View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Krishna Sahasra Nama Stotram

OM asya shreekRRishhNasahasranaamastOtramantrasya paraashara RRishhiH, anushhTup ChandaH, shreekRRishhNaH paramaatmaa dEvataa, shreekRRishhNEti beejam, shreevallabhEti shaktiH, shaarngeeti keelakaM, shreekRRishhNapreetyarthE japE viniyOgaH ॥

nyaasaH
paraasharaaya RRishhayE namaH iti shirasi,
anushhTup ChandasE namaH iti mukhE,
gOpaalakRRishhNadEvataayai namaH iti hRRidayE,
shreekRRishhNaaya beejaaya namaH iti guhyE,
shreevallabhaaya shaktyai namaH iti paadayOH,
shaarngadharaaya keelakaaya namaH iti sarvaangE ॥

karanyaasaH
shreekRRishhNa ityaarabhya shooravaMshaikadheerityantaani aMgushhThaabhyaaM namaH ।
shaurirityaarabhya svabhaasOdbhaasitavraja ityantaani tarjaneebhyaaM namaH ।
kRRitaatmavidyaavinyaasa ityaarabhya prasthaanashakaTaarooDha iti madhyamaabhyaaM namaH,
bRRindaavanakRRitaalaya ityaarabhya madhuraajanaveekshhita ityanaamikaabhyaaM namaH,
rajakapratighaataka ityaarabhya dvaarakaapurakalpana iti kanishhThikaabhyaaM namaH
dvaarakaanilaya ityaarabhya paraashara iti karatalakarapRRishhThaabhyaaM namaH,
EvaM hRRidayaadinyaasaH ॥

dhyaanam
kEshhaaMcitprEmapuMsaaM vigalitamanasaaM baalaleelaavilaasaM
kEshhaaM gOpaalaleelaankitarasikatanurvENuvaadyEna dEvam ।
kEshhaaM vaamaasamaajE janitamanasijO daityadarpaapahaivaM
jjhNaatvaa bhinnaabhilaashhaM sa jayati jagataameeshvarastaadRRishO.abhoot ॥ 1 ॥

kshheeraabdhau kRRitasaMstavassuragaNairbrahmaadibhiH paNDitaiH
prOdbhootO vasudEvasadmani mudaa cikreeDa yO gOkulE ।
kaMsadhvaMsakRRitE jagaama madhuraaM saaraamasadvaarakaaM
gOpaalO.akhilagOpikaajanasakhaH paayaadapaayaat sa naH ॥ 2 ॥

phullEndeevarakaantiminduvadanaM barhaavataMsapriyaM
shreevatsaankamudaarakaustubhadharaM peetaaMbaraM sundaram ।
gOpeenaaM nayanOtpalaarcitatanuM gOgOpasaMghaavRRitaM
gOvindaM kalavENuvaadanarataM divyaaMgabhooshhaM bhajE ॥ 3 ॥

OM ।
kRRishhNaH shreevallabhaH shaarngee vishhvaksEnaH svasiddhidaH ।
kshheerOdadhaamaa vyoohEshaH shEshhashaayee jaganmayaH ॥ 1 ॥

bhaktigamyastrayeemoortirbhaaraartavasudhaastutaH ।
dEvadEvO dayaasindhurdEvadEvashikhaamaNiH ॥ 2 ॥

sukhabhaavassukhaadhaarO mukundO muditaashayaH ।
avikriyaH kriyaamoortiradhyaatmasvasvaroopavaan ॥ 3 ॥

shishhTaabhilakshhyO bhootaatmaa dharmatraaNaarthacEshhTitaH ।
antaryaamee kalaaroopaH kaalaavayavasaakshhikaH ॥ 4 ॥

vasudhaayaasaharaNO naaradaprEraNOnmukhaH ।
prabhooshhNurnaaradOdgeetO lOkarakshhaaparaayaNaH ॥ 5 ॥

rauhiNEyakRRitaanandO yOgajjhNaananiyOjakaH ।
mahaaguhaantarnikshhiptaH puraaNavapuraatmavaan ॥ 6 ॥

shooravaMshaikadheeshshauriH kaMsashaMkaavishhaadakRRit ।
vasudEvOllasacChaktirdEvakyashhTamagarbhagaH ॥ 7 ॥

vasudEvasutaH shreemaandEvakeenandanO hariH ।
aashcaryabaalaH shreevatsalakshhmavakshhaashcaturbhujaH ॥ 8 ॥

svabhaavOtkRRishhTasadbhaavaH kRRishhNaashhTamyantasaMbhavaH ।
praajaapatyarkshhasaMbhootO nisheethasamayOditaH ॥ 9 ॥

shankhacakragadaapadmapaaNiH padmanibhEkshhaNaH ।
kireeTee kaustubhOraskaH sphuranmakarakuNDalaH ॥ 10 ॥

peetavaasaa ghanashyaamaH kuncitaancitakuntalaH ।
suvyaktavyaktaabharaNaH sootikaagRRihabhooshhaNaH ॥ 11 ॥

kaaraagaaraandhakaaraghnaH pitRRipraagjanmasoocakaH ।
vasudEvastutaH stOtraM taapatrayanivaaraNaH ॥ 12 ॥

niravadyaH kriyaamoortirnyaayavaakyaniyOjakaH ।
adRRishhTacEshhTaH kooTasthO dhRRitalaukikavigrahaH ॥ 13 ॥

maharshhimaanasOllaasO maheemangaladaayakaH ।
santOshhitasuravraataH saadhucittaprasaadakaH ॥ 14 ॥

janakOpaayanirdEshhTaa dEvakeenayanOtsavaH ।
pitRRipaaNiparishhkaarO mOhitaagaararakshhakaH ॥ 15 ॥

svashaktyuddhaaTitaashEshhakapaaTaH pitRRivaahakaH ।
shEshhOragaphaNaacChatrashshEshhOktaakhyaasahasrakaH ॥ 16 ॥

yamunaapooravidhvaMsee svabhaasOdbhaasitavrajaH ।
kRRitaatmavidyaavinyaasO yOgamaayaagrasaMbhavaH ॥ 17 ॥

durgaanivEditOdbhaavO yashOdaatalpashaayakaH ।
nandagOpOtsavasphoortirvrajaanandakarOdayaH ॥ 18 ॥

sujaatajaatakarma shreergOpeebhadrOktinirvRRitaH ।
aleekanidrOpagamaH pootanaastanapeeDanaH ॥ 19 ॥

stanyaattapootanaapraaNaH pootanaakrOshakaarakaH ।
vinyastarakshhaagOdhooliryashOdaakaralaalitaH ॥ 20 ॥

nandaaghraatashirOmadhyaH pootanaasugatipradaH ।
baalaH paryankanidraalurmukhaarpitapadaanguliH ॥ 21 ॥

anjanasnigdhanayanaH paryaayaankuritasmitaH ।
leelaakshhastaralaalOkashshakaTaasurabhanjanaH ॥ 22 ॥

dvijOditasvastyayanO mantrapootajalaaplutaH ।
yashOdOtsangaparyankO yashOdaamukhaveekshhakaH ॥ 23 ॥

yashOdaastanyamuditastRRiNaavartaadidussahaH ।
tRRiNaavartaasuradhvaMsee maatRRivismayakaarakaH ॥ 24 ॥

prashastanaamakaraNO jaanucankramaNOtsukaH ।
vyaalambicoolikaaratnO ghOshhagOpapraharshhaNaH ॥ 25 ॥

svamukhapratibimbaarthee greevaavyaaghranakhOjjvalaH ।
pankaanulEparucirO maaMsalOrukaTeetaTaH ॥ 26 ॥

ghRRishhTajaanukaradvandvaH pratibimbaanukaarakRRit ।
avyaktavarNavaagvRRittiH smitalakshhyaradOdgamaH ॥ 27 ॥

dhaatreekarasamaalambee praskhalaccitracankramaH ।
anuroopavayasyaaDhyashcaarukaumaaracaapalaH ॥ 28 ॥

vatsapucChasamaakRRishhTO vatsapucChavikarshhaNaH ।
vismaaritaanyavyaapaarO gOpagOpeemudaavahaH ॥ 29 ॥

akaalavatsanirmOktaa vrajavyaakrOshasusmitaH ।
navaneetamahaacOrO daarakaahaaradaayakaH ॥ 30 ॥

peeThOlookhalasOpaanaH kshheerabhaaNDavibhEdanaH ।
shikyabhaaNDasamaakarshhee dhvaantaagaarapravEshakRRit ॥ 31 ॥

bhooshhaaratnaprakaashaaDhyO gOpyupaalambhabhartsitaH ।
paraagadhoosaraakaarO mRRidbhakshhaNakRRitEkshhaNaH ॥ 32 ॥

baalOktamRRitkathaarambhO mitraantargooDhavigrahaH ।
kRRitasantraasalOlaakshhO jananeepratyayaavahaH ॥ 33॥

maatRRidRRishyaattavadanO vaktralakshhyacaraacaraH ।
yashOdaalaalitasvaatmaa svayaM svaacChandyamOhanaH ॥ 34 ॥

savitreesnEhasaMshlishhTaH savitreestanalOlupaH ।
navaneetaarthanaaprahvO navaneetamahaashanaH ॥ 35 ॥

mRRishhaakOpaprakampOshhThO gOshhThaangaNavilOkanaH ।
dadhimanthaghaTeebhEttaa kinkiNeekvaaNasoocitaH ॥ 36 ॥

haiyangaveenarasikO mRRishhaashrushcauryashankitaH ।
jananeeshramavijjhNaataa daamabandhaniyantritaH ॥ 37 ॥

daamaakalpashcalaapaangO gaaDhOlookhalabandhanaH ।
aakRRishhTOlookhalO.anantaH kubErasutashaapavit ॥ । 38 ॥

naaradOktiparaamarshee yamalaarjunabhanjanaH ।
dhanadaatmajasanghushhTO nandamOcitabandhanaH ॥ 39 ॥

baalakOdgeetaniratO baahukshhEpOditapriyaH ।
aatmajjhNO mitravashagO gOpeegeetaguNOdayaH ॥ 40 ॥

prasthaanashakaTaarooDhO bRRindaavanakRRitaalayaH ।
gOvatsapaalanaikaagrO naanaakreeDaaparicChadaH ॥ 41 ॥

kshhEpaNeekshhEpaNapreetO vENuvaadyavishaaradaH ।
vRRishhavatsaanukaraNO vRRishhadhvaanaviDambanaH ॥ 42 ॥

niyuddhaleelaasaMhRRishhTaH koojaanukRRitakOkilaH ।
upaattahaMsagamanassarvajanturutaanukRRit ॥ 43 ॥

bhRRingaanukaaree dadhyannacOrO vatsapurassaraH ।
balee bakaasuragraahee bakataalupradaahakaH ॥ 44 ॥

bheetagOpaarbhakaahootO bakacancuvidaaraNaH ।
bakaasuraarirgOpaalO baalO baalaadbhutaavahaH ॥ 45 ॥

balabhadrasamaashlishhTaH kRRitakreeDaanilaayanaH ।
kreeDaasEtunidhaanajjhNaH plavangOtplavanO.adbhutaH ॥ 46 ॥

kandukakreeDanO luptanandaadibhavavEdanaH ।
sumanO.alankRRitashiraaH svaadusnigdhaannashikyabhRRit ॥ 47 ॥

gunjaapraalambanacChannaH pinChairalakavEshhakRRit ।
vanyaashanapriyaH shRRingaravaakaaritavatsakaH ॥ 48 ॥

manOjjhNapallavOttaMsapushhpasvEcChaattashhaTpadaH ।
manjushinjitamanjeeracaraNaH karakankaNaH ॥ 49 ॥

anyOnyashaasanaH kreeDaapaTuH paramakaitavaH ।
pratidhvaanapramuditaH shaakhaacaturacankramaH ॥ 50 ॥

aghadaanavasaMhartaa vrajavighnavinaashanaH ।
vrajasanjeevanaH shrEyOnidhirdaanavamuktidaH ॥ 51 ॥

kaalindeepulinaaseenassahabhuktavrajaarbhakaH ।
kakshhaajaTharavinyastavENurvallavacEshhTitaH ॥ 52 ॥

bhujasandhyantaranyastashRRingavEtraH shucismitaH ।
vaamapaaNisthadadhyannakabalaH kalabhaashhaNaH ॥ 53 ॥

angulyantaravinyastaphalaH paramapaavanaH ।
adRRishyatarNakaanvEshhee vallavaarbhakabheetihaa ॥ 54 ॥

adRRishhTavatsapavraatO brahmavijjhNaatavaibhavaH ।
gOvatsavatsapaanvEshhee viraaT-purushhavigrahaH ॥ 55 ॥

svasankalpaanuroopaarthO vatsavatsaparoopadhRRik ।
yathaavatsakriyaaroopO yathaasthaananivEshanaH ॥ 56 ॥

yathaavrajaarbhakaakaarO gOgOpeestanyapassukhee ।
ciraadvalOhitO daantO brahmavijjhNaatavaibhavaH ॥ 57 ॥

vicitrashaktirvyaaleenasRRishhTagOvatsavatsapaH ।
brahmatrapaakarO dhaatRRistutassarvaarthasaadhakaH ॥ 58 ॥

brahma brahmamayO.avyaktastEjOroopassukhaatmakaH ।
niruktaM vyaakRRitirvyaktO niraalambanabhaavanaH ॥ 59 ॥

prabhavishhNuratantreekO dEvapakshhaartharoopadhRRik ।
akaamassarvavEdaadiraNeeyasthoolaroopavaan ॥ 60 ॥

vyaapee vyaapyaH kRRipaakartaa vicitraacaarasammataH ।
ChandOmayaH pradhaanaatmaa moortaamoortidvayaakRRitiH ॥ 61 ॥

anEkamoortirakrOdhaH paraH prakRRitirakramaH ।
sakalaavaraNOpEtassarvadEvO mahEshvaraH ॥ 62 ॥

mahaaprabhaavanaH poorvavatsavatsapadarshakaH ।
kRRishhNayaadavagOpaalO gOpaalOkanaharshhitaH ॥ 63 ॥

smitEkshhaaharshhitabrahmaa bhaktavatsalavaakpriyaH ।
brahmaanandaashrudhautaanghrirleelaavaicitryakOvidaH ॥ 64 ॥

balabhadraikahRRidayO naamaakaaritagOkulaH ।
gOpaalabaalakO bhavyO rajjuyajjhNOpaveetavaan ॥ 65 ॥

vRRikshhacChaayaahataashaantirgOpOtsangOpabarhaNaH ।
gOpasaMvaahitapadO gOpavyajanaveejitaH ॥ 66।
gOpagaanasukhOnnidraH shreedaamaarjitasauhRRidaH ।
sunandasuhRRidEkaatmaa subalapraaNaranjanaH ॥ 67 ॥

taaleevanakRRitakreeDO balapaatitadhEnukaH ।
gOpeesaubhaagyasambhaavyO gOdhoolicChuritaalakaH ॥ 68 ॥

gOpeevirahasantaptO gOpikaakRRitamajjanaH ।
pralambabaahurutphullapuNDareekaavataMsakaH ॥ 69 ॥

vilaasalalitasmEragarbhaleelaavalOkanaH ।
sragbhooshhaNaanulEpaaDhyO jananyupahRRitaannabhuk ॥ 70 ॥

varashayyaashayO raadhaaprEmasallaapanirvRRitaH ।
yamunaataTasancaaree vishhaartavrajaharshhadaH ॥ 71 ॥

kaaliyakrOdhajanakaH vRRiddhaahikulavEshhTitaH ।
kaaliyaahiphaNaaranganaTaH kaaliyamardanaH ॥ 72 ॥

naagapatneestutipreetO naanaavEshhasamRRiddhikRRit ।
avishhvaktadRRigaatmEshaH svadRRigaatmastutipriyaH ॥ 73 ॥

sarvEshvarassarvaguNaH prasiddhassarvasaatvataH ।
akuNThadhaamaa candraarkadRRishhTiraakaashanirmalaH ॥ 74 ॥

anirdEshyagatirnaagavanitaapatibhaikshhadaH ।
svaanghrimudraankanaagEndramoordhaa kaaliyasaMstutaH ॥ 75 ॥

abhayO vishvatashcakshhuH stutOttamaguNaH prabhuH ।
ahamaatmaa marutpraaNaH paramaatmaa dyusheershhavaan ॥ 76 ॥

naagOpaayanahRRishhTaatmaa hradOtsaaritakaaliyaH ।
balabhadrasukhaalaapO gOpaalingananirvRRitaH ॥ 77 ॥

daavaagnibheetagOpaalagOptaa daavaagninaashanaH ।
nayanaacChaadanakreeDaalampaTO nRRipacEshhTitaH ॥ 78 ॥

kaakapakshhadharassaumyO balavaahakakElimaan ।
balaghaatitadurdharshhapralambO balavatsalaH ॥ 79 ॥

munjaaTavyagnishamanaH praavRRiTkaalavinOdavaan ।
shilaanyastaannabhRRiddaityasaMhartaa shaadvalaasanaH ॥ 80 ॥

sadaaptagOpikOdgeetaH karNikaaraavataMsakaH ।
naTavEshhadharaH padmamaalaankO gOpikaavRRitaH ॥ 81 ॥

gOpeemanOharaapaangO vENuvaadanatatparaH ।
vinyastavadanaambhOjashcaarushabdakRRitaananaH ॥ 82 ॥

bimbaadharaarpitOdaaravENurvishvavimOhanaH ।
vrajasaMvarNitashraavyavENunaadaH shrutipriyaH ॥ 83 ॥

gOgOpagOpeejanmEpsurbrahmEndraadyabhivanditaH ।
geetasnutisaritpoorO naadanartitabarhiNaH ॥ 84 ॥

raagapallavitasthaaNurgeetaanamitapaadapaH ।
vismaaritatRRiNagraasamRRigO mRRigavilObhitaH ॥ 85 ॥

vyaaghraadihiMsrasahajavairahartaa sugaayanaH ।
gaaDhOdeeritagObRRindaprEmOtkarNitatarNakaH ॥ 86 ॥

nishhpandayaanabrahmaadiveekshhitO vishvavanditaH ।
shaakhOtkarNashakuntaughashChatraayitabalaahakaH ॥ 87 ॥

prasannaH paramaanandashcitraayitacaraacaraH ।
gOpikaamadanO gOpeekucakunkumamudritaH ॥ 88 ॥

gOpikanyaajalakreeDaahRRishhTO gOpyaMshukaapahRRit ।
skandhaarOpitagOpastreevaasaaH kundanibhasmitaH ॥ 89 ॥

gOpeenEtrOtpalashashee gOpikaayaacitaaMshukaH ।
gOpeenamaskriyaadEshhTaa gOpyEkakaravanditaH ॥ 90 ॥

gOpyanjalivishEshhaarthee gOpakreeDaavilObhitaH ।
shaantavaasasphuradgOpeekRRitaanjaliraghaapahaH ॥ 91 ॥

gOpeekElivilaasaarthee gOpeesaMpoorNakaamadaH ।
gOpastreevastradO gOpeecittacOraH kutoohalee ॥ 92 ॥

bRRindaavanapriyO gOpabandhuryajvaannayaacitaa ।
yajjhNEshO yajjhNabhaavajjhNO yajjhNapatnyabhivaanChitaH ॥ 93 ॥

munipatneeviteerNaannatRRiptO munivadhoopriyaH ।
dvijapatnyabhibhaavajjhNO dvijapatneevarapradaH ॥ 94 ॥

pratiruddhasateemOkshhapradO dvijavimOhitaa ।
munijjhNaanapradO yajvastutO vaasavayaagavit ॥ 95 ॥

pitRRiprOktakriyaaroopashakrayaaganivaaraNaH ।
shakraa.amarshhakarashshakravRRishhTiprashamanOnmukhaH ॥ 96 ॥

gOvardhanadharO gOpagObRRindatraaNatatparaH ।
gOvardhanagiricChatracaNDadaNDabhujaargalaH ॥ 97 ॥

saptaahavidhRRitaadreendrO mEghavaahanagarvahaa ।
bhujaagrOparivinyastakshhmaadharakshhmaabhRRidacyutaH ॥ 98 ॥

svasthaanasthaapitagirirgOpeedadhyakshhataarcitaH ।
sumanassumanOvRRishhTihRRishhTO vaasavavanditaH ॥ 99 ॥

kaamadhEnupayaHpooraabhishhiktassurabhistutaH ।
dharaanghrirOshhadheerOmaa dharmagOptaa manOmayaH ॥ 100 ॥

jjhNaanayajjhNapriyashshaastranEtrassarvaarthasaarathiH ।
airaavatakaraaneetaviyadgangaaplutO vibhuH ॥ 101 ॥

brahmaabhishhiktO gOgOptaa sarvalOkashubhankaraH ।
sarvavEdamayO magnanandaanvEshhipitRRipriyaH ॥ 102 ॥

varuNOdeeritaatmEkshhaakautukO varuNaarcitaH ।
varuNaaneetajanakO gOpajjhNaataatmavaibhavaH ॥ 103 ॥

svarlOkaalOkasaMhRRishhTagOpavargatrivargadaH ।
brahmahRRidgOpitO gOpadrashhTaa brahmapadapradaH ॥ 104 ॥

sharaccandravihaarOtkaH shreepatirvashakO kshhamaH ।
bhayaapahO bhartRRiruddhagOpikaadhyaanagOcaraH ॥ 105 ॥

gOpikaanayanaasvaadyO gOpeenarmOktinirvRRitaH ।
gOpikaamaanaharaNO gOpikaashatayoothapaH ॥ 106 ॥

vaijayanteesragaakalpO gOpikaamaanavardhanaH ।
gOpakaantaasunirdEshhTaa kaantO manmathamanmathaH ॥ 107 ॥

svaatmaasyadattataamboolaH phalitOtkRRishhTayauvanaH ।
vallaveestanasaktaakshhO vallaveeprEmacaalitaH ॥ 108 ॥

gOpeecElaancalaaseenO gOpeenEtraabjashhaTpadaH ।
raasakreeDaasamaasaktO gOpeemaNDalamaNDanaH ॥ 109 ॥

gOpeehEmamaNishrENimadhyEndramaNirujjvalaH ।
vidyaadharEndushaapaghnashshankhacooDashirOharaH ॥ 110 ॥

shankhacooDashirOratnasampreeNitabalO.anaghaH ।
arishhTaarishhTakRRiddushhTakEshidaityanishhoodanaH ॥ 111 ॥

sarasassasmitamukhassusthirO virahaakulaH ।
sankarshhaNaarpitapreetirakrooradhyaanagOcaraH ॥ 112 ॥

akroorasaMstutO gooDhO guNavRRityupalakshhitaH ।
pramaaNagamyastanmaatraa.avayavee buddhitatparaH ॥ 113 ॥

sarvapramaaNapramadheessarvapratyayasaadhakaH ।
purushhashca pradhaanaatmaa viparyaasavilOcanaH ॥ 114 ॥

madhuraajanasaMveekshhyO rajakapratighaatakaH ।
vicitraambarasaMveetO maalaakaaravarapradaH ॥ 115 ॥

kubjaavakratvanirmOktaa kubjaayauvanadaayakaH ।
kubjaangaraagasurabhiH kaMsakOdaNDakhaNDanaH ॥ 116 ॥

dheeraH kuvalayaapeeDamardanaH kaMsabheetikRRit ।
dantidantaayudhO rangatraasakO mallayuddhavit ॥ 117 ॥

caaNoorahantaa kaMsaarirdEvakeeharshhadaayakaH ।
vasudEvapadaanamraH pitRRibandhavimOcanaH ॥ 118 ॥

urveebhayaapahO bhoopa ugrasEnaadhipatyadaH ।
aajjhNaasthitashaceenaathassudharmaanayanakshhamaH ॥ 119 ॥

aadyO dvijaatisatkartaa shishhTaacaarapradarshakaH ।
saandeepanikRRitaabhyastavidyaabhyaasaikadheessudheeH ॥ 120 ॥

gurvabheeshhTakriyaadakshhaH pashcimOdadhipoojitaH ।
hatapancajanapraaptapaancajanyO yamaarcitaH ॥ 121 ॥

dharmaraajajayaaneetaguruputra urukramaH ।
guruputrapradashshaastaa madhuraajasabhaasadaH ॥ 122 ॥

jaamadagnyasamabhyarcyO gOmantagirisancaraH ।
gOmantadaavashamanO garuDaaneetabhooshhaNaH ॥ 123 ॥

cakraadyaayudhasaMshObhee jaraasandhamadaapahaH ।
sRRigaalaavanipaalaghnassRRigaalaatmajaraajyadaH ॥ 124 ॥

vidhvastakaalayavanO mucukundavarapradaH ।
aajjhNaapitamahaambhOdhirdvaarakaapurakalpanaH ॥ 125 ॥

dvaarakaanilayO rukmimaanahantaa yadoodvahaH ।
rucirO rukmiNeejaaniH pradyumnajanakaH prabhuH ॥ 126 ॥

apaakRRitatrilOkaartiraniruddhapitaamahaH ।
aniruddhapadaanvEshhee cakree garuDavaahanaH ॥ 127 ॥

baaNaasurapureerOddhaa rakshhaajvalanayantrajit ।
dhootapramathasaMrambhO jitamaahEshvarajvaraH ॥ 128 ॥

shhaTcakrashaktinirjEtaa bhootavEtaalamOhakRRit ।
shambhutrishoolajicChambhujRRimbhaNashshambhusaMstutaH ॥ 129 ॥

indriyaatmEnduhRRidayassarvayOgEshvarEshvaraH ।
hiraNyagarbhahRRidayO mOhaavartanivartanaH ॥ 130 ॥

aatmajjhNaananidhirmEdhaa kOshastanmaatraroopavaan ।
indrO.agnivadanaH kaalanaabhassarvaagamaadhvagaH ॥ 131 ॥

tureeyasarvadheesaakshhee dvandvaaraamaatmadooragaH ।
ajjhNaatapaarO vashyashreeravyaakRRitavihaaravaan ॥ 132 ॥

aatmapradeepO vijjhNaanamaatraatmaa shreenikEtanaH ।
baaNabaahuvanacChEttaa mahEndrapreetivardhanaH ॥ 133 ॥

aniruddhanirOdhajjhNO jalEshaahRRitagOkulaH ।
jalEshavijayee veerassatraajidratnayaacakaH ॥ 134 ॥

prasEnaanvEshhaNOdyuktO jaambavaddhRRitaratnadaH ।
jitarkshharaajatanayaahartaa jaambavateepriyaH ॥ 135 ॥

satyabhaamaapriyaH kaamashshatadhanvashirOharaH ।
kaalindeepatirakroorabandhurakrooraratnadaH ॥ 136 ॥

kaikEyeeramaNO bhadraabhartaa naagnajiteedhavaH ।
maadreemanOharashshaibyaapraaNabandhururukramaH ॥ 137 ॥

susheelaadayitO mitravindaanEtramahOtsavaH ।
lakshhmaNaavallabhO ruddhapraagjyOtishhamahaapuraH ॥ 138 ॥

surapaashaavRRiticChEdee muraariH kroorayuddhavit ।
hayagreevashirOhartaa sarvaatmaa sarvadarshanaH ॥ 139 ॥

narakaasuravicChEttaa narakaatmajaraajyadaH।
pRRithveestutaH prakaashaatmaa hRRidyO yajjhNaphalapradaH ॥ 140 ॥

guNagraahee guNadrashhTaa gooDhasvaatmaa vibhootimaan ।
kavirjagadupadrashhTaa paramaakshharavigrahaH ॥ 141 ॥

prapannapaalanO maalee mahadbrahmavivardhanaH ।
vaacyavaacakashaktyarthassarvavyaakRRitasiddhidaH ॥ 142 ॥

svayaMprabhuranirvEdyassvaprakaashashcirantanaH ।
naadaatmaa mantrakOTeeshO naanaavaadanirOdhakaH ॥ 143 ॥

kandarpakOTilaavaNyaH paraarthaikaprayOjakaH ।
amareekRRitadEvaughaH kanyakaabandhamOcanaH ॥ 144 ॥

shhODashastreesahasrEshaH kaantaH kaantaamanObhavaH ।
kreeDaaratnaacalaahartaa varuNacChatrashObhitaH ॥ 145 ॥

shakraabhivanditashshakrajananeekuNDalapradaH ।
aditiprastutastOtrO braahmaNOdghushhTacEshhTanaH ॥ 146 ॥

puraaNassaMyamee janmaaliptaH shhaDviMshakO.arthadaH ।
yashasyaneetiraadyantarahitassatkathaapriyaH ॥ 147 ॥

brahmabOdhaH paraanandaH paarijaataapahaarakaH ।
pauNDrakapraaNaharaNaH kaashiraajanishhoodanaH ॥ 148 ॥

kRRityaagarvaprashamanO vicakravadhadeekshhitaH ।
kaMsavidhvaMsanassaambajanakO DimbhakaardanaH ॥ 149 ॥

munirgOptaa pitRRivarapradassavanadeekshhitaH ।
rathee saarathyanirdEshhTaa phaalgunaH phaalgunipriyaH ॥ 150 ॥

saptaabdhistambhanOdbhaatO harissaptaabdhibhEdanaH ।
aatmaprakaashaH poorNashreeraadinaaraayaNEkshhitaH ॥ 151 ॥

vipraputrapradashcaiva sarvamaatRRisutapradaH ।
paarthavismayakRRitpaarthapraNavaarthaprabOdhanaH ॥ 152 ॥

kailaasayaatraasumukhO badaryaashramabhooshhaNaH ।
ghaNTaakarNakriyaamauDhyaattOshhitO bhaktavatsalaH ॥ 153 ॥

munibRRindaadibhirdhyEyO ghaNTaakarNavarapradaH ।
tapashcaryaaparashceeravaasaaH pingajaTaadharaH ॥ 154 ॥

pratyakshheekRRitabhootEshashshivastOtaa shivastutaH ।
kRRishhNaasvayaMvaraalOkakautukee sarvasammataH ॥ 155 ॥

balasaMrambhashamanO baladarshitapaaNDavaH ।
yativEshhaarjunaabheeshhTadaayee sarvaatmagOcaraH ॥ 156 ॥

subhadraaphaalgunOdvaahakartaa preeNitaphaalgunaH ।
khaaNDavapreeNitaarcishhmaanmayadaanavamOcanaH ॥ 157 ॥

sulabhO raajasooyaarhayudhishhThiraniyOjakaH ।
bheemaarditajaraasandhO maagadhaatmajaraajyadaH ॥ 158 ॥

raajabandhananirmOktaa raajasooyaagrapoojanaH ।
caidyaadyasahanO bheeshhmastutassaatvatapoorvajaH ॥ 159 ॥

sarvaatmaarthasamaahartaa mandaraacaladhaarakaH ।
yajjhNaavataaraH prahlaadapratijjhNaapratipaalakaH ॥ 160 ॥

baliyajjhNasabhaadhvaMsee dRRiptakshhatrakulaantakaH ।
dashagreevaantakO jEtaa rEvateeprEmavallabhaH ॥ 161 ॥

sarvaavataaraadhishhThaataa vEdabaahyavimOhanaH ।
kalidOshhaniraakartaa dashanaamaa dRRiDhavrataH ॥ 162 ॥

amEyaatmaa jagatsvaamee vaagmee caidyashirOharaH ।
draupadeeracitastOtraH kEshavaH purushhOttamaH ॥ 163 ॥

naaraayaNO madhupatirmaadhavO dOshhavarjitaH ।
gOvindaH puNDareekaakshhO vishhNushca madhusoodanaH ॥ 164 ॥

trivikramastrilOkEshO vaamanaH shreedharaH pumaan ।
hRRishheekEshO vaasudEvaH padmanaabhO mahaahradaH ॥ 165 ॥

daamOdarashcaturvyoohaH paancaaleemaanarakshhaNaH ।
saalvaghnassamarashlaaghee dantavaktranibarhaNaH ॥ 166 ॥

daamOdarapriyasakhaa pRRithukaasvaadanapriyaH ॥

ghRRiNee daamOdaraH shreedO gOpeepunaravEkshhakaH ॥ 167 ॥

gOpikaamuktidO yOgee durvaasastRRiptikaarakaH ।
avijjhNaatavrajaakeerNapaaNDavaalOkanO jayee ॥ 168 ॥

paarthasaarathyanirataH praajjhNaH paaNDavadootyakRRit ।
viduraatithyasantushhTaH kunteesantOshhadaayakaH ॥ 169 ॥

suyOdhanatiraskartaa duryOdhanavikaaravit ।
viduraabhishhThutO nityO vaarshhNEyO mangalaatmakaH ॥ 170 ॥

pancaviMshatitattvEshashcaturviMshatidEhabhaak ।
sarvaanugraahakassarvadaashaarhasatataarcitaH ॥ 171 ॥

acintyO madhuraalaapassaadhudarshee duraasadaH ।
manushhyadharmaanugataH kauravEndrakshhayEkshhitaa ॥ 172 ॥

upEndrO daanavaaraatirurugeetO mahaadyutiH ।
brahmaNyadEvaH shrutimaan gObraahmaNahitaashayaH ॥ 173 ॥

varasheelashshivaarambhassuvijjhNaanavimoortimaan ।
svabhaavashuddhassanmitrassusharaNyassulakshhaNaH ॥ 174 ॥

dhRRitaraashhTragataudRRishhTipradaH karNavibhEdanaH ।
pratOdadhRRigvishvaroopavismaaritadhananjayaH ॥ 175 ॥

saamagaanapriyO dharmadhEnurvarNOttamO.avyayaH ।
caturyugakriyaakartaa vishvaroopapradarshakaH ॥ 176 ॥

brahmabOdhaparitraatapaarthO bheeshhmaarthacakrabhRRit ।
arjunaayaasavidhvaMsee kaaladaMshhTraavibhooshhaNaH ॥ 177 ॥

sujaataanantamahimaa svapnavyaapaaritaarjunaH ।
akaalasandhyaaghaTanashcakraantaritabhaaskaraH ॥ 178 ॥

dushhTapramathanaH paarthapratijjhNaaparipaalakaH ।
sindhuraajashiraHpaatasthaanavaktaa vivEkadRRik ॥ 179 ॥

subhadraashOkaharaNO drONOtsEkaadivismitaH ।
paarthamanyuniraakartaa paaNDavOtsavadaayakaH ॥ 180 ॥

angushhThaakraantakauntEyarathashshaktO.ahisheershhajit ।
kaalakOpaprashamanO bheemasEnajayapradaH ॥ 181 ॥

ashvatthaamavadhaayaasatraatapaaNDusutaH kRRitee ।
ishheekaastraprashamanO drauNirakshhaavicakshhaNaH ॥ 182 ॥

paarthaapahaaritadrauNicooDaamaNirabhanguraH ।
dhRRitaraashhTraparaamRRishhTabheemapratikRRitismayaH ॥ 183 ॥

bheeshhmabuddhipradashshaantashsharaccandranibhaananaH ।
gadaagrajanmaa paancaaleepratijjhNaaparipaalakaH ॥ 184 ॥

gaandhaareekOpadRRigguptadharmasoonuranaamayaH ।
prapannaartibhayacChEttaa bheeshhmashalyavyadhaavahaH ॥ 185 ॥

shaantashshaantanavOdeerNasarvadharmasamaahitaH ।
smaaritabrahmavidyaarthapreetapaarthO mahaastravit ॥ 186 ॥

prasaadaparamOdaarO gaangEyasugatipradaH ।
vipakshhapakshhakshhayakRRitpareekshhitpraaNarakshhaNaH ॥ 187 ॥

jagadgururdharmasoonOrvaajimEdhapravartakaH ।
vihitaarthaaptasatkaarO maasakaatparivartadaH ॥ 188 ॥

uttankaharshhadaatmeeyadivyaroopapradarshakaH ।
janakaavagatasvOktabhaaratassarvabhaavanaH ॥ 189 ॥

asODhayaadavOdrEkO vihitaaptaadipoojanaH ॥

samudrasthaapitaashcaryamusalO vRRishhNivaahakaH ॥ 190 ॥

munishaapaayudhaH padmaasanaaditridashaarthitaH ।
vRRishhTipratyavahaarOtkassvadhaamagamanOtsukaH ॥ 191 ॥

prabhaasaalOkanOdyuktO naanaavidhanimittakRRit ।
sarvayaadavasaMsEvyassarvOtkRRishhTaparicChadaH ॥ 192 ॥

vElaakaananasancaaree vElaanilahRRitashramaH ।
kaalaatmaa yaadavO.anantasstutisantushhTamaanasaH ॥ 193 ॥

dvijaalOkanasantushhTaH puNyateerthamahOtsavaH ।
satkaaraahlaaditaashEshhabhoosurassuravallabhaH ॥ 194 ॥

puNyateerthaaplutaH puNyaH puNyadasteerthapaavanaH ।
viprasaatkRRitagOkOTishshatakOTisuvarNadaH ॥ 195 ॥

svamaayaamOhitaa.ashEshhavRRishhNiveerO vishEshhavit ।
jalajaayudhanirdEshhTaa svaatmaavEshitayaadavaH ॥ 196 ॥

dEvataabheeshhTavaradaH kRRitakRRityaH prasannadheeH ।
sthirashEshhaayutabalassahasraphaNiveekshhaNaH ॥ 197 ॥

brahmavRRikshhavaracChaayaaseenaH padmaasanasthitaH ।
pratyagaatmaa svabhaavaarthaH praNidhaanaparaayaNaH ॥ 198 ॥

vyaadhEshhuviddhapoojyaanghrirnishhaadabhayamOcanaH ।
pulindastutisantushhTaH pulindasugatipradaH ॥ 199 ॥

daarukaarpitapaarthaadikaraNeeyOktireeshitaa ।
divyadundubhisaMyuktaH pushhpavRRishhTiprapoojitaH ॥ 200 ॥

puraaNaH paramEshaanaH poorNabhoomaa parishhTutaH ।
patiraadyaH paraM brahma paramaatmaa paraatparaH ॥ 201 ॥

shreeparamaatmaa paraatparaH OM namaH iti ।
phalashrutiH –
idaM sahasraM kRRishhNasya naamnaaM sarvaarthadaayakam ।
anantaroopee bhagavaan vyaakhyaataadau svayambhuvE ॥ 202 ॥

tEna prOktaM vasishhThaaya tatO labdhvaa paraasharaH ।
vyaasaaya tEna samprOktaM shukO vyaasaadavaaptavaan ॥ 203 ॥

tacChishhyairbahubhirbhoomau khyaapitaM dvaaparE yugE ।
kRRishhNaajjhNayaa hariharaH kalau prakhyaapayadvibhuH ॥ 204 ॥

idaM paThati bhaktyaa yaH shRRiNOti ca samaahitaH ।
svasiddhyai praarthayantyEnaM teerthakshhEtraadidEvataaH ॥ 205 ॥

praayashcittaanyashEshhaaNi naalaM yaani vyapOhitum ।
taani paapaani nashyanti sakRRidasya prashaMsanaat ॥ 206 ॥

RRiNatrayavimuktasya shrautasmaartaanuvartinaH ।
RRishhEstrimoortiroopasya phalaM vindEdidaM paThan ॥ 207 ॥

idaM naamasahasraM yaH paThatyEtacChRRiNOti ca ।
shivalingasahasrasya sa pratishhThaaphalaM labhEt ॥ 208 ॥

idaM kireeTee sanjapya jayee paashupataastrabhaak ।
kRRishhNasya praaNabhootassan kRRishhNaM saarathimaaptavaan ॥ 209 ॥

draupadyaa damayantyaa ca saavitryaa ca susheelayaa ।
duritaani jitaanyEtajjapaadaaptaM ca vaanChitam ॥ 210 ॥

kimidaM bahunaa shaMsanmaanavO mOdanirbharaH ।
brahmaanandamavaapyaantE kRRishhNasaayoojyamaapnuyaat ॥ 211 ॥







Browse Related Categories: