View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री बटुक भैरव अष्टोत्तर शत नामावलि

ॐ भैरवाय नमः ।
ॐ भूतनाथाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ क्षेत्रदाय नमः ।
ॐ क्षेत्रपालाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षत्रियाय नमः ।
ॐ विराजे नमः ।
ॐ श्मशानवासिने नमः । 10 ।

ॐ मांसाशिने नमः ।
ॐ खर्पराशिने नमः ।
ॐ मखांतकृते नमः । [स्मरांतकाय]
ॐ रक्तपाय नमः ।
ॐ प्राणपाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धसेविताय नमः ।
ॐ करालाय नमः ।
ॐ कालशमनाय नमः । 20 ।

ॐ कलाकाष्ठातनवे नमः ।
ॐ कवये नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ बहुनेत्राय नमः ।
ॐ पिंगललोचनाय नमः ।
ॐ शूलपाणये नमः ।
ॐ खड्गपाणये नमः ।
ॐ कंकालिने नमः ।
ॐ धूम्रलोचनाय नमः ।
ॐ अभीरवे नमः । 30 ।

ॐ भैरवाय नमः ।
ॐ भैरवीपतये नमः । [भीरवे]
ॐ भूतपाय नमः ।
ॐ योगिनीपतये नमः ।
ॐ धनदाय नमः ।
ॐ धनहारिणे नमः ।
ॐ धनपाय नमः ।
ॐ प्रतिभाववते नमः । [प्रीतिवर्धनाय]
ॐ नागहाराय नमः ।
ॐ नागकेशाय नमः । 40 ।

ॐ व्योमकेशाय नमः ।
ॐ कपालभृते नमः ।
ॐ कालाय नमः ।
ॐ कपालमालिने नमः ।
ॐ कमनीयाय नमः ।
ॐ कलानिधये नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ त्रिशिखिने नमः ।
ॐ त्रिलोकभृते नमः । 50 ।

ॐ त्रिवृत्तनयनाय नमः ।
ॐ डिंभाय नमः
ॐ शांताय नमः ।
ॐ शांतजनप्रियाय नमः ।
ॐ वटुकाय नमः ।
ॐ वटुकेशाय नमः ।
ॐ खट्वांगवरधारकाय नमः ।
ॐ भूताध्यक्षाय नमः ।
ॐ पशुपतये नमः ।
ॐ भिक्षुकाय नमः । 60 ।

ॐ परिचारकाय नमः ।
ॐ धूर्ताय नमः ।
ॐ दिगंबराय नमः ।
ॐ सौरिणे नमः । [शूराय]
ॐ हरिणे नमः ।
ॐ पांडुलोचनाय नमः ।
ॐ प्रशांताय नमः ।
ॐ शांतिदाय नमः ।
ॐ शुद्धाय नमः ।
ॐ शंकरप्रियबांधवाय नमः । 70 ।
ॐ अष्टमूर्तये नमः ।
ॐ निधीशाय नमः ।
ॐ ज्ञानचक्षुषे नमः ।
ॐ तमोमयाय नमः ।
ॐ अष्टाधाराय नमः ।
ॐ कलाधाराय नमः । [षडाधाराय]
ॐ सर्पयुक्ताय नमः ।
ॐ शशीशिखाय नमः ।
ॐ भूधराय नमः ।
ॐ भूधराधीशाय नमः । 80 ।

ॐ भूपतये नमः ।
ॐ भूधरात्मकाय नमः ।
ॐ कंकालधारिणे नमः ।
ॐ मुंडिने नमः ।
ॐ व्यालयज्ञोपवीतवते नमः । [नाग]
ॐ जृंभणाय नमः ।
ॐ मोहनाय नमः ।
ॐ स्तंभिने नमः ।
ॐ मारणाय नमः ।
ॐ क्षोभणाय नमः । 90 ।

ॐ शुद्धनीलांजनप्रख्यदेहाय नमः ।
ॐ मुंडविभूषिताय नमः ।
ॐ बलिभुजे नमः ।
ॐ बलिभुतात्मने नमः ।
ॐ कामिने नमः । [बालाय]
ॐ कामपराक्रमाय नमः । [बाल]
ॐ सर्वापत्तारकाय नमः ।
ॐ दुर्गाय नमः ।
ॐ दुष्टभूतनिषेविताय नमः ।
ॐ कामिने नमः । 100 ।

ॐ कलानिधये नमः ।
ॐ कांताय नमः ।
ॐ कामिनीवशकृते नमः ।
ॐ वशिने नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ वैद्याय नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ प्रभाववते नमः । 108 ।

इति श्री बटुकभैरवाष्टोत्तरशतनामावली ।




Browse Related Categories: