View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Maha Kalabhairava Kavacham

paṭhanāt kālikā dēvi paṭhēt kavachamuttamam ।
śrṛṇuyādvā prayatnēna sadānandamayō bhavēt ॥

śraddhayā'śraddhayāvāpi paṭhanāt kavachasya yat ।
sarvasiddhimavāpnōti yadayanmanasi rōchatē ॥

bilvamūlē paṭhēdyastu paṭhanātkavachasya yat ।
trisandhyaṃ paṭhanād dēvi bhavēnnityaṃ mahākaviḥ ॥

Rēlatēd phrōduchts
kumārī pūjayitvā tu yaḥ paṭhēd bhāvatatparaḥ ।
na kiñchid durlabhaṃ tasya divi vā bhuvi mōdatē ॥

durbhikṣē rājapīḍāyāṃ grāmē vā vairimadhyakē ।
yatra yatra bhayaṃ prāptaḥ sarvatra prapaṭhēnnaraḥ ॥

tatratatrābhayaṃ tasya bhavatyēva na saṃśayaḥ ।
vāmapārśvē samānīya śōbhitāṃ vara kāminīm ॥

śraddhayā'śraddhayā vāpi paṭhanātkavachasya tu ।
prayatnataḥ paṭhēdyastu tasya siddhiḥ karēsthitaḥ ॥

idaṃ kavachamajñātvā kāla (kālī) yō bhajatē naraḥ ।
naiva siddhirbhavēttasya vighnastasya padē padē ।
ādau varma paṭhitvā tu tasya siddhirbhaviṣyati ॥

॥ iti rudrayāmalē mahātantrē mahākāla bhairava kavachaṃ sampūrṇam ॥




Browse Related Categories: