View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री बटुक भैरव कवचं

श्रीभैरव उवाच ।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ।
म्रियंते साधका येन विना श्मशानभूमिषु ॥
रणेषु चातिघोरेषु महावायुजलेषु च ।
शृंगिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥

श्रीदेव्युवाच ।
कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम् ।
गोपनीयं प्रयत्नेन मातृजारोपमं यथा ॥
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।
सात्त्विकं राजसं चैव तामसं देव तत् शृणु ॥

ध्यानम् –
वंदे बालं स्फटिकसदृशं कुंडलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किंकिणीनूपुराद्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् ॥ 1 ॥

उद्यद्भास्करसन्निभं त्रिनयनं रक्तांगरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
बंधूकारुणवाससं भयहरं देवं सदा भावये ॥ 2 ॥

ध्यायेन्नीलाद्रिकांतं शशिशकलधरं मुंडमालं महेशं
दिग्वस्त्रं पिंगकेशं डमरुमथ सृणिं खड्गशूलाभयानि ।
नागं घंटां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किंकिणी नूपुराढ्यम् ॥ 3 ॥

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छंदः श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।

कवचम् –
ॐ शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।
नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ 1

भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः ।
नासापुटौ तथोष्ठौ च भस्मांगः सर्वभूषणः ॥ 2

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम ।
स्कंधौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ 3

पाणी कपाली मे पातु मुंडमालाधरो हृदम् ।
वक्षःस्थलं तथा शांतः कामचारी स्तनं मम ॥ 4

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा ।
क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ 5

कटिं पापौघनाशश्च बटुको लिंगदेशकम् ।
गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ 6

जानू च घुर्घुरारावो जंघे रक्षतु रक्तपः ।
गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ 7

आपादमस्तकं चैव आपदुद्धारणस्तथा ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ 8

पातु मां वटुको देवो भैरवः सर्वकर्मसु ।
पूर्व स्यामसितांगो मे दिशि रक्षतु सर्वदा ॥ 9

आग्नेय्यां च रुरुः पातु दक्षिणे चंडभैरवः ।
नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ 10

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः ।
भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा ॥ 11

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः ।
ऊर्ध्वे पातु विधाता वै पाताले नंदिको विभुः ॥ 12

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।
वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ 13

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा ।
डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ 14

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः ।
लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा ॥ 15

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः ।
राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः ॥ 16

रक्षाहीनंतु यत् स्थानं वर्जितं कवचेन च ।
तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः ॥ 17

एतत् कवचमीशान तव स्नेहात् प्रकाशितम् ।
नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् ॥ 18

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् ।
न देयं परशिष्येभ्यः कृपणेभ्यश्च शंकर ॥ 19

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ।
अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः ॥ 20

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ।
मंत्रेण म्रियते योगी कवचं यन्न रक्षितः ॥ 21

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ।
भूर्जे रंभात्वचे वापि लिखित्वा विधिवत् प्रभो ॥ 22

धारयेत् पाठयेद्वापि संपठेद्वापि नित्यशः ।
संप्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ 23

नमो भैरवदेवाय सारभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ 24

इति विश्वसारोद्धारतंत्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥




Browse Related Categories: