View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गंगा अष्टकं 2

भगवति भवलीलामौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशंति ।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठंति ॥ 1 ॥

ब्रह्मांडं खंडयंती हरशिरसि जटावल्लिमुल्लासयंती
स्वर्लोकादापतंती कनकगिरिगुहागंडशैलात् स्खलंती ।
क्षोणीपृष्टे लुठंती दुरितचयचमूर्निर्भरं भर्त्सयंती
पाथोधिं पूरयंती सुरनगरसरित्पावनी नः पुनातु ॥ 2 ॥

मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धांगनानां कुचयुगविगलत्कुंकुमासंगपिंगम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं
पायान्नो गांगमंभः करिकरमकराक्रांतरहस्तरंगम् ॥ 3 ॥

आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ 4 ॥

शैलेंद्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रांतविहारिणी विजयते गंगा मनोहारिणी ॥ 5 ॥

कुतो वीची वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुरवासं वितरसि ।
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शांतक्रतवपदलाभोऽप्यतिलघुः ॥ 6 ॥

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥ 7 ॥

मातर्जाह्नवि शंभुसंगमिलिते मौलौ निधायांजलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् ।
सानंदं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ 8 ॥

गंगाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 9 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गंगाष्टकं संपूर्णम् ।




Browse Related Categories: