View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Batuka Bhairava Ashtottara Sata Namavali

ōṃ bhairavāya namaḥ ।
ōṃ bhūtanāthāya namaḥ ।
ōṃ bhūtātmanē namaḥ ।
ōṃ bhūtabhāvanāya namaḥ ।
ōṃ kṣētradāya namaḥ ।
ōṃ kṣētrapālāya namaḥ ।
ōṃ kṣētrajñāya namaḥ ।
ōṃ kṣatriyāya namaḥ ।
ōṃ virājē namaḥ ।
ōṃ śmaśānavāsinē namaḥ । 10 ।

ōṃ māṃsāśinē namaḥ ।
ōṃ kharparāśinē namaḥ ।
ōṃ makhāntakṛtē namaḥ । [smarāntakāya]
ōṃ raktapāya namaḥ ।
ōṃ prāṇapāya namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ siddhidāya namaḥ ।
ōṃ siddhasēvitāya namaḥ ।
ōṃ karālāya namaḥ ।
ōṃ kālaśamanāya namaḥ । 20 ।

ōṃ kalākāṣṭhātanavē namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ trinētrāya namaḥ ।
ōṃ bahunētrāya namaḥ ।
ōṃ piṅgalalōchanāya namaḥ ।
ōṃ śūlapāṇayē namaḥ ।
ōṃ khaḍgapāṇayē namaḥ ।
ōṃ kaṅkālinē namaḥ ।
ōṃ dhūmralōchanāya namaḥ ।
ōṃ abhīravē namaḥ । 30 ।

ōṃ bhairavāya namaḥ ।
ōṃ bhairavīpatayē namaḥ । [bhīravē]
ōṃ bhūtapāya namaḥ ।
ōṃ yōginīpatayē namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ dhanahāriṇē namaḥ ।
ōṃ dhanapāya namaḥ ।
ōṃ pratibhāvavatē namaḥ । [prītivardhanāya]
ōṃ nāgahārāya namaḥ ।
ōṃ nāgakēśāya namaḥ । 40 ।

ōṃ vyōmakēśāya namaḥ ।
ōṃ kapālabhṛtē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ kapālamālinē namaḥ ।
ōṃ kamanīyāya namaḥ ।
ōṃ kalānidhayē namaḥ ।
ōṃ trilōchanāya namaḥ ।
ōṃ jvalannētrāya namaḥ ।
ōṃ triśikhinē namaḥ ।
ōṃ trilōkabhṛtē namaḥ । 50 ।

ōṃ trivṛttanayanāya namaḥ ।
ōṃ ḍimbhāya namaḥ
ōṃ śāntāya namaḥ ।
ōṃ śāntajanapriyāya namaḥ ।
ōṃ vaṭukāya namaḥ ।
ōṃ vaṭukēśāya namaḥ ।
ōṃ khaṭvāṅgavaradhārakāya namaḥ ।
ōṃ bhūtādhyakṣāya namaḥ ।
ōṃ paśupatayē namaḥ ।
ōṃ bhikṣukāya namaḥ । 60 ।

ōṃ parichārakāya namaḥ ।
ōṃ dhūrtāya namaḥ ।
ōṃ digambarāya namaḥ ।
ōṃ sauriṇē namaḥ । [śūrāya]
ōṃ hariṇē namaḥ ।
ōṃ pāṇḍulōchanāya namaḥ ।
ōṃ praśāntāya namaḥ ।
ōṃ śāntidāya namaḥ ।
ōṃ śuddhāya namaḥ ।
ōṃ śaṅkarapriyabāndhavāya namaḥ । 70 ।
ōṃ aṣṭamūrtayē namaḥ ।
ōṃ nidhīśāya namaḥ ।
ōṃ jñānachakṣuṣē namaḥ ।
ōṃ tamōmayāya namaḥ ।
ōṃ aṣṭādhārāya namaḥ ।
ōṃ kaḻādhārāya namaḥ । [ṣaḍādhārāya]
ōṃ sarpayuktāya namaḥ ।
ōṃ śaśīśikhāya namaḥ ।
ōṃ bhūdharāya namaḥ ।
ōṃ bhūdharādhīśāya namaḥ । 80 ।

ōṃ bhūpatayē namaḥ ।
ōṃ bhūdharātmakāya namaḥ ।
ōṃ kaṅkāladhāriṇē namaḥ ।
ōṃ muṇḍinē namaḥ ।
ōṃ vyālayajñōpavītavatē namaḥ । [nāga]
ōṃ jṛmbhaṇāya namaḥ ।
ōṃ mōhanāya namaḥ ।
ōṃ stambhinē namaḥ ।
ōṃ māraṇāya namaḥ ।
ōṃ kṣōbhaṇāya namaḥ । 90 ।

ōṃ śuddhanīlāñjanaprakhyadēhāya namaḥ ।
ōṃ muṇḍavibhūṣitāya namaḥ ।
ōṃ balibhujē namaḥ ।
ōṃ balibhutātmanē namaḥ ।
ōṃ kāminē namaḥ । [bālāya]
ōṃ kāmaparākramāya namaḥ । [bāla]
ōṃ sarvāpattārakāya namaḥ ।
ōṃ durgāya namaḥ ।
ōṃ duṣṭabhūtaniṣēvitāya namaḥ ।
ōṃ kāminē namaḥ । 100 ।

ōṃ kalānidhayē namaḥ ।
ōṃ kāntāya namaḥ ।
ōṃ kāminīvaśakṛtē namaḥ ।
ōṃ vaśinē namaḥ ।
ōṃ sarvasiddhipradāya namaḥ ।
ōṃ vaidyāya namaḥ ।
ōṃ prabhaviṣṇavē namaḥ ।
ōṃ prabhāvavatē namaḥ । 108 ।

iti śrī baṭukabhairavāṣṭōttaraśatanāmāvaḻī ।




Browse Related Categories: