भगवति भवलीलामौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशंति ।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठंति ॥ 1 ॥
ब्रह्मांडं खंडयंती हरशिरसि जटावल्लिमुल्लासयंती
स्वर्लोकादापतंती कनकगिरिगुहागंडशैलात् स्खलंती ।
क्षोणीपृष्टे लुठंती दुरितचयचमूर्निर्भरं भर्त्सयंती
पाथोधिं पूरयंती सुरनगरसरित्पावनी नः पुनातु ॥ 2 ॥
मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धांगनानां कुचयुगविगलत्कुंकुमासंगपिंगम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं
पायान्नो गांगमंभः करिकरमकराक्रांतरहस्तरंगम् ॥ 3 ॥
आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ 4 ॥
शैलेंद्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रांतविहारिणी विजयते गंगा मनोहारिणी ॥ 5 ॥
कुतो वीची वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुरवासं वितरसि ।
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शांतक्रतवपदलाभोऽप्यतिलघुः ॥ 6 ॥
भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥ 7 ॥
मातर्जाह्नवि शंभुसंगमिलिते मौलौ निधायांजलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् ।
सानंदं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ 8 ॥
गंगाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गंगाष्टकं संपूर्णम् ।