paṭhanāt kālikā dēvi paṭhēt kavachamuttamam ।
śrṛṇuyādvā prayatnēna sadānandamayō bhavēt ॥
śraddhayā'śraddhayāvāpi paṭhanāt kavachasya yat ।
sarvasiddhimavāpnōti yadayanmanasi rōchatē ॥
bilvamūlē paṭhēdyastu paṭhanātkavachasya yat ।
trisandhyaṃ paṭhanād dēvi bhavēnnityaṃ mahākaviḥ ॥
Rēlatēd phrōduchts
kumārī pūjayitvā tu yaḥ paṭhēd bhāvatatparaḥ ।
na kiñchid durlabhaṃ tasya divi vā bhuvi mōdatē ॥
durbhikṣē rājapīḍāyāṃ grāmē vā vairimadhyakē ।
yatra yatra bhayaṃ prāptaḥ sarvatra prapaṭhēnnaraḥ ॥
tatratatrābhayaṃ tasya bhavatyēva na saṃśayaḥ ।
vāmapārśvē samānīya śōbhitāṃ vara kāminīm ॥
śraddhayā'śraddhayā vāpi paṭhanātkavachasya tu ।
prayatnataḥ paṭhēdyastu tasya siddhiḥ karēsthitaḥ ॥
idaṃ kavachamajñātvā kāla (kālī) yō bhajatē naraḥ ।
naiva siddhirbhavēttasya vighnastasya padē padē ।
ādau varma paṭhitvā tu tasya siddhirbhaviṣyati ॥
॥ iti rudrayāmalē mahātantrē mahākāla bhairava kavachaṃ sampūrṇam ॥