View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Dvaatrimsannaamaavali

ōṃ durgā, durgārti śamanī, durgā''padvinivāriṇī ।
durgamachChēdinī, durgasādhinī, durganāśinī ॥ 1 ॥

durgatōddhāriṇī, durganihantrī, durgamāpahā ।
durgamajñānadā, durga daityalōkadavānalā ॥ 2 ॥

durgamā, durgamālōkā, durgamātmasvarūpiṇī ।
durgamārgapradā, durgamavidyā, durgamāśritā ॥ 3 ॥

durgamajñānasaṃsthānā, durgamadhyānabhāsinī ।
durgamōhā, durgamagā, durgamārthasvarūpiṇī ॥ 4 ॥

durgamāsurasaṃhantrī, durgamāyudhadhāriṇī ।
durgamāṅgī, durgamatā, durgamyā, durgamēśvarī ॥ 5 ॥

durgabhīmā, durgabhāmā, durgabhā, durgadhāriṇī ।

nāmāvaḻimimāṃ yastu durgāyā su dhī mānavaḥ ।
paṭhētsarvabhayānmuktō bhaviṣyati na saṃśayaḥ ॥

śatrubhiḥ pīḍyamanō vā durgabandhagatō'pi vā ।
dvātriṃśannāmapāṭhēna muchyatē nātra saṃśayaḥ ॥

iti śrī durgā dvātriṃśannāmāvaḻi stōtram ॥




Browse Related Categories: