View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री बटुक भैरव अष्टोत्तर शत नामावलि

ॐ भैरवाय नमः ।
ॐ भूतनाथाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ क्षेत्रदाय नमः ।
ॐ क्षेत्रपालाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षत्रियाय नमः ।
ॐ विराजे नमः ।
ॐ श्मशानवासिने नमः । 10 ।

ॐ मांसाशिने नमः ।
ॐ खर्पराशिने नमः ।
ॐ मखांतकृते नमः । [स्मरांतकाय]
ॐ रक्तपाय नमः ।
ॐ प्राणपाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धसेविताय नमः ।
ॐ करालाय नमः ।
ॐ कालशमनाय नमः । 20 ।

ॐ कलाकाष्ठातनवे नमः ।
ॐ कवये नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ बहुनेत्राय नमः ।
ॐ पिंगललोचनाय नमः ।
ॐ शूलपाणये नमः ।
ॐ खड्गपाणये नमः ।
ॐ कंकालिने नमः ।
ॐ धूम्रलोचनाय नमः ।
ॐ अभीरवे नमः । 30 ।

ॐ भैरवाय नमः ।
ॐ भैरवीपतये नमः । [भीरवे]
ॐ भूतपाय नमः ।
ॐ योगिनीपतये नमः ।
ॐ धनदाय नमः ।
ॐ धनहारिणे नमः ।
ॐ धनपाय नमः ।
ॐ प्रतिभाववते नमः । [प्रीतिवर्धनाय]
ॐ नागहाराय नमः ।
ॐ नागकेशाय नमः । 40 ।

ॐ व्योमकेशाय नमः ।
ॐ कपालभृते नमः ।
ॐ कालाय नमः ।
ॐ कपालमालिने नमः ।
ॐ कमनीयाय नमः ।
ॐ कलानिधये नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ त्रिशिखिने नमः ।
ॐ त्रिलोकभृते नमः । 50 ।

ॐ त्रिवृत्तनयनाय नमः ।
ॐ डिंभाय नमः
ॐ शांताय नमः ।
ॐ शांतजनप्रियाय नमः ।
ॐ वटुकाय नमः ।
ॐ वटुकेशाय नमः ।
ॐ खट्वांगवरधारकाय नमः ।
ॐ भूताध्यक्षाय नमः ।
ॐ पशुपतये नमः ।
ॐ भिक्षुकाय नमः । 60 ।

ॐ परिचारकाय नमः ।
ॐ धूर्ताय नमः ।
ॐ दिगंबराय नमः ।
ॐ सौरिणे नमः । [शूराय]
ॐ हरिणे नमः ।
ॐ पांडुलोचनाय नमः ।
ॐ प्रशांताय नमः ।
ॐ शांतिदाय नमः ।
ॐ शुद्धाय नमः ।
ॐ शंकरप्रियबांधवाय नमः । 70 ।
ॐ अष्टमूर्तये नमः ।
ॐ निधीशाय नमः ।
ॐ ज्ञानचक्षुषे नमः ।
ॐ तमोमयाय नमः ।
ॐ अष्टाधाराय नमः ।
ॐ कलाधाराय नमः । [षडाधाराय]
ॐ सर्पयुक्ताय नमः ।
ॐ शशीशिखाय नमः ।
ॐ भूधराय नमः ।
ॐ भूधराधीशाय नमः । 80 ।

ॐ भूपतये नमः ।
ॐ भूधरात्मकाय नमः ।
ॐ कंकालधारिणे नमः ।
ॐ मुंडिने नमः ।
ॐ व्यालयज्ञोपवीतवते नमः । [नाग]
ॐ जृंभणाय नमः ।
ॐ मोहनाय नमः ।
ॐ स्तंभिने नमः ।
ॐ मारणाय नमः ।
ॐ क्षोभणाय नमः । 90 ।

ॐ शुद्धनीलांजनप्रख्यदेहाय नमः ।
ॐ मुंडविभूषिताय नमः ।
ॐ बलिभुजे नमः ।
ॐ बलिभुतात्मने नमः ।
ॐ कामिने नमः । [बालाय]
ॐ कामपराक्रमाय नमः । [बाल]
ॐ सर्वापत्तारकाय नमः ।
ॐ दुर्गाय नमः ।
ॐ दुष्टभूतनिषेविताय नमः ।
ॐ कामिने नमः । 100 ।

ॐ कलानिधये नमः ।
ॐ कांताय नमः ।
ॐ कामिनीवशकृते नमः ।
ॐ वशिने नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ वैद्याय नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ प्रभाववते नमः । 108 ।

इति श्री बटुकभैरवाष्टोत्तरशतनामावली ।




Browse Related Categories: