View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Ganapati Gakara Ashtottara Satanama Stotram

gakaararoopO gaMbeejO gaNEshO gaNavaMditaH ।
gaNaneeyO gaNOgaNyO gaNanaateeta sadguNaH ॥ 1 ॥

gaganaadikasRRidgaMgaasutOgaMgaasutaarcitaH ।
gaMgaadharapreetikarOgaveeshEDyOgadaapahaH ॥ 2 ॥

gadaadharanutO gadyapadyaatmakakavitvadaH ।
gajaasyO gajalakshhmeevaan gajavaajirathapradaH ॥ 3 ॥

gaMjaanirata shikshhaakRRidgaNitajjhNO gaNOttamaH ।
gaMDadaanaaMcitOgaMtaa gaMDOpala samaakRRitiH ॥ 4 ॥

gagana vyaapakO gamyO gamaanaadi vivarjitaH ।
gaMDadOshhaharO gaMDa bhramadbhramara kuMDalaH ॥ 5 ॥

gataagatajjhNO gatidO gatamRRityurgatOdbhavaH ।
gaMdhapriyO gaMdhavaahO gaMdhasiMdhurabRRiMdagaH ॥ 6 ॥

gaMdhaadi poojitO gavyabhOktaa gargaadi sannutaH ।
garishhThOgarabhidgarvaharO garalibhooshhaNaH ॥ 7 ॥

gavishhThOgarjitaaraavO gabheerahRRidayO gadee ।
galatkushhThaharO garbhapradO garbhaarbharakshhakaH ॥ 8 ॥

garbhaadhaarO garbhavaasi shishujjhNaana pradaayakaH ।
garutmattulyajavanO garuDadhvajavaMditaH ॥ 9 ॥

gayEDitO gayaashraaddhaphaladashca gayaakRRitiH ।
gadaadharaavataareeca gaMdharvanagaraarcitaH ॥ 10 ॥

gaMdharvagaanasaMtushhTO garuDaagrajavaMditaH ।
gaNaraatra samaaraadhyO garhaNastuti saamyadheeH ॥ 11 ॥

gartaabhanaabhirgavyootiH deerghatuMDO gabhastimaan ।
garhitaacaara doorashca garuDOpalabhooshhitaH ॥ 12 ॥

gajaari vikramO gaMdhamooshhavaajee gatashramaH ।
gavEshhaNeeyO gamanO gahanastha munistutaH ॥ 13 ॥

gavayacChidgaMDakabhidgahvaraapathavaaraNaH ।
gajadaMtaayudhO garjadripughnO gajakarNikaH ॥ 14 ॥

gajacarmaamayacChEttaa gaNaadhyakshhOgaNaarcitaH ।
gaNikaanartanapreetOgacChan gaMdhaphalee priyaH ॥ 15 ॥

gaMdhakaadi rasaadheeshO gaNakaanaMdadaayakaH ।
garabhaadijanurhartaa gaMDakeegaahanOtsukaH ॥ 16 ॥

gaMDooshheekRRitavaaraashiH garimaalaghimaadidaH ।
gavaakshhavatsaudhavaaseegarbhitO garbhiNeenutaH ॥ 17 ॥

gaMdhamaadanashailaabhO gaMDabhEruMDavikramaH ।
gaditO gadgadaaraava saMstutO gahvareepatiH ॥ 18 ॥

gajEshaaya gareeyasE gadyEDyOgatabheergaditaagamaH ।
garhaNeeya guNaabhaavO gaMgaadika shucipradaH ॥ 19 ॥

gaNanaateeta vidyaashree balaayushhyaadidaayakaH ।
EvaM shreegaNanaathasya naamnaamashhTOttaraM shatam ॥ 20 ॥

paThanaacChravaNaat puMsaaM shrEyaH prEmapradaayakam ।
poojaaMtE yaH paThEnnityaM preetassan tasyavighnaraaT ॥ 21 ॥

yaM yaM kaamayatE kaamaM taM taM sheeghraM prayacChati ।
doorvayaabhyarcayan dEvamEkaviMshativaasaraan ॥ 22 ॥

EkaviMshativaaraM yO nityaM stOtraM paThEdyadi ।
tasya prasannO vighnEshassarvaan kaamaan prayacChati ॥ 23 ॥

॥ iti shree gaNapati gakaara ashhTOttara shatanaamastOtram ॥







Browse Related Categories: