View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Kavacham

asya śrī śivakavacha stōtra\f1 \f0 mahāmantrasya ṛṣabhayōgīśvara ṛṣiḥ ।
anuṣṭup Chandaḥ ।
śrīsāmbasadāśivō dēvatā ।
ōṃ bījam ।
namaḥ śaktiḥ ।
śivāyēti kīlakam ।
mama sāmbasadāśivaprītyarthē japē viniyōgaḥ ॥

karanyāsaḥ
ōṃ sadāśivāya aṅguṣṭhābhyāṃ namaḥ । naṃ gaṅgādharāya tarjanībhyāṃ namaḥ । maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ ।

śiṃ śūlapāṇayē anāmikābhyāṃ namaḥ । vāṃ pinākapāṇayē kaniṣṭhikābhyāṃ namaḥ । yaṃ umāpatayē karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādi aṅganyāsaḥ
ōṃ sadāśivāya hṛdayāya namaḥ । naṃ gaṅgādharāya śirasē svāhā । maṃ mṛtyuñjayāya śikhāyai vaṣaṭ ।

śiṃ śūlapāṇayē kavachāya hum । vāṃ pinākapāṇayē nētratrayāya vauṣaṭ । yaṃ umāpatayē astrāya phaṭ । bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam
vajradaṃṣṭraṃ trinayanaṃ kālakaṇṭha marindamam ।
sahasrakaramatyugraṃ vandē śambhuṃ umāpatim ॥
rudrākṣakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ ।
pañchākṣaraṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajēthāḥ ॥

ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśēṣapāpaughaharaṃ pavitram ।
jayapradaṃ sarvavipatpramōchanaṃ vakṣyāmi śaivaṃ kavachaṃ hitāya tē ॥

pañchapūjā
laṃ pṛthivyātmanē gandhaṃ samarpayāmi ।
haṃ ākāśātmanē puṣpaiḥ pūjayāmi ।
yaṃ vāyvātmanē dhūpaṃ āghrāpayāmi ।
raṃ agnyātmanē dīpaṃ darśayāmi ।
vaṃ amṛtātmanē amṛtaṃ mahānaivēdyaṃ nivēdayāmi ।
saṃ sarvātmanē sarvōpachārapūjāṃ samarpayāmi ॥

mantraḥ

ṛṣabha uvācha

namaskṛtya mahādēvaṃ viśvavyāpinamīśvaram ।
vakṣyē śivamayaṃ varma sarvarakṣākaraṃ nṛṇām ॥ 1 ॥

śuchau dēśē samāsīnō yathāvatkalpitāsanaḥ ।
jitēndriyō jitaprāṇaśchintayēchChivamavyayam ॥ 2 ॥

hṛtpuṇḍarīkāntarasanniviṣṭaṃ svatējasā vyāptanabhō'vakāśam ।
atīndriyaṃ sūkṣmamanantamādyaṃ dhyāyēt parānandamayaṃ mahēśam ॥

dhyānāvadhūtākhilakarmabandha- śchiraṃ chidānanda nimagnachētāḥ ।
ṣaḍakṣaranyāsa samāhitātmā śaivēna kuryātkavachēna rakṣām ॥

māṃ pātu dēvō'khiladēvatātmā saṃsārakūpē patitaṃ gabhīrē ।
tannāma divyaṃ paramantramūlaṃ dhunōtu mē sarvamaghaṃ hṛdistham ॥

sarvatra māṃ rakṣatu viśvamūrti- rjyōtirmayānandaghanaśchidātmā ।
aṇōraṇiyānuruśaktirēkaḥ sa īśvaraḥ pātu bhayādaśēṣāt ॥

yō bhūsvarūpēṇa bibharti viśvaṃ pāyātsa bhūmērgiriśō'ṣṭamūrtiḥ ।
yō'pāṃ svarūpēṇa nṛṇāṃ karōti sañjīvanaṃ sō'vatu māṃ jalēbhyaḥ ॥

kalpāvasānē bhuvanāni dagdhvā sarvāṇi yō nṛtyati bhūrilīlaḥ ।
sa kālarudrō'vatu māṃ davāgnēḥ vātyādibhītērakhilāchcha tāpāt ॥

pradīptavidyutkanakāvabhāsō vidyāvarābhīti kuṭhārapāṇiḥ ।
chaturmukhastatpuruṣastrinētraḥ prāchyāṃ sthitō rakṣatu māmajasram ॥

kuṭhārakhēṭāṅkuśa śūlaḍhakkā- kapālapāśākṣa guṇāndadhānaḥ ।
chaturmukhō nīlaruchistrinētraḥ pāyādaghōrō diśi dakṣiṇasyām ॥

kundēnduśaṅkhasphaṭikāvabhāsō vēdākṣamālā varadābhayāṅkaḥ ।
tryakṣaśchaturvaktra uruprabhāvaḥ sadyō'dhijātō'vatu māṃ pratīchyām ॥

varākṣamālābhayaṭaṅkahastaḥ sarōjakiñjalkasamānavarṇaḥ ।
trilōchanaśchāruchaturmukhō māṃ pāyādudīchyāṃ diśi vāmadēvaḥ ॥

vēdābhayēṣṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākṣaraśūlapāṇiḥ ।
sitadyutiḥ pañchamukhō'vatānmāṃ īśāna ūrdhvaṃ paramaprakāśaḥ ॥

mūrdhānamavyānmama chandramauliḥ bhālaṃ mamāvyādatha bhālanētraḥ ।
nētrē mamāvyādbhaganētrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ ॥

pāyāchChrutī mē śrutigītakīrtiḥ kapōlamavyātsatataṃ kapālī ।
vaktraṃ sadā rakṣatu pañchavaktrō jihvāṃ sadā rakṣatu vēdajihvaḥ ॥

kaṇṭhaṃ girīśō'vatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ ।
dōrmūlamavyānmama dharmabāhuḥ vakṣaḥsthalaṃ dakṣamakhāntakō'vyāt ॥

mamōdaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī ।
hērambatātō mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvarō mē ॥

ūrudvayaṃ pātu kubēramitrō jānudvayaṃ mē jagadīśvarō'vyāt ।
jaṅghāyugaṃ puṅgavakēturavyāt pādau mamāvyātsuravandyapādaḥ ॥

mahēśvaraḥ pātu dinādiyāmē māṃ madhyayāmē'vatu vāmadēvaḥ ।
trilōchanaḥ pātu tṛtīyayāmē vṛṣadhvajaḥ pātu dināntyayāmē ॥

pāyānniśādau śaśiśēkharō māṃ gaṅgādharō rakṣatu māṃ niśīthē ।
gaurīpatiḥ pātu niśāvasānē mṛtyuñjayō rakṣatu sarvakālam ॥

antaḥsthitaṃ rakṣatu śaṅkarō māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām ।
tadantarē pātu patiḥ paśūnāṃ sadāśivō rakṣatu māṃ samantāt ॥

tiṣṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ ।
vēdāntavēdyō'vatu māṃ niṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ॥

mārgēṣu māṃ rakṣatu nīlakaṇṭhaḥ śailādidurgēṣu puratrayāriḥ ।
araṇyavāsādi mahāpravāsē pāyānmṛgavyādha udāraśaktiḥ ॥

kalpāntakālōgrapaṭuprakōpa- sphuṭāṭṭahāsōchchalitāṇḍakōśaḥ ।
ghōrārisēnārṇava durnivāra- mahābhayādrakṣatu vīrabhadraḥ ॥

pattyaśvamātaṅgarathāvarūthinī- sahasralakṣāyuta kōṭibhīṣaṇam ।
akṣauhiṇīnāṃ śatamātatāyināṃ Chindyānmṛḍō ghōrakuṭhāra dhārayā ॥

nihantu dasyūnpralayānalārchiḥ jvalattriśūlaṃ tripurāntakasya । śārdūlasiṃharkṣavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ॥

duḥ svapna duḥ śakuna durgati daurmanasya- durbhikṣa durvyasana duḥsaha duryaśāṃsi । utpātatāpaviṣabhītimasadgrahārtiṃ vyādhīṃścha nāśayatu mē jagatāmadhīśaḥ ॥

ōṃ namō bhagavatē sadāśivāya

sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiṣṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇē nīlakaṇṭhāya pārvatīmanōharapriyāya sōmasūryāgnilōchanāya bhasmōddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūṣaṇāya sṛṣṭisthitipralayakāla- raudrāvatārāya dakṣādhvaradhvaṃsakāya mahākālabhēdanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadēvādidēvāya ṣaḍāśrayāya vēdāntasārāya trivargasādhanāya anantakōṭibrahmāṇḍanāyakāya ananta vāsuki takṣaka- karkōṭaka śaṅkha kulika- padma mahāpadmēti- aṣṭamahānāgakulabhūṣaṇāya praṇavasvarūpāya chidākāśāya ākāśa dik svarūpāya grahanakṣatramālinē sakalāya kalaṅkarahitāya sakalalōkaikakartrē sakalalōkaikabhartrē sakalalōkaikasaṃhartrē sakalalōkaikaguravē sakalalōkaikasākṣiṇē sakalanigamaguhyāya sakalavēdāntapāragāya sakalalōkaikavarapradāya sakalalōkaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśēkharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niśchintāya nirahaṅkārāya niraṅkuśāya niṣkalaṅkāya nirguṇāya niṣkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niṣkāraṇāya nirātaṅkāya niṣprapañchāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niṣkrōdhāya nirlōpāya niṣpāpāya nirbhayāya nirvikalpāya nirbhēdāya niṣkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- sachchidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tējōrūpāya tējōmayāya tējō'dhipatayē jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga charmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla chāpabāṇagadāśaktibhindipāla- tōmara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī chakrādyāyudhabhīṣaṇākāra- sahasramukhadaṃṣṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgēndrakuṇḍala nāgēndrahāra nāgēndravalaya nāgēndracharmadhara nāgēndranikētana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākṣa viśvēśvara vṛṣabhavāhana viṣavibhūṣaṇa viśvatōmukha sarvatōmukha māṃ rakṣa rakṣa jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rōgabhayaṃ utsādayōtsādaya viṣasarpabhayaṃ śamaya śamaya chōrān māraya māraya mama śatrūn uchchāṭayōchchāṭaya triśūlēna vidāraya vidāraya kuṭhārēṇa bhindhi bhindhi khaḍgēna Chinddi Chinddi khaṭvāṅgēna vipōdhaya vipōdhaya musalēna niṣpēṣaya niṣpēṣaya bāṇaiḥ santāḍaya santāḍaya yakṣa rakṣāṃsi bhīṣaya bhīṣaya aśēṣa bhūtān vidrāvaya vidrāvaya kūṣmāṇḍabhūtavētālamārīgaṇa- brahmarākṣasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śōdhaya śōdhaya vitrastaṃ māṃ āśvāsaya āśvāsaya narakamahābhayān māṃ uddhara uddhara amṛtakaṭākṣavīkṣaṇēna māṃ- ālōkaya ālōkaya sañjīvaya sañjīvaya kṣuttṛṣṇārtaṃ māṃ āpyāyaya āpyāyaya duḥkhāturaṃ māṃ ānandaya ānandaya śivakavachēna māṃ āchChādaya āchChādaya

hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namastē namastē namaḥ ॥

pūrvavat - hṛdayādi nyāsaḥ ।

pañchapūjā ॥

bhūrbhuvassuvarōmiti digvimōkaḥ ॥

phalaśrutiḥ
ṛṣabha uvācha ityētatparamaṃ śaivaṃ kavachaṃ vyāhṛtaṃ mayā ।
sarva bādhā praśamanaṃ rahasyaṃ sarva dēhinām ॥

yaḥ sadā dhārayēnmartyaḥ śaivaṃ kavachamuttamam ।
na tasya jāyatē kāpi bhayaṃ śambhōranugrahāt ॥

kṣīṇāyuḥ prāptamṛtyurvā mahārōgahatō'pi vā ।
sadyaḥ sukhamavāpnōti dīrghamāyuścha vindati ॥

sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam ।
yō dhattē kavachaṃ śaivaṃ sa dēvairapi pūjyatē ॥

mahāpātakasaṅghātairmuchyatē chōpapātakaiḥ ।
dēhāntē muktimāpnōti śivavarmānubhāvataḥ ॥

tvamapi śraddayā vatsa śaivaṃ kavachamuttamam ।
dhārayasva mayā dattaṃ sadyaḥ śrēyō hyavāpsyasi ॥

śrīsūta uvācha

ityuktvā ṛṣabhō yōgī tasmai pārthiva sūnavē ।
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ cha ariniṣūdanam ॥

punaścha bhasma sammantrya tadaṅgaṃ paritō'spṛśat ।
gajānāṃ ṣaṭsahasrasya triguṇasya balaṃ dadau ॥

bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ ।
sa rājaputraḥ śuśubhē śaradarka iva śriyā ॥

tamāha prāñjaliṃ bhūyaḥ sa yōgī nṛpanandanam ।
ēṣa khaḍgō mayā dattastapōmantrānubhāvataḥ ॥

śitadhāramimaṃ khaḍgaṃ yasmai darśayasē sphuṭam ।
sa sadyō mriyatē śatruḥ sākṣānmṛtyurapi svayam ॥

asya śaṅkhasya nirhrādaṃ yē śṛṇvanti tavāhitāḥ ।
tē mūrchChitāḥ patiṣyanti nyastaśastrā vichētanāḥ ॥

khaḍgaśaṅkhāvimau divyau parasainyavināśakau ।
ātmasainyasvapakṣāṇāṃ śauryatējōvivardhanau ॥

ētayōścha prabhāvēna śaivēna kavachēna cha ।
dviṣaṭsahasra nāgānāṃ balēna mahatāpi cha ॥

bhasmadhāraṇa sāmarthyāchChatrusainyaṃ vijēṣyasē ।
prāpya siṃhāsanaṃ pitryaṃ gōptā'si pṛthivīmimām ॥

iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam ।
tābhyāṃ sampūjitaḥ sō'tha yōgī svairagatiryayau ॥

iti śrīskāndamahāpurāṇē brahmōttarakhaṇḍē śivakavacha prabhāva varṇanaṃ nāma dvādaśō'dhyāyaḥ sampūrṇaḥ ॥ ॥
d\f2




Browse Related Categories: