View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

धाती पंचकम्

पादुके यतिराजस्य कथयंति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥

पाषंडद्रुमषंडदावदहनश्चार्वाकशैलाशनिः
बौद्धध्वांतनिरासवासरपतिर्जैनेभकंठीरवः ।
मायावादि भुजंगभंगगरुडस्त्रैविद्य चूडामणिः
श्रीरंगेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ 1 ॥

पाषंड षंडगिरिखंडनवज्रदंडाः
प्रच्छन्नबौद्धमकरालयमंथदंडाः ।
वेदांतसारसुखदर्शनदीपदंडाः
रामानुजस्य विलसंतिमुनेस्त्रिदंडाः ॥ 2 ॥

चारित्रोद्धारदंडं चतुरनयपथालंक्रियाकेतुदंडं
सद्विद्यादीपदंडं सकलकलिकथासंहृतेः कालदंडम् ।
त्रय्यंतालंबदंडं त्रिभुवनविजयच्छत्रसौवर्णदंडम्
धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदंडं त्रिदंडम् ॥ 3 ॥

त्रय्या मांगल्यसूत्रं त्रिथायुगपयुग रोहणालंबसूत्रं
सद्विद्यादीपसूत्रं सगुणनयविदां संबदांहारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ 4 ॥

पाषंडसागरमहाबडबामुखाग्निः
श्रीरंगराजचरणांबुजमूलदासः ।
श्रीविष्णुलोकमणि मंडपमार्गदायी
रामानुजो विजयते यतिराजराजः ॥ 5 ॥




Browse Related Categories: