View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

कठोपनिषद् - अध्याय 1, वल्ली 2

अध्याय 1
वल्ली 2

अन्यच्छ्रेयो-ऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः।
तयो-श्श्रेय आददानस्य साधुर्भवति हीयते-ऽर्थाद्य उ प्रेयो वृणीते ॥ ॥1॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।
श्रेयो हि धीरो-ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्शेमाद्‌वृणीते ॥ ॥2॥

स त्व-म्प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतो-ऽत्यस्राक्षीः।
नैतां सृङ्कां-विँत्तमयीमवाप्तो यस्या-म्मज्जन्ति बहवो मनुष्याः ॥ ॥3॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिन-न्नचिकेतस-म्मन्ये न त्वा कामा बहवो-ऽलोलुपन्त ॥ ॥4॥

अविद्यायामन्तरे वर्तमाना-स्स्वय-न्धीराः पण्डितम्मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ॥5॥

न साम्परायः प्रतिभाति बाल-म्प्रमाद्यन्तं-विँत्तमोहेन मूढम्‌।
अयं-लोँको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ॥6॥

श्रवणायापि बहुभिर्यो न लभ्य-श्शृण्वन्तो-ऽपि बहवो य-न्न विद्युः।
आश्चर्यो वक्ता कुशलो-ऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ॥7॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्‌ ॥ ॥8॥

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
या-न्त्वमाप-स्सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥ ॥9॥

जानाम्यहं शेवधिरित्यनित्य-न्न ह्यध्रुवैः प्राप्यते हि ध्रुव-न्तत्‌।
ततो मया नाचिकेतश्चितो-ऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्‌ ॥ ॥10॥

कामस्याप्ति-ञ्जगतः प्रतिष्ठा-ङ्क्रतोरानन्त्यमभयस्य पारम्‌।
स्तोमं अहदुरुगाय-म्प्रतिष्ठा-न्दृष्ट्वा धृत्या धीरो नचिकेतो-ऽत्यस्राक्षीः ॥ ॥11॥

त-न्दुर्दर्​श-ङ्गूढमनुप्रविष्ट-ङ्गुहाहित-ङ्गह्वरेष्ठ-म्पुराणम्‌।
अध्यात्मयोगाधिगमेन देव-म्मत्वा धीरो हर्​षशोकौ जहाति ॥ ॥12॥

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतस-म्मन्ये ॥ ॥13॥

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्‌।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ ॥14॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्य-ञ्चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्‌ ॥ ॥15॥

एतद्‌ध्येवाक्षर-म्ब्रह्म एतद्‌ध्येवाक्षर-म्परम्‌।
एतद्‌ध्येवाक्षर-ञ्ज्ञात्वा यो यदिच्छति तस्य तत्‌ ॥ ॥16॥

एतदालम्बनं श्रेष्ठमेतदालम्बन-म्परम्‌।
एतदालम्बन-ञ्ज्ञात्वा ब्रह्मलोके महीयते ॥ ॥17॥

न जायते म्रियते वा विपश्चिन्नाय-ङ्कुतश्चिन्न बभूव कश्चित्‌।
अजो नित्य-श्शाश्वतो-ऽय-म्पुराणो न हन्यते हन्यमाने शरीरे ॥ ॥18॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्‌।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ॥19॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्‌।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ ॥20॥

आसीनो दूरं-व्रँजति शयानो याति सर्वतः।
कस्त-म्मदामद-न्देव-म्मदन्यो ज्ञातुमर्​हति ॥ ॥21॥

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्‌।
महान्तं-विँभुमात्मान-म्मत्वा धीरो न शोचति ॥ ॥22॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ ॥23॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्‌ ॥ ॥24॥

यस्य ब्रह्म च क्षत्र-ञ्च उभे भवत ओदनः।
मृत्युर्यस्योपसेचन-ङ्क इत्था वेद यत्र सः ॥ ॥25॥




Browse Related Categories: