View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री काशी विश्वनाथ सुप्राभातम्

विश्वेशं माधवं ढुंढिं दंडपाणिं च भैरवम् ।
वंदे काशीं गुहां गंगां भवानीं मणिकर्णिकाम् ॥ 1 ॥

उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो
गंगोर्मि-संगति-शुभैः परिभूषितोऽब्जैः ।
श्रीढुंढि-भैरव-मुखैः सहिताऽऽन्नपूर्णा
माता च वांछति मुदा तव सुप्रभातम् ॥ 2 ॥

ब्रह्मा मुरारिस्त्रिपुरांतकारिः
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि-राहु-केतवः
कुर्वंतु सर्वे भुवि सुप्रभातम् ॥ 3 ॥

वाराणसी-स्थित-गजानन-ढुंढिराज
तापत्रयापहरणे प्रथित-प्रभाव ।
आनंद-कंदलकुल-प्रसवैकभूमे
नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥ 4 ॥

ब्रह्मद्रवोपमित-गांग-पयः-प्रवाहैः
पुण्यैः सदैव परिचुंबित-पादपद्मे ।
मध्ये-ऽखिलामरगणैः परिसेव्यमाने
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 5 ॥

प्रत्नैरसंख्य-मठ-मंदिर-तीर्थ-कुंड-
प्रासाद-घट्ट-निवहैः विदुषां वरैश्च
आवर्जयस्यखिल-विश्व-मनांसि नित्यं
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 6 ॥

के वा नरा नु सुधियः कुधियोऽधियो वा
वांछंति नांतसमये शरणं भवत्याः ।
हे कोटि-कोटि-जन-मुक्ति-विधान-दक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 7 ॥

या देवैरसुरैर्मुनींद्रतनयैर्गंधर्व-यक्षोरगैः
नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये ।
या गंगोत्तरवाहिनी-परिसरे तीर्थैरसंख्यैर्वृता
सा काशी त्रिपुरारिराज-नगरी देयात् सदा मंगलम् ॥ 8 ॥

तीर्थानां प्रवरा मनोरथकरी संसार-पारापरा
नंदा-नंदि-गणेश्वरैरुपहिता देवैरशेषैः-स्तुता ।
या शंभोर्मणि-कुंडलैक-कणिका विष्णोस्तपो-दीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात् सदा मंगलम् ॥ 9 ॥

अभिनव-बिस-वल्ली पाद-पद्मस्य विष्णोः
मदन-मथन-मौलेर्मालती पुष्पमाला ।
जयति जय-पताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित-कलि-कलंका जाह्नवी नः पुनातु ॥ 10 ॥

गांगं वारि मनोहारि मुरारि-चरणच्युतम् ।
त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ 11 ॥

विघ्नावास-निवासकारण-महागंडस्थलालंबितः
सिंदूरारुण-पुंज-चंद्रकिरण-प्रच्छादि-नागच्छविः ।
श्रीविघ्नेश्वर-वल्लभो गिरिजया सानंदमानंदितः (पाठभेद विश्वेश्वर)
स्मेरास्यस्तव ढुंढिराज-मुदितो देयात् सदा मंगलम् ॥ 12 ॥

कंठे यस्य लसत्कराल-गरलं गंगाजलं मस्तके
वामांगे गिरिराजराज-तनया जाया भवानी सती ।
नंदि-स्कंद-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः
काशी-मंदिर-संस्थितोऽखिलगुरुः देयात् सदा मंगलम् ॥ 13 ॥

श्रीविश्वनाथ करुणामृत-पूर्ण-सिंधो
शीतांशु-खंड-समलंकृत-भव्यचूड ।
उत्तिष्ठ विश्वजन-मंगल-साधनाय
नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ 14 ॥

श्रीविश्वनाथ वृषभ-ध्वज विश्ववंद्य
सृष्टि-स्थिति-प्रलय-कारक देवदेव ।
वाचामगोचर महर्षि-नुतांघ्रि-पद्म
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 15 ॥

श्रीविश्वनाथ भवभंजन दिव्यभाव
गंगाधर प्रमथ-वंदित सुंदरांग ।
नागेंद्र-हार नत-भक्त-भयापहार
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 16 ॥

श्रीविश्वनाथ तव पादयुगं नमामि
नित्यं तवैव शिव नाम हृदा स्मरामि ।
वाचं तवैव यशसाऽनघ भूषयामि
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 17 ॥

काशी-निवास-मुनि-सेवित-पाद-पद्म
गंगा-जलौघ-परिषिक्त-जटाकलाप ।
अस्याखिलस्य जगतः सचराचरस्य
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 18 ॥

गंगाधराद्रितनया-प्रिय शांतमूर्ते
वेदांत-वेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थ नित्य निखिलागम-गीत-कीर्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 19 ॥

विश्वं समस्तमिदमद्य घनांधकारे
मोहात्मके निपतितं जडतामुपेतम् ।
भासा विभास्य परया तदमोघ-शक्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 20 ॥

सूनुः समस्त-जन-विघ्न-विनाश-दक्षो
भार्याऽन्नदान-निरता-ऽविरतं जनेभ्यः ।
ख्यातः स्वयं च शिवकृत् सकलार्थि-भाजां
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 21 ॥

ये नो नमंति न जपंति न चामनंति
नो वा लपंति विलपंति निवेदयंति ।
तेषामबोध-शिशु-तुल्य-धियां नराणां
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 22 ॥

श्रीकंठ कंठ-धृत-पन्नग नीलकंठ
सोत्कंठ-भक्त-निवहोपहितोप-कंठ ।
भस्मांगराग-परिशोभित-सर्वदेह
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 23 ॥

श्रीपार्वती-हृदय-वल्लभ पंच-वक्त्र
श्रीनील-कंठ नृ-कपाल-कलाप-माल ।
श्रीविश्वनाथ मृदु-पंकज-मंजु-पाद
वाराणसीपुरपते कुरु सुप्रभातम् ॥ 24 ॥

दुग्ध-प्रवाह-कमनीय-तरंग-भंगे
पुण्य-प्रवाह-परिपावित-भक्त-संगे ।
नित्यं तपस्वि-जन-सेवित-पाद-पद्मे
गंगे शरण्य-शिवदे कुरु सुप्रभातम् ॥ 25 ॥

सानंदमानंद-वने वसंतं आनंद-कंदं हत-पाप-वृंदम् ।
वाराणसी-नाथमनाथ-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 26 ॥

इति श्रीकाशीविश्वनाथसुप्रभातं संपूर्णम् ।




Browse Related Categories: