भूमि-र्धेनु-र्धरणी लो॑कधा॒रिणी । उ॒धृता॑-ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑त बा॒हुना । मृ॒त्तिके॑ हन॑ मे पा॒पं॒-यँ॒न्म॒या दु॑ष्कृत॒-ङ्कृतम् । मृ॒त्तिके᳚ ब्रह्म॑दत्ता॒-ऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता । मृ॒त्तिके॑ देहि॑ मे पु॒ष्टि॒-न्त्व॒यि स॑र्व-म्प्र॒तिष्ठि॑तम् ॥ 1.39
मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्व॒-न्त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमा॒-ङ्गतिम् ॥ 1.40 (तै. अर. 6.1.9)
Browse Related Categories:
वेद मन्त्राः (87)
- गणपति प्रार्थन घनपाठः
- गायत्री मन्त्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मन्त्र पुष्पम्
- शान्ति मन्त्रम् (दश शान्तयः)
- नित्य सन्ध्या वन्दनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पञ्चामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मन्त्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम्
- सरस्वती सूक्तम्
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम्
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मन्त्राः
- शान्ति पञ्चकम्
- शुक्ल यजुर्वेद सन्ध्यावन्दनम्
- माण्डूक्य उपनिषद्
- ऋग्वेद सन्ध्यावन्दनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पञ्च प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
वेद सूक्तम् (35)