gakaararoopO gaMbeejO gaNEshO gaNavaMditaH ।
gaNaneeyO gaNOgaNyO gaNanaateeta sadguNaH ॥ 1 ॥
gaganaadikasRRidgaMgaasutOgaMgaasutaarcitaH ।
gaMgaadharapreetikarOgaveeshEDyOgadaapahaH ॥ 2 ॥
gadaadharanutO gadyapadyaatmakakavitvadaH ।
gajaasyO gajalakshhmeevaan gajavaajirathapradaH ॥ 3 ॥
gaMjaanirata shikshhaakRRidgaNitajjhNO gaNOttamaH ।
gaMDadaanaaMcitOgaMtaa gaMDOpala samaakRRitiH ॥ 4 ॥
gagana vyaapakO gamyO gamaanaadi vivarjitaH ।
gaMDadOshhaharO gaMDa bhramadbhramara kuMDalaH ॥ 5 ॥
gataagatajjhNO gatidO gatamRRityurgatOdbhavaH ।
gaMdhapriyO gaMdhavaahO gaMdhasiMdhurabRRiMdagaH ॥ 6 ॥
gaMdhaadi poojitO gavyabhOktaa gargaadi sannutaH ।
garishhThOgarabhidgarvaharO garalibhooshhaNaH ॥ 7 ॥
gavishhThOgarjitaaraavO gabheerahRRidayO gadee ।
galatkushhThaharO garbhapradO garbhaarbharakshhakaH ॥ 8 ॥
garbhaadhaarO garbhavaasi shishujjhNaana pradaayakaH ।
garutmattulyajavanO garuDadhvajavaMditaH ॥ 9 ॥
gayEDitO gayaashraaddhaphaladashca gayaakRRitiH ।
gadaadharaavataareeca gaMdharvanagaraarcitaH ॥ 10 ॥
gaMdharvagaanasaMtushhTO garuDaagrajavaMditaH ।
gaNaraatra samaaraadhyO garhaNastuti saamyadheeH ॥ 11 ॥
gartaabhanaabhirgavyootiH deerghatuMDO gabhastimaan ।
garhitaacaara doorashca garuDOpalabhooshhitaH ॥ 12 ॥
gajaari vikramO gaMdhamooshhavaajee gatashramaH ।
gavEshhaNeeyO gamanO gahanastha munistutaH ॥ 13 ॥
gavayacChidgaMDakabhidgahvaraapathavaaraNaH ।
gajadaMtaayudhO garjadripughnO gajakarNikaH ॥ 14 ॥
gajacarmaamayacChEttaa gaNaadhyakshhOgaNaarcitaH ।
gaNikaanartanapreetOgacChan gaMdhaphalee priyaH ॥ 15 ॥
gaMdhakaadi rasaadheeshO gaNakaanaMdadaayakaH ।
garabhaadijanurhartaa gaMDakeegaahanOtsukaH ॥ 16 ॥
gaMDooshheekRRitavaaraashiH garimaalaghimaadidaH ।
gavaakshhavatsaudhavaaseegarbhitO garbhiNeenutaH ॥ 17 ॥
gaMdhamaadanashailaabhO gaMDabhEruMDavikramaH ।
gaditO gadgadaaraava saMstutO gahvareepatiH ॥ 18 ॥
gajEshaaya gareeyasE gadyEDyOgatabheergaditaagamaH ।
garhaNeeya guNaabhaavO gaMgaadika shucipradaH ॥ 19 ॥
gaNanaateeta vidyaashree balaayushhyaadidaayakaH ।
EvaM shreegaNanaathasya naamnaamashhTOttaraM shatam ॥ 20 ॥
paThanaacChravaNaat puMsaaM shrEyaH prEmapradaayakam ।
poojaaMtE yaH paThEnnityaM preetassan tasyavighnaraaT ॥ 21 ॥
yaM yaM kaamayatE kaamaM taM taM sheeghraM prayacChati ।
doorvayaabhyarcayan dEvamEkaviMshativaasaraan ॥ 22 ॥
EkaviMshativaaraM yO nityaM stOtraM paThEdyadi ।
tasya prasannO vighnEshassarvaan kaamaan prayacChati ॥ 23 ॥
॥ iti shree gaNapati gakaara ashhTOttara shatanaamastOtram ॥
Browse Related Categories: