śrībhairava uvācha ।
dēvēśi dēharakṣārthaṃ kāraṇaṃ kathyatāṃ dhruvam ।
mriyantē sādhakā yēna vinā śmaśānabhūmiṣu ॥
raṇēṣu chātighōrēṣu mahāvāyujalēṣu cha ।
śṛṅgimakaravajrēṣu jvarādivyādhivahniṣu ॥
śrīdēvyuvācha ।
kathayāmi śṛṇu prājña baṭōstu kavachaṃ śubham ।
gōpanīyaṃ prayatnēna mātṛjārōpamaṃ yathā ॥
tasya dhyānaṃ tridhā prōktaṃ sāttvikādiprabhēdataḥ ।
sāttvikaṃ rājasaṃ chaiva tāmasaṃ dēva tat śṛṇu ॥
dhyānam –
vandē bālaṃ sphaṭikasadṛśaṃ kuṇḍalōdbhāsivaktraṃ
divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ ।
dīptākāraṃ viśadavadanaṃ suprasannaṃ trinētraṃ
hastābjābhyāṃ baṭukamaniśaṃ śūlakhaḍgaudadhānam ॥ 1 ॥
udyadbhāskarasannibhaṃ trinayanaṃ raktāṅgarāgasrajaṃ
smērāsyaṃ varadaṃ kapālamabhayaṃ śūlaṃ dadhānaṃ karaiḥ ।
nīlagrīvamudārabhūṣaṇaśataṃ śītāṃśuchūḍōjjvalaṃ
bandhūkāruṇavāsasaṃ bhayaharaṃ dēvaṃ sadā bhāvayē ॥ 2 ॥
dhyāyēnnīlādrikāntaṃ śaśiśakaladharaṃ muṇḍamālaṃ mahēśaṃ
digvastraṃ piṅgakēśaṃ ḍamarumatha sṛṇiṃ khaḍgaśūlābhayāni ।
nāgaṃ ghaṇṭāṃ kapālaṃ karasarasiruhairvibhrataṃ bhīmadaṃṣṭraṃ
sarpākalpaṃ trinētraṃ maṇimayavilasatkiṅkiṇī nūpurāḍhyam ॥ 3 ॥
asya vaṭukabhairavakavachasya mahākāla ṛṣiranuṣṭupChandaḥ śrīvaṭukabhairavō dēvatā baṃ bījaṃ hrīṃ śaktirāpaduddhāraṇāyēti kīlakaṃ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ ।
kavacham –
ōṃ śirō mē bhairavaḥ pātu lalāṭaṃ bhīṣaṇastathā ।
nētrē cha bhūtahananaḥ sāramēyānugō bhruvau ॥ 1
bhūtanāthaścha mē karṇau kapōlau prētavāhanaḥ ।
nāsāpuṭau tathōṣṭhau cha bhasmāṅgaḥ sarvabhūṣaṇaḥ ॥ 2
bhīṣaṇāsyō mamāsyaṃ cha śaktihastō galaṃ mama ।
skandhau daityaripuḥ pātu bāhū atulavikramaḥ ॥ 3
pāṇī kapālī mē pātu muṇḍamālādharō hṛdam ।
vakṣaḥsthalaṃ tathā śāntaḥ kāmachārī stanaṃ mama ॥ 4
udaraṃ cha sa mē tuṣṭaḥ kṣētrēśaḥ pārśvatastathā ।
kṣētrapālaḥ pṛṣṭhadēśaṃ kṣētrākhyō nābhitastathā ॥ 5
kaṭiṃ pāpaughanāśaścha baṭukō liṅgadēśakam ।
gudaṃ rakṣākaraḥ pātu ūrū rakṣākaraḥ sadā ॥ 6
jānū cha ghurghurārāvō jaṅghē rakṣatu raktapaḥ ।
gulphau cha pādukāsiddhaḥ pādapṛṣṭhaṃ surēśvaraḥ ॥ 7
āpādamastakaṃ chaiva āpaduddhāraṇastathā ।
sahasrārē mahāpadmē karpūradhavalō guruḥ ॥ 8
pātu māṃ vaṭukō dēvō bhairavaḥ sarvakarmasu ।
pūrva syāmasitāṅgō mē diśi rakṣatu sarvadā ॥ 9
āgnēyyāṃ cha ruruḥ pātu dakṣiṇē chaṇḍabhairavaḥ ।
nairṛtyāṃ krōdhanaḥ pātu māmunmattastu paśchimē ॥ 10
vāyavyāṃ mē kapālī cha nityaṃ pāyāt surēśvaraḥ ।
bhīṣaṇō bhairavaḥ pātūttarasyāṃ diśi sarvadā ॥ 11
saṃhārabhairavaḥ pātu diśyaiśānyāṃ mahēśvaraḥ ।
ūrdhvē pātu vidhātā vai pātālē nandikō vibhuḥ ॥ 12
sadyōjātastu māṃ pāyāt sarvatō dēvasēvitaḥ ।
vāmadēvō'vatu prītō raṇē ghōrē tathāvatu ॥ 13
jalē tatpuruṣaḥ pātu sthalē pātu guruḥ sadā ।
ḍākinīputrakaḥ pātu dārāṃstu lākinīsutaḥ ॥ 14
pātu sākalakō bhrātṝn śriyaṃ mē satataṃ giraḥ ।
lākinīputrakaḥ pātu paśūnaśvānajāṃstathā ॥ 15
mahākālō'vatu chChatraṃ sainyaṃ vai kālabhairavaḥ ।
rājyaṃ rājyaśriyaṃ pāyāt bhairavō bhītihārakaḥ ॥ 16
rakṣāhīnantu yat sthānaṃ varjitaṃ kavachēna cha ।
tat sarvaṃ rakṣa mē dēva tvaṃ yataḥ sarvarakṣakaḥ ॥ 17
ētat kavachamīśāna tava snēhāt prakāśitam ।
nākhyēyaṃ naralōkēṣu sārabhūtaṃ cha suśriyam ॥ 18
yasmai kasmai na dātavyaṃ kavachēśaṃ sudurlabham ।
na dēyaṃ paraśiṣyēbhyaḥ kṛpaṇēbhyaścha śaṅkara ॥ 19
yō dadāti niṣiddhēbhyaḥ sa vai bhraṣṭō bhavēddhruvam ।
anēna kavachēśēna rakṣāṃ kṛtvā dvijōttamaḥ ॥ 20
vicharan yatra kutrāpi vighnaughaiḥ prāpyatē na saḥ ।
mantrēṇa mriyatē yōgī kavachaṃ yanna rakṣitaḥ ॥ 21
tasmāt sarvaprayatnēna durlabhaṃ pāpachētasām ।
bhūrjē rambhātvachē vāpi likhitvā vidhivat prabhō ॥ 22
dhārayēt pāṭhayēdvāpi sampaṭhēdvāpi nityaśaḥ ।
samprāpnōti prabhāvaṃ vai kavachasyāsya varṇitam ॥ 23
namō bhairavadēvāya sārabhūtāya vai namaḥ ।
namastrailōkyanāthāya nāthanāthāya vai namaḥ ॥ 24
iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṃvādē vaṭukabhairavakavachaṃ samāptam ॥