View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मेधा दक्षिणामूर्थि त्रिशति नामावलि

ॐ ॐकाररूपाय नमः ।
ॐ ॐकारगृहकर्पूरदीपकाय नमः ।
ॐ ॐकारशैलपंचास्याय नमः ।
ॐ ॐकारसुमहत्पदाय नमः ।
ॐ ॐकारपंजरशुकाय नमः ।
ॐ ॐकारोद्यानकोकिलाय नमः ।
ॐ ॐकारवनमायूराय नमः ।
ॐ ॐकारकमलाकराय नमः ।
ॐ ॐकारकूटनिलयाय नमः ।
ॐ ॐकारतरुपल्लवाय नमः ।
ॐ ॐकारचक्रमध्यस्थाय नमः ।
ॐ ॐकारेश्वरपूजिताय नमः ।
ॐ ॐकारपदसंवेद्याय नमः ।
ॐ नंदीशाय नमः ।
ॐ नंदिवाहनाय नमः ।
ॐ नारायणाय नमः ।
ॐ नराधाराय नमः ।
ॐ नारीमानसमोहनाय नमः ।
ॐ नांदीश्राद्धप्रियाय नमः ।
ॐ नाट्यतत्पराय नमः । 20

ॐ नारदप्रियाय नमः ।
ॐ नानाशास्त्ररहस्यज्ञाय नमः ।
ॐ नदीपुलिनसंस्थिताय नमः ।
ॐ नम्राय नमः ।
ॐ नम्रप्रियाय नमः ।
ॐ नागभूषणाय नमः ।
ॐ मोहिनीप्रियाय नमः ।
ॐ महामान्याय नमः ।
ॐ महादेवाय नमः ।
ॐ महातांडवपंडिताय नमः ।
ॐ माधवाय नमः ।
ॐ मधुरालापाय नमः ।
ॐ मीनाक्षीनायकाय नमः ।
ॐ मुनये नमः ।
ॐ मधुपुष्पप्रियाय नमः ।
ॐ मानिने नमः ।
ॐ माननीयाय नमः ।
ॐ मतिप्रियाय नमः ।
ॐ महायज्ञप्रियाय नमः ।
ॐ भक्ताय नमः । 40

ॐ भक्तकल्पमहातरवे नमः ।
ॐ भूतिदाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ भवभैरवाय नमः ।
ॐ भवाब्धितरणोपायाय नमः ।
ॐ भाववेद्याय नमः ।
ॐ भवापहाय नमः ।
ॐ भवानीवल्लभाय नमः ।
ॐ भानवे नमः ।
ॐ भूतिभूषितविग्रहाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ गणाराध्याय नमः ।
ॐ गंभीराय नमः ।
ॐ गणभृते नमः ।
ॐ गुरवे नमः ।
ॐ गानप्रियाय नमः ।
ॐ गुणाधाराय नमः ।
ॐ गौरीमानसमोहनाय नमः ।
ॐ गोपालपूजिताय नमः । 60

ॐ गोप्त्रे नमः ।
ॐ गौरांगाय नमः ।
ॐ गिरिशाय नमः ।
ॐ गुहाय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वीर्यवते नमः ।
ॐ विदुषे नमः ।
ॐ विद्याधाराय नमः ।
ॐ वनप्रियाय नमः ।
ॐ वसंतपुष्परुचिरमालालंकृतमूर्धजाय नमः ।
ॐ विद्वत्प्रियाय नमः ।
ॐ वीतिहोत्राय नमः ।
ॐ विश्वामित्रवरप्रदाय नमः ।
ॐ वाक्पतये नमः ।
ॐ वरदाय नमः ।
ॐ वायवे नमः ।
ॐ वाराहीहृदयंगमाय नमः ।
ॐ तेजःप्रदाय नमः ।
ॐ तंत्रमयाय नमः ।
ॐ तारकासुरसंघहृते नमः । 80

ॐ ताटकांतकसंपूज्याय नमः ।
ॐ तारकाधिपभूषणाय नमः ।
ॐ त्रैयंबकाय नमः ।
ॐ त्रिकालज्ञाय नमः ।
ॐ तुषाराचलमंदिराय नमः ।
ॐ तपनाग्निशशांकाक्षाय नमः ।
ॐ तीर्थाटनपरायणाय नमः ।
ॐ त्रिपुंड्रविलसत्फालफलकाय नमः ।
ॐ तरुणाय नमः ।
ॐ तरवे नमः ।
ॐ दयालवे नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ दानवांतकपूजिताय नमः ।
ॐ दारिद्र्यनाशकाय नमः ।
ॐ दीनरक्षकाय नमः ।
ॐ दिव्यलोचनाय नमः ।
ॐ दिव्यरत्नसमाकीर्णकंठाभरणभूषिताय नमः ।
ॐ दुष्टराक्षसदर्पघ्नाय नमः ।
ॐ दुराराध्याय नमः ।
ॐ दिगंबराय नमः । 100

ॐ दिक्पालकसमाराध्यचरणाय नमः ।
ॐ दीनवल्लभाय नमः ।
ॐ दंभाचारहराय नमः ।
ॐ क्षिप्रकारिणे नमः ।
ॐ क्षत्रियपूजिताय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षामरहिताय नमः ।
ॐ क्षौमांबरविभूषिताय नमः ।
ॐ क्षेत्रपालार्चिताय नमः ।
ॐ क्षेमकारिणे नमः ।
ॐ क्षीरोपमाकृतये नमः ।
ॐ क्षीराब्धिजामनोनाथपूजिताय नमः ।
ॐ क्षयरोगहृते नमः ।
ॐ क्षपाकरधराय नमः ।
ॐ क्षोभवर्जिताय नमः ।
ॐ क्षितिसौख्यदाय नमः ।
ॐ नानारूपधराय नमः ।
ॐ नामरहिताय नमः ।
ॐ नादतत्पराय नमः ।
ॐ नरनाथप्रियाय नमः । 120

ॐ नग्नाय नमः ।
ॐ नानालोकसमर्चिताय नमः ।
ॐ नौकारूढाय नमः ।
ॐ नदीभर्त्रे नमः ।
ॐ निगमाश्वाय नमः ।
ॐ निरंजनाय नमः ।
ॐ नानाजिनधराय नमः ।
ॐ नीललोहिताय नमः ।
ॐ नित्ययौवनाय नमः ।
ॐ मूलाधारादिचक्रस्थाय नमः ।
ॐ महादेवीमनोहराय नमः ।
ॐ माधवार्चितपादाब्जाय नमः ।
ॐ माख्यपुष्पार्चनप्रियाय नमः ।
ॐ मन्मथांतकराय नमः ।
ॐ मित्रमहामंडलसंस्थिताय नमः ।
ॐ मित्रप्रियाय नमः ।
ॐ मित्रदंतहराय नमः ।
ॐ मंगलवर्धनाय नमः ।
ॐ मन्मथानेकधिक्कारिलावण्यांचितविग्रहाय नमः ।
ॐ मित्रेंदुकृतचक्राढ्यमेदिनीरथनायकाय नमः । 140

ॐ मधुवैरिणे नमः ।
ॐ महाबाणाय नमः ।
ॐ मंदराचलमंदिराय नमः ।
ॐ तन्वीसहायाय नमः ।
ॐ त्रैलोक्यमोहनास्त्रकलामयाय नमः ।
ॐ त्रिकालज्ञानसंपन्नाय नमः ।
ॐ त्रिकालज्ञानदायकाय नमः ।
ॐ त्रयीनिपुणसंसेव्याय नमः ।
ॐ त्रिशक्तिपरिसेविताय नमः ।
ॐ त्रिणेत्राय नमः ।
ॐ तीर्थफलकाय नमः ।
ॐ तंत्रमार्गप्रवर्तकाय नमः ।
ॐ तृप्तिप्रदाय नमः ।
ॐ तंत्रयंत्रमंत्रतत्परसेविताय नमः ।
ॐ त्रयीशिखामयाय नमः ।
ॐ यक्षकिन्नराद्यमरार्चिताय नमः ।
ॐ यमबाधाहराय नमः ।
ॐ यज्ञनायकाय नमः ।
ॐ यज्ञमूर्तिभृते नमः ।
ॐ यज्ञेशाय नमः । 160

ॐ यज्ञकर्त्रे नमः ।
ॐ यज्ञविघ्नविनाशनाय नमः ।
ॐ यज्ञकर्मफलाध्याक्षाय नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ युगावहाय नमः ।
ॐ युगाधीशाय नमः ।
ॐ यदुपतिसेविताय नमः ।
ॐ महदाश्रयाय नमः ।
ॐ माणिक्यकंणकराय नमः ।
ॐ मुक्ताहारविभूषिताय नमः ।
ॐ मणिमंजीरचरणाय नमः ।
ॐ मलयाचलनायकाय नमः ।
ॐ मृत्युंजयाय नमः ।
ॐ मृत्तिकराय नमः ।
ॐ मुदिताय नमः ।
ॐ मुनिसत्तमाय नमः ।
ॐ मोहिनीनायकाय नमः ।
ॐ मायापत्यै नमः ।
ॐ मोहनरूपधृते नमः ।
ॐ हरिप्रियाय नमः । 180

ॐ हविष्याशाय नमः ।
ॐ हरिमानसगोचराय नमः ।
ॐ हराय नमः ।
ॐ हर्षप्रदाय नमः ।
ॐ हालाहलभोजनतत्पराय नमः ।
ॐ हरिध्वजसमाराध्याय नमः ।
ॐ हरिब्रह्मेंद्रपूजिताय नमः ।
ॐ हारीतवरदाय नमः ।
ॐ हासजितराक्षससंहतये नमः ।
ॐ हृत्पुंडरीकनिलयाय नमः ।
ॐ हतभक्तविपद्गणाय नमः ।
ॐ मेरुशैलकृतावासाय नमः ।
ॐ मंत्रिणीपरिसेविताय नमः ।
ॐ मंत्रज्ञाय नमः ।
ॐ मंत्रतत्त्वार्थपरिज्ञानिने नमः ।
ॐ मदालसाय नमः ।
ॐ महादेवीसमाराध्यदिव्यपादुकरंजिताय नमः ।
ॐ मंत्रात्मकाय नमः ।
ॐ मंत्रमयाय नमः ।
ॐ महालक्ष्मीसमर्चिताय नमः । 200

ॐ महाभूतमयाय नमः ।
ॐ मायापूजिताय नमः ।
ॐ मधुरस्वनाय नमः ।
ॐ धाराधरोपमगलाय नमः ।
ॐ धरास्यंदनसंस्थिताय नमः ।
ॐ ध्रुवसंपूजिताय नमः ।
ॐ धात्रीनाथभक्तवरप्रदाय नमः ।
ॐ ध्यानगम्याय नमः ।
ॐ ध्याननिष्ठहृत्पद्मांतरपूजिताय नमः ।
ॐ धर्माधीनाय नमः ।
ॐ धर्मरताय नमः ।
ॐ धनदाय नमः ।
ॐ धनदप्रियाय नमः ।
ॐ धनाध्यक्षार्चनप्रीताय नमः ।
ॐ धीरविद्वज्जनाश्रयाय नमः ।
ॐ प्रणवाक्षरमध्यस्थाय नमः ।
ॐ प्रभवे नमः ।
ॐ पौराणिकोत्तमाय नमः ।
ॐ पद्मालयापतिनुताय नमः ।
ॐ परस्त्रीविमुखप्रियाय नमः । 220

ॐ पंचब्रह्ममयाय नमः ।
ॐ पंचमुखाय नमः ।
ॐ परमपावनाय नमः ।
ॐ पंचबाणप्रमथनाय नमः ।
ॐ पुरारातये नमः ।
ॐ परात्पराय नमः ।
ॐ पुराणन्यायमीमांसधर्मशास्त्रप्रवर्तकाय नमः ।
ॐ ज्ञानप्रदाय नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानतत्परपूजिताय नमः ।
ॐ ज्ञानवेद्याय नमः ।
ॐ ज्ञातिहीनाय नमः ।
ॐ ज्ञेयमूर्तिस्वरूपधृते नमः ।
ॐ ज्ञानदात्रे नमः ।
ॐ ज्ञानशीलाय नमः ।
ॐ ज्ञानवैराग्यसंयुताय नमः ।
ॐ ज्ञानमुद्रांचितकराय नमः ।
ॐ ज्ञातमंत्रकदंबकाय नमः ।
ॐ ज्ञानवैराग्यसंपन्नवरदाय नमः ।
ॐ प्रकृतिप्रियाय नमः । 240

ॐ पद्मासनसमाराध्याय नमः ।
ॐ पद्मपत्रायतेक्षणाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ प्रधानपुरुषाय नमः ।
ॐ परस्मै नमः ।
ॐ प्रावृड्विवर्धनाय नमः ।
ॐ प्रावृण्णिधये नमः ।
ॐ प्रावृट्खगेश्वराय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ पक्षींद्रवाहनाराध्यपादुकाय नमः ।
ॐ यजमानप्रियाय नमः ।
ॐ यज्ञपतये नमः ।
ॐ यज्ञफलप्रदाय नमः ।
ॐ यागाराध्याय नमः ।
ॐ योगगम्याय नमः ।
ॐ यमपीडाहराय नमः ।
ॐ यतये नमः ।
ॐ यातायातादिरहिताय नमः ।
ॐ यतिधर्मपरायणाय नमः । 260

ॐ यादोनिधये नमः ।
ॐ यादवेंद्राय नमः ।
ॐ यक्षकिन्नरसेविताय नमः ।
ॐ छंदोमयाय नमः ।
ॐ छत्रपतये नमः ।
ॐ छत्रपालनतत्पराय नमः ।
ॐ छंदः शास्त्रादिनिपुणाय नमः ।
ॐ छांदोग्यपरिपूरिताय नमः ।
ॐ छिन्नाप्रियाय नमः ।
ॐ छत्रहस्ताय नमः ।
ॐ छिन्नामंत्रजपप्रियाय नमः ।
ॐ छायापतये नमः ।
ॐ छद्मगारये नमः ।
ॐ छलजात्यादिदूरगाय नमः ।
ॐ छाद्यमानमहाभूतपंचकाय नमः ।
ॐ स्वादु तत्पराय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुरपतये नमः ।
ॐ सुंदराय नमः ।
ॐ सुंदरीप्रियाय नमः । 280

ॐ सुमुखाय नमः ।
ॐ सुभगाय नमः ।
ॐ सौम्याय नमः ।
ॐ सिद्धमार्गप्रवर्तकाय नमः ।
ॐ सर्वशास्त्ररहस्यज्ञाय नमः ।
ॐ सोमाय नमः ।
ॐ सोमविभूषणाय नमः ।
ॐ हाटकाभजटाजूटाय नमः ।
ॐ हाटकाय नमः ।
ॐ हाटकप्रियाय नमः ।
ॐ हरिद्राकुंकुमोपेतदिव्यगंधप्रियाय नमः ।
ॐ हरये नमः ।
ॐ हाटकाभरणोपेतरुद्राक्षकृतभूषणाय नमः ।
ॐ हैहयेशाय नमः ।
ॐ हतरिपवे नमः ।
ॐ हरिमानसतोषणाय नमः ।
ॐ हयग्रीवसमाराध्याय नमः ।
ॐ हयग्रीववरप्रदाय नमः ।
ॐ हारायितमहाभक्तसुरनाथमहोहराय नमः ।
ॐ दक्षिणामूर्तये नमः । 300

इति श्री मेधादक्षिणामूर्ति त्रिशती नामावलिः ॥




Browse Related Categories: