreeDaaparicChadaH ॥ 41 ॥
kshhEpaNeekshhEpaNapreetO vENuvaadyavishaaradaH ।
vRRishhavatsaanukaraNO vRRishhadhvaanaviDambanaH ॥ 42 ॥
niyuddhaleelaasaMhRRishhTaH koojaanukRRitakOkilaH ।
upaattahaMsagamanassarvajanturutaanukRRit ॥ 43 ॥
bhRRingaanukaaree dadhyannacOrO vatsapurassaraH ।
balee bakaasuragraahee bakataalupradaahakaH ॥ 44 ॥
bheetagOpaarbhakaahootO bakacancuvidaaraNaH ।
bakaasuraarirgOpaalO baalO baalaadbhutaavahaH ॥ 45 ॥
balabhadrasamaashlishhTaH kRRitakreeDaanilaayanaH ।
kreeDaasEtunidhaanajjhNaH plavangOtplavanO.adbhutaH ॥ 46 ॥
kandukakreeDanO luptanandaadibhavavEdanaH ।
sumanO.alankRRitashiraaH svaadusnigdhaannashikyabhRRit ॥ 47 ॥
gunjaapraalambanacChannaH pinChairalakavEshhakRRit ।
vanyaashanapriyaH shRRingaravaakaaritavatsakaH ॥ 48 ॥
manOjjhNapallavOttaMsapushhpasvEcChaattashhaTpadaH ।
manjushinjitamanjeeracaraNaH karakankaNaH ॥ 49 ॥
anyOnyashaasanaH kreeDaapaTuH paramakaitavaH ।
pratidhvaanapramuditaH shaakhaacaturacankramaH ॥ 50 ॥
aghadaanavasaMhartaa vrajavighnavinaashanaH ।
vrajasanjeevanaH shrEyOnidhirdaanavamuktidaH ॥ 51 ॥
kaalindeepulinaaseenassahabhuktavrajaarbhakaH ।
kakshhaajaTharavinyastavENurvallavacEshhTitaH ॥ 52 ॥
bhujasandhyantaranyastashRRingavEtraH shucismitaH ।
vaamapaaNisthadadhyannakabalaH kalabhaashhaNaH ॥ 53 ॥
angulyantaravinyastaphalaH paramapaavanaH ।
adRRishyatarNakaanvEshhee vallavaarbhakabheetihaa ॥ 54 ॥
adRRishhTavatsapavraatO brahmavijjhNaatavaibhavaH ।
gOvatsavatsapaanvEshhee viraaT-purushhavigrahaH ॥ 55 ॥
svasankalpaanuroopaarthO vatsavatsaparoopadhRRik ।
yathaavatsakriyaaroopO yathaasthaananivEshanaH ॥ 56 ॥
yathaavrajaarbhakaakaarO gOgOpeestanyapassukhee ।
ciraadvalOhitO daantO brahmavijjhNaatavaibhavaH ॥ 57 ॥
vicitrashaktirvyaaleenasRRishhTagOvatsavatsapaH ।
brahmatrapaakarO dhaatRRistutassarvaarthasaadhakaH ॥ 58 ॥
brahma brahmamayO.avyaktastEjOroopassukhaatmakaH ।
niruktaM vyaakRRitirvyaktO niraalambanabhaavanaH ॥ 59 ॥
prabhavishhNuratantreekO dEvapakshhaartharoopadhRRik ।
akaamassarvavEdaadiraNeeyasthoolaroopavaan ॥ 60 ॥
vyaapee vyaapyaH kRRipaakartaa vicitraacaarasammataH ।
ChandOmayaH pradhaanaatmaa moortaamoortidvayaakRRitiH ॥ 61 ॥
anEkamoortirakrOdhaH paraH prakRRitirakramaH ।
sakalaavaraNOpEtassarvadEvO mahEshvaraH ॥ 62 ॥
mahaaprabhaavanaH poorvavatsavatsapadarshakaH ।
kRRishhNayaadavagOpaalO gOpaalOkanaharshhitaH ॥ 63 ॥
smitEkshhaaharshhitabrahmaa bhaktavatsalavaakpriyaH ।
brahmaanandaashrudhautaanghrirleelaavaicitryakOvidaH ॥ 64 ॥
balabhadraikahRRidayO naamaakaaritagOkulaH ।
gOpaalabaalakO bhavyO rajjuyajjhNOpaveetavaan ॥ 65 ॥
vRRikshhacChaayaahataashaantirgOpOtsangOpabarhaNaH ।
gOpasaMvaahitapadO gOpavyajanaveejitaH ॥ 66।
gOpagaanasukhOnnidraH shreedaamaarjitasauhRRidaH ।
sunandasuhRRidEkaatmaa subalapraaNaranjanaH ॥ 67 ॥
taaleevanakRRitakreeDO balapaatitadhEnukaH ।
gOpeesaubhaagyasambhaavyO gOdhoolicChuritaalakaH ॥ 68 ॥
gOpeevirahasantaptO gOpikaakRRitamajjanaH ।
pralambabaahurutphullapuNDareekaavataMsakaH ॥ 69 ॥
vilaasalalitasmEragarbhaleelaavalOkanaH ।
sragbhooshhaNaanulEpaaDhyO jananyupahRRitaannabhuk ॥ 70 ॥
varashayyaashayO raadhaaprEmasallaapanirvRRitaH ।
yamunaataTasancaaree vishhaartavrajaharshhadaH ॥ 71 ॥
kaaliyakrOdhajanakaH vRRiddhaahikulavEshhTitaH ।
kaaliyaahiphaNaaranganaTaH kaaliyamardanaH ॥ 72 ॥
naagapatneestutipreetO naanaavEshhasamRRiddhikRRit ।
avishhvaktadRRigaatmEshaH svadRRigaatmastutipriyaH ॥ 73 ॥
sarvEshvarassarvaguNaH prasiddhassarvasaatvataH ।
akuNThadhaamaa candraarkadRRishhTiraakaashanirmalaH ॥ 74 ॥
anirdEshyagatirnaagavanitaapatibhaikshhadaH ।
svaanghrimudraankanaagEndramoordhaa kaaliyasaMstutaH ॥ 75 ॥
abhayO vishvatashcakshhuH stutOttamaguNaH prabhuH ।
ahamaatmaa marutpraaNaH paramaatmaa dyusheershhavaan ॥ 76 ॥
naagOpaayanahRRishhTaatmaa hradOtsaaritakaaliyaH ।
balabhadrasukhaalaapO gOpaalingananirvRRitaH ॥ 77 ॥
daavaagnibheetagOpaalagOptaa daavaagninaashanaH ।
nayanaacChaadanakreeDaalampaTO nRRipacEshhTitaH ॥ 78 ॥
kaakapakshhadharassaumyO balavaahakakElimaan ।
balaghaatitadurdharshhapralambO balavatsalaH ॥ 79 ॥
munjaaTavyagnishamanaH praavRRiTkaalavinOdavaan ।
shilaanyastaannabhRRiddaityasaMhartaa shaadvalaasanaH ॥ 80 ॥
sadaaptagOpikOdgeetaH karNikaaraavataMsakaH ।
naTavEshhadharaH padmamaalaankO gOpikaavRRitaH ॥ 81 ॥
gOpeemanOharaapaangO vENuvaadanatatparaH ।
vinyastavadanaambhOjashcaarushabdakRRitaananaH ॥ 82 ॥
bimbaadharaarpitOdaaravENurvishvavimOhanaH ।
vrajasaMvarNitashraavyavENunaadaH shrutipriyaH ॥ 83 ॥
gOgOpagOpeejanmEpsurbrahmEndraadyabhivanditaH ।
geetasnutisaritpoorO naadanartitabarhiNaH ॥ 84 ॥
raagapallavitasthaaNurgeetaanamitapaadapaH ।
vismaaritatRRiNagraasamRRigO mRRigavilObhitaH ॥ 85 ॥
vyaaghraadihiMsrasahajavairahartaa sugaayanaH ।
gaaDhOdeeritagObRRindaprEmOtkarNitatarNakaH ॥ 86 ॥
nishhpandayaanabrahmaadiveekshhitO vishvavanditaH ।
shaakhOtkarNashakuntaughashChatraayitabalaahakaH ॥ 87 ॥
prasannaH paramaanandashcitraayitacaraacaraH ।
gOpikaamadanO gOpeekucakunkumamudritaH ॥ 88 ॥
gOpikanyaajalakreeDaahRRishhTO gOpyaMshukaapahRRit ।
skandhaarOpitagOpastreevaasaaH kundanibhasmitaH ॥ 89 ॥
gOpeenEtrOtpalashashee gOpikaayaacitaaMshukaH ।
gOpeenamaskriyaadEshhTaa gOpyEkakaravanditaH ॥ 90 ॥
gOpyanjalivishEshhaarthee gOpakreeDaavilObhitaH ।
shaantavaasasphuradgOpeekRRitaanjaliraghaapahaH ॥ 91 ॥
gOpeekElivilaasaarthee gOpeesaMpoorNakaamadaH ।
gOpastreevastradO gOpeecittacOraH kutoohalee ॥ 92 ॥
bRRindaavanapriyO gOpabandhuryajvaannayaacitaa ।
yajjhNEshO yajjhNabhaavajjhNO yajjhNapatnyabhivaanChitaH ॥ 93 ॥
munipatneeviteerNaannatRRiptO munivadhoopriyaH ।
dvijapatnyabhibhaavajjhNO dvijapatneevarapradaH ॥ 94 ॥
pratiruddhasateemOkshhapradO dvijavimOhitaa ।
munijjhNaanapradO yajvastutO vaasavayaagavit ॥ 95 ॥
pitRRiprOktakriyaaroopashakrayaaganivaaraNaH ।
shakraa.amarshhakarashshakravRRishhTiprashamanOnmukhaH ॥ 96 ॥
gOvardhanadharO gOpagObRRindatraaNatatparaH ।
gOvardhanagiricChatracaNDadaNDabhujaargalaH ॥ 97 ॥
saptaahavidhRRitaadreendrO mEghavaahanagarvahaa ।
bhujaagrOparivinyastakshhmaadharakshhmaabhRRidacyutaH ॥ 98 ॥
svasthaanasthaapitagirirgOpeedadhyakshhataarcitaH ।
sumanassumanOvRRishhTihRRishhTO vaasavavanditaH ॥ 99 ॥
kaamadhEnupayaHpooraabhishhiktassurabhistutaH ।
dharaanghrirOshhadheerOmaa dharmagOptaa manOmayaH ॥ 100 ॥
jjhNaanayajjhNapriyashshaastranEtrassarvaarthasaarathiH ।
airaavatakaraaneetaviyadgangaaplutO vibhuH ॥ 101 ॥
brahmaabhishhiktO gOgOptaa sarvalOkashubhankaraH ।
sarvavEdamayO magnanandaanvEshhipitRRipriyaH ॥ 102 ॥
varuNOdeeritaatmEkshhaakautukO varuNaarcitaH ।
varuNaaneetajanakO gOpajjhNaataatmavaibhavaH ॥ 103 ॥
svarlOkaalOkasaMhRRishhTagOpavargatrivargadaH ।
brahmahRRidgOpitO gOpadrashhTaa brahmapadapradaH ॥ 104 ॥
sharaccandravihaarOtkaH shreepatirvashakO kshhamaH ।
bhayaapahO bhartRRiruddhagOpikaadhyaanagOcaraH ॥ 105 ॥
gOpikaanayanaasvaadyO gOpeenarmOktinirvRRitaH ।
gOpikaamaanaharaNO gOpikaashatayoothapaH ॥ 106 ॥
vaijayanteesragaakalpO gOpikaamaanavardhanaH ।
gOpakaantaasunirdEshhTaa kaantO manmathamanmathaH ॥ 107 ॥
svaatmaasyadattataamboolaH phalitOtkRRishhTayauvanaH ।
vallaveestanasaktaakshhO vallaveeprEmacaalitaH ॥ 108 ॥
gOpeecElaancalaaseenO gOpeenEtraabjashhaTpadaH ।
raasakreeDaasamaasaktO gOpeemaNDalamaNDanaH ॥ 109 ॥
gOpeehEmamaNishrENimadhyEndramaNirujjvalaH ।
vidyaadharEndushaapaghnashshankhacooDashirOharaH ॥ 110 ॥
shankhacooDashirOratnasampreeNitabalO.anaghaH ।
arishhTaarishhTakRRiddushhTakEshidaityanishhoodanaH ॥ 111 ॥
sarasassasmitamukhassusthirO virahaakulaH ।
sankarshhaNaarpitapreetirakrooradhyaanagOcaraH ॥ 112 ॥
akroorasaMstutO gooDhO guNavRRityupalakshhitaH ।
pramaaNagamyastanmaatraa.avayavee buddhitatparaH ॥ 113 ॥
sarvapramaaNapramadheessarvapratyayasaadhakaH ।
purushhashca pradhaanaatmaa viparyaasavilOcanaH ॥ 114 ॥
madhuraajanasaMveekshhyO rajakapratighaatakaH ।
vicitraambarasaMveetO maalaakaaravarapradaH ॥ 115 ॥
kubjaavakratvanirmOktaa kubjaayauvanadaayakaH ।
kubjaangaraagasurabhiH kaMsakOdaNDakhaNDanaH ॥ 116 ॥
dheeraH kuvalayaapeeDamardanaH kaMsabheetikRRit ।
dantidantaayudhO rangatraasakO mallayuddhavit ॥ 117 ॥
caaNoorahantaa kaMsaarirdEvakeeharshhadaayakaH ।
vasudEvapadaanamraH pitRRibandhavimOcanaH ॥ 118 ॥
urveebhayaapahO bhoopa ugrasEnaadhipatyadaH ।
aajjhNaasthitashaceenaathassudharmaanayanakshhamaH ॥ 119 ॥
aadyO dvijaatisatkartaa shishhTaacaarapradarshakaH ।
saandeepanikRRitaabhyastavidyaabhyaasaikadheessudheeH ॥ 120 ॥
gurvabheeshhTakriyaadakshhaH pashcimOdadhipoojitaH ।
hatapancajanapraaptapaancajanyO yamaarcitaH ॥ 121 ॥
dharmaraajajayaaneetaguruputra urukramaH ।
guruputrapradashshaastaa madhuraajasabhaasadaH ॥ 122 ॥
jaamadagnyasamabhyarcyO gOmantagirisancaraH ।
gOmantadaavashamanO garuDaaneetabhooshhaNaH ॥ 123 ॥
cakraadyaayudhasaMshObhee jaraasandhamadaapahaH ।
sRRigaalaavanipaalaghnassRRigaalaatmajaraajyadaH ॥ 124 ॥
vidhvastakaalayavanO mucukundavarapradaH ।
aajjhNaapitamahaambhOdhirdvaarakaapurakalpanaH ॥ 125 ॥
dvaarakaanilayO rukmimaanahantaa yadoodvahaH ।
rucirO rukmiNeejaaniH pradyumnajanakaH prabhuH ॥ 126 ॥
apaakRRitatrilOkaartiraniruddhapitaamahaH ।
aniruddhapadaanvEshhee cakree garuDavaahanaH ॥ 127 ॥
baaNaasurapureerOddhaa rakshhaajvalanayantrajit ।
dhootapramathasaMrambhO jitamaahEshvarajvaraH ॥ 128 ॥
shhaTcakrashaktinirjEtaa bhootavEtaalamOhakRRit ।
shambhutrishoolajicChambhujRRimbhaNashshambhusaMstutaH ॥ 129 ॥
indriyaatmEnduhRRidayassarvayOgEshvarEshvaraH ।
hiraNyagarbhahRRidayO mOhaavartanivartanaH ॥ 130 ॥
aatmajjhNaananidhirmEdhaa kOshastanmaatraroopavaan ।
indrO.agnivadanaH kaalanaabhassarvaagamaadhvagaH ॥ 131 ॥
tureeyasarvadheesaakshhee dvandvaaraamaatmadooragaH ।
ajjhNaatapaarO vashyashreeravyaakRRitavihaaravaan ॥ 132 ॥
aatmapradeepO vijjhNaanamaatraatmaa shreenikEtanaH ।
baaNabaahuvanacChEttaa mahEndrapreetivardhanaH ॥ 133 ॥
aniruddhanirOdhajjhNO jalEshaahRRitagOkulaH ।
jalEshavijayee veerassatraajidratnayaacakaH ॥ 134 ॥
prasEnaanvEshhaNOdyuktO jaambavaddhRRitaratnadaH ।
jitarkshharaajatanayaahartaa jaambavateepriyaH ॥ 135 ॥
satyabhaamaapriyaH kaamashshatadhanvashirOharaH ।
kaalindeepatirakroorabandhurakrooraratnadaH ॥ 136 ॥
kaikEyeeramaNO bhadraabhartaa naagnajiteedhavaH ।
maadreemanOharashshaibyaapraaNabandhururukramaH ॥ 137 ॥
susheelaadayitO mitravindaanEtramahOtsavaH ।
lakshhmaNaavallabhO ruddhapraagjyOtishhamahaapuraH ॥ 138 ॥
surapaashaavRRiticChEdee muraariH kroorayuddhavit ।
hayagreevashirOhartaa sarvaatmaa sarvadarshanaH ॥ 139 ॥
narakaasuravicChEttaa narakaatmajaraajyadaH।
pRRithveestutaH prakaashaatmaa hRRidyO yajjhNaphalapradaH ॥ 140 ॥
guNagraahee guNadrashhTaa gooDhasvaatmaa vibhootimaan ।
kavirjagadupadrashhTaa paramaakshharavigrahaH ॥ 141 ॥
prapannapaalanO maalee mahadbrahmavivardhanaH ।
vaacyavaacakashaktyarthassarvavyaakRRitasiddhidaH ॥ 142 ॥
svayaMprabhuranirvEdyassvaprakaashashcirantanaH ।
naadaatmaa mantrakOTeeshO naanaavaadanirOdhakaH ॥ 143 ॥
kandarpakOTilaavaNyaH paraarthaikaprayOjakaH ।
amareekRRitadEvaughaH kanyakaabandhamOcanaH ॥ 144 ॥
shhODashastreesahasrEshaH kaantaH kaantaamanObhavaH ।
kreeDaaratnaacalaahartaa varuNacChatrashObhitaH ॥ 145 ॥
shakraabhivanditashshakrajananeekuNDalapradaH ।
aditiprastutastOtrO braahmaNOdghushhTacEshhTanaH ॥ 146 ॥
puraaNassaMyamee janmaaliptaH shhaDviMshakO.arthadaH ।
yashasyaneetiraadyantarahitassatkathaapriyaH ॥ 147 ॥
brahmabOdhaH paraanandaH paarijaataapahaarakaH ।
pauNDrakapraaNaharaNaH kaashiraajanishhoodanaH ॥ 148 ॥
kRRityaagarvaprashamanO vicakravadhadeekshhitaH ।
kaMsavidhvaMsanassaambajanakO DimbhakaardanaH ॥ 149 ॥
munirgOptaa pitRRivarapradassavanadeekshhitaH ।
rathee saarathyanirdEshhTaa phaalgunaH phaalgunipriyaH ॥ 150 ॥
saptaabdhistambhanOdbhaatO harissaptaabdhibhEdanaH ।
aatmaprakaashaH poorNashreeraadinaaraayaNEkshhitaH ॥ 151 ॥
vipraputrapradashcaiva sarvamaatRRisutapradaH ।
paarthavismayakRRitpaarthapraNavaarthaprabOdhanaH ॥ 152 ॥
kailaasayaatraasumukhO badaryaashramabhooshhaNaH ।
ghaNTaakarNakriyaamauDhyaattOshhitO bhaktavatsalaH ॥ 153 ॥
munibRRindaadibhirdhyEyO ghaNTaakarNavarapradaH ।
tapashcaryaaparashceeravaasaaH pingajaTaadharaH ॥ 154 ॥
pratyakshheekRRitabhootEshashshivastOtaa shivastutaH ।
kRRishhNaasvayaMvaraalOkakautukee sarvasammataH ॥ 155 ॥
balasaMrambhashamanO baladarshitapaaNDavaH ।
yativEshhaarjunaabheeshhTadaayee sarvaatmagOcaraH ॥ 156 ॥
subhadraaphaalgunOdvaahakartaa preeNitaphaalgunaH ।
khaaNDavapreeNitaarcishhmaanmayadaanavamOcanaH ॥ 157 ॥
sulabhO raajasooyaarhayudhishhThiraniyOjakaH ।
bheemaarditajaraasandhO maagadhaatmajaraajyadaH ॥ 158 ॥
raajabandhananirmOktaa raajasooyaagrapoojanaH ।
caidyaadyasahanO bheeshhmastutassaatvatapoorvajaH ॥ 159 ॥
sarvaatmaarthasamaahartaa mandaraacaladhaarakaH ।
yajjhNaavataaraH prahlaadapratijjhNaapratipaalakaH ॥ 160 ॥
baliyajjhNasabhaadhvaMsee dRRiptakshhatrakulaantakaH ।
dashagreevaantakO jEtaa rEvateeprEmavallabhaH ॥ 161 ॥
sarvaavataaraadhishhThaataa vEdabaahyavimOhanaH ।
kalidOshhaniraakartaa dashanaamaa dRRiDhavrataH ॥ 162 ॥
amEyaatmaa jagatsvaamee vaagmee caidyashirOharaH ।
draupadeeracitastOtraH kEshavaH purushhOttamaH ॥ 163 ॥
naaraayaNO madhupatirmaadhavO dOshhavarjitaH ।
gOvindaH puNDareekaakshhO vishhNushca madhusoodanaH ॥ 164 ॥
trivikramastrilOkEshO vaamanaH shreedharaH pumaan ।
hRRishheekEshO vaasudEvaH padmanaabhO mahaahradaH ॥ 165 ॥
daamOdarashcaturvyoohaH paancaaleemaanarakshhaNaH ।
saalvaghnassamarashlaaghee dantavaktranibarhaNaH ॥ 166 ॥
daamOdarapriyasakhaa pRRithukaasvaadanapriyaH ॥
ghRRiNee daamOdaraH shreedO gOpeepunaravEkshhakaH ॥ 167 ॥
gOpikaamuktidO yOgee durvaasastRRiptikaarakaH ।
avijjhNaatavrajaakeerNapaaNDavaalOkanO jayee ॥ 168 ॥
paarthasaarathyanirataH praajjhNaH paaNDavadootyakRRit ।
viduraatithyasantushhTaH kunteesantOshhadaayakaH ॥ 169 ॥
suyOdhanatiraskartaa duryOdhanavikaaravit ।
viduraabhishhThutO nityO vaarshhNEyO mangalaatmakaH ॥ 170 ॥
pancaviMshatitattvEshashcaturviMshatidEhabhaak ।
sarvaanugraahakassarvadaashaarhasatataarcitaH ॥ 171 ॥
acintyO madhuraalaapassaadhudarshee duraasadaH ।
manushhyadharmaanugataH kauravEndrakshhayEkshhitaa ॥ 172 ॥
upEndrO daanavaaraatirurugeetO mahaadyutiH ।
brahmaNyadEvaH shrutimaan gObraahmaNahitaashayaH ॥ 173 ॥
varasheelashshivaarambhassuvijjhNaanavimoortimaan ।
svabhaavashuddhassanmitrassusharaNyassulakshhaNaH ॥ 174 ॥
dhRRitaraashhTragataudRRishhTipradaH karNavibhEdanaH ।
pratOdadhRRigvishvaroopavismaaritadhananjayaH ॥ 175 ॥
saamagaanapriyO dharmadhEnurvarNOttamO.avyayaH ।
caturyugakriyaakartaa vishvaroopapradarshakaH ॥ 176 ॥
brahmabOdhaparitraatapaarthO bheeshhmaarthacakrabhRRit ।
arjunaayaasavidhvaMsee kaaladaMshhTraavibhooshhaNaH ॥ 177 ॥
sujaataanantamahimaa svapnavyaapaaritaarjunaH ।
akaalasandhyaaghaTanashcakraantaritabhaaskaraH ॥ 178 ॥
dushhTapramathanaH paarthapratijjhNaaparipaalakaH ।
sindhuraajashiraHpaatasthaanavaktaa vivEkadRRik ॥ 179 ॥
subhadraashOkaharaNO drONOtsEkaadivismitaH ।
paarthamanyuniraakartaa paaNDavOtsavadaayakaH ॥ 180 ॥
angushhThaakraantakauntEyarathashshaktO.ahisheershhajit ।
kaalakOpaprashamanO bheemasEnajayapradaH ॥ 181 ॥
ashvatthaamavadhaayaasatraatapaaNDusutaH kRRitee ।
ishheekaastraprashamanO drauNirakshhaavicakshhaNaH ॥ 182 ॥
paarthaapahaaritadrauNicooDaamaNirabhanguraH ।
dhRRitaraashhTraparaamRRishhTabheemapratikRRitismayaH ॥ 183 ॥
bheeshhmabuddhipradashshaantashsharaccandranibhaananaH ।
gadaagrajanmaa paancaaleepratijjhNaaparipaalakaH ॥ 184 ॥
gaandhaareekOpadRRigguptadharmasoonuranaamayaH ।
prapannaartibhayacChEttaa bheeshhmashalyavyadhaavahaH ॥ 185 ॥
shaantashshaantanavOdeerNasarvadharmasamaahitaH ।
smaaritabrahmavidyaarthapreetapaarthO mahaastravit ॥ 186 ॥
prasaadaparamOdaarO gaangEyasugatipradaH ।
vipakshhapakshhakshhayakRRitpareekshhitpraaNarakshhaNaH ॥ 187 ॥
jagadgururdharmasoonOrvaajimEdhapravartakaH ।
vihitaarthaaptasatkaarO maasakaatparivartadaH ॥ 188 ॥
uttankaharshhadaatmeeyadivyaroopapradarshakaH ।
janakaavagatasvOktabhaaratassarvabhaavanaH ॥ 189 ॥
asODhayaadavOdrEkO vihitaaptaadipoojanaH ॥
samudrasthaapitaashcaryamusalO vRRishhNivaahakaH ॥ 190 ॥
munishaapaayudhaH padmaasanaaditridashaarthitaH ।
vRRishhTipratyavahaarOtkassvadhaamagamanOtsukaH ॥ 191 ॥
prabhaasaalOkanOdyuktO naanaavidhanimittakRRit ।
sarvayaadavasaMsEvyassarvOtkRRishhTaparicChadaH ॥ 192 ॥
vElaakaananasancaaree vElaanilahRRitashramaH ।
kaalaatmaa yaadavO.anantasstutisantushhTamaanasaH ॥ 193 ॥
dvijaalOkanasantushhTaH puNyateerthamahOtsavaH ।
satkaaraahlaaditaashEshhabhoosurassuravallabhaH ॥ 194 ॥
puNyateerthaaplutaH puNyaH puNyadasteerthapaavanaH ।
viprasaatkRRitagOkOTishshatakOTisuvarNadaH ॥ 195 ॥
svamaayaamOhitaa.ashEshhavRRishhNiveerO vishEshhavit ।
jalajaayudhanirdEshhTaa svaatmaavEshitayaadavaH ॥ 196 ॥
dEvataabheeshhTavaradaH kRRitakRRityaH prasannadheeH ।
sthirashEshhaayutabalassahasraphaNiveekshhaNaH ॥ 197 ॥
brahmavRRikshhavaracChaayaaseenaH padmaasanasthitaH ।
pratyagaatmaa svabhaavaarthaH praNidhaanaparaayaNaH ॥ 198 ॥
vyaadhEshhuviddhapoojyaanghrirnishhaadabhayamOcanaH ।
pulindastutisantushhTaH pulindasugatipradaH ॥ 199 ॥
daarukaarpitapaarthaadikaraNeeyOktireeshitaa ।
divyadundubhisaMyuktaH pushhpavRRishhTiprapoojitaH ॥ 200 ॥
puraaNaH paramEshaanaH poorNabhoomaa parishhTutaH ।
patiraadyaH paraM brahma paramaatmaa paraatparaH ॥ 201 ॥
shreeparamaatmaa paraatparaH OM namaH iti ।
phalashrutiH –
idaM sahasraM kRRishhNasya naamnaaM sarvaarthadaayakam ।
anantaroopee bhagavaan vyaakhyaataadau svayambhuvE ॥ 202 ॥
tEna prOktaM vasishhThaaya tatO labdhvaa paraasharaH ।
vyaasaaya tEna samprOktaM shukO vyaasaadavaaptavaan ॥ 203 ॥
tacChishhyairbahubhirbhoomau khyaapitaM dvaaparE yugE ।
kRRishhNaajjhNayaa hariharaH kalau prakhyaapayadvibhuH ॥ 204 ॥
idaM paThati bhaktyaa yaH shRRiNOti ca samaahitaH ।
svasiddhyai praarthayantyEnaM teerthakshhEtraadidEvataaH ॥ 205 ॥
praayashcittaanyashEshhaaNi naalaM yaani vyapOhitum ।
taani paapaani nashyanti sakRRidasya prashaMsanaat ॥ 206 ॥
RRiNatrayavimuktasya shrautasmaartaanuvartinaH ।
RRishhEstrimoortiroopasya phalaM vindEdidaM paThan ॥ 207 ॥
idaM naamasahasraM yaH paThatyEtacChRRiNOti ca ।
shivalingasahasrasya sa pratishhThaaphalaM labhEt ॥ 208 ॥
idaM kireeTee sanjapya jayee paashupataastrabhaak ।
kRRishhNasya praaNabhootassan kRRishhNaM saarathimaaptavaan ॥ 209 ॥
draupadyaa damayantyaa ca saavitryaa ca susheelayaa ।
duritaani jitaanyEtajjapaadaaptaM ca vaanChitam ॥ 210 ॥
kimidaM bahunaa shaMsanmaanavO mOdanirbharaH ।
brahmaanandamavaapyaantE kRRishhNasaayoojyamaapnuyaat ॥ 211 ॥
Browse Related Categories: