| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
कठोपनिषद् - अध्याय 1, वल्ली 1 अध्याय 1 ॐ उशन् ह वै वाजश्रवस-स्सर्ववेदस-न्ददौ। तं ह कुमारं सन्त-न्दक्षिणासु नीयमानासु श्रद्धा-ऽऽविवेश। सो-ऽमन्यत ॥ ॥2॥ पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः। स होवाच पितर-न्तत कस्मै मा-न्दास्यसीति। बहूनामेमि प्रथमो बहूनामेमि मध्यमः। अनुपश्य यथा पूर्वे प्रतिपश्य तथा-ऽपरे। वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्। आशाप्रतीक्षे सङ्गतं सूनृता-ञ्चेष्टापूर्वे पुत्रपशूंश्च सर्वान्। तिस्रो रात्रीर्यदवात्सीर्गृहे मे-ऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः। शान्तसङ्कल्प-स्सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो। यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः। स्वर्गे लोके न भय-ङ्किञ्चनास्ति न तत्र त्व-न्न जरया बिभेति। स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्। प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्नि-न्नचिकेतः प्रजानन्। लोकादिमग्नि-न्तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा। तमब्रवीत्प्रीयमाणो महात्मा वर-न्तवेहाद्य ददामि भूयः। त्रिणाचिकेतस्त्रिभिरेत्य सन्धि-न्त्रिकर्मकृत्तरति जन्ममृत्यू। त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं-विँद्वांश्चिनुते नाचिकेतम्। एष ते-ऽग्निर्नचिकेत-स्स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण। येय-म्प्रेते विचिकित्सा मनुष्ये-ऽस्तीत्येके नायमस्तीति चैके। देवैरत्रापि विचिकित्सित-म्पुरा न हि सुविज्ञेयमणुरेष धर्मः। देवैरत्रापि विचिकित्सित-ङ्किल त्व-ञ्च मृत्यो यन्न सुज्ञेयमात्थ। शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्। एतत्तुल्यं-यँदि मन्यसे वरं-वृँणीष्व वित्त-ञ्चिरजीविका-ञ्च। ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व। श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणा-ञ्जरयन्ति तेजः। न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा। अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधस्स्थः प्रजानन्। यस्मिन्निदं-विँचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्।
|