| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
कठोपनिषद् - अध्याय 1, वल्ली 2 अध्याय 1 अन्यच्छ्रेयो-ऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः। श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः। स त्व-म्प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतो-ऽत्यस्राक्षीः। दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। अविद्यायामन्तरे वर्तमाना-स्स्वय-न्धीराः पण्डितम्मन्यमानाः। न साम्परायः प्रतिभाति बाल-म्प्रमाद्यन्तं-विँत्तमोहेन मूढम्। श्रवणायापि बहुभिर्यो न लभ्य-श्शृण्वन्तो-ऽपि बहवो य-न्न विद्युः। न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः। नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ। जानाम्यहं शेवधिरित्यनित्य-न्न ह्यध्रुवैः प्राप्यते हि ध्रुव-न्तत्। कामस्याप्ति-ञ्जगतः प्रतिष्ठा-ङ्क्रतोरानन्त्यमभयस्य पारम्। त-न्दुर्दर्श-ङ्गूढमनुप्रविष्ट-ङ्गुहाहित-ङ्गह्वरेष्ठ-म्पुराणम्। एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य। अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। एतद्ध्येवाक्षर-म्ब्रह्म एतद्ध्येवाक्षर-म्परम्। एतदालम्बनं श्रेष्ठमेतदालम्बन-म्परम्। न जायते म्रियते वा विपश्चिन्नाय-ङ्कुतश्चिन्न बभूव कश्चित्। हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्। आसीनो दूरं-व्रँजति शयानो याति सर्वतः। अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्। नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। यस्य ब्रह्म च क्षत्र-ञ्च उभे भवत ओदनः।
|