ōṃ durgā, durgārti śamanī, durgā''padvinivāriṇī ।
durgamachChēdinī, durgasādhinī, durganāśinī ॥ 1 ॥
durgatōddhāriṇī, durganihantrī, durgamāpahā ।
durgamajñānadā, durga daityalōkadavānalā ॥ 2 ॥
durgamā, durgamālōkā, durgamātmasvarūpiṇī ।
durgamārgapradā, durgamavidyā, durgamāśritā ॥ 3 ॥
durgamajñānasaṃsthānā, durgamadhyānabhāsinī ।
durgamōhā, durgamagā, durgamārthasvarūpiṇī ॥ 4 ॥
durgamāsurasaṃhantrī, durgamāyudhadhāriṇī ।
durgamāṅgī, durgamatā, durgamyā, durgamēśvarī ॥ 5 ॥
durgabhīmā, durgabhāmā, durgabhā, durgadhāriṇī ।
nāmāvaḻimimāṃ yastu durgāyā su dhī mānavaḥ ।
paṭhētsarvabhayānmuktō bhaviṣyati na saṃśayaḥ ॥
śatrubhiḥ pīḍyamanō vā durgabandhagatō'pi vā ।
dvātriṃśannāmapāṭhēna muchyatē nātra saṃśayaḥ ॥
iti śrī durgā dvātriṃśannāmāvaḻi stōtram ॥