View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

कुबेर स्तोत्रम्

कुबेरो धनद श्रीदः राजराजो धनेश्वरः ।
धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ 1 ॥

दाक्षिण्यो धर्मनिरतः दयावंतो धृढव्रतः ।
दिव्य लक्षण संपन्नो दीनार्ति जनरक्षकः ॥ 2 ॥

धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः ।
दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ 3 ॥

निधीश्वरो निरालंबो निधीनां परिपालकः ।
नियंता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ 4 ॥

नवनाग समाराध्यो नवसंख्या प्रवर्तकः ।
मान्यश्चैत्ररथाधीशः महागुणगणान्वितः ॥ 5 ॥

याज्ञिको यजनासक्तः यज्ञभुग्यज्ञरक्षकः ।
राजचंद्रो रमाधीशो रंजको राजपूजितः ॥ 6 ॥

विचित्रवस्त्रवेषाढ्यः वियद्गमन मानसः ।
विजयो विमलो वंद्यो वंदारु जनवत्सलः ॥ 7 ॥

विरूपाक्ष प्रियतमो विरागी विश्वतोमुखः ।
सर्वव्याप्तो सदानंदः सर्वशक्ति समन्वितः ॥ 8 ॥

सामदानरतः सौम्यः सर्वबाधानिवारकः ।
सुप्रीतः सुलभः सोमो सर्वकार्यधुरंधरः ॥ 9 ॥

सामगानप्रियः साक्षाद्विभव श्री विराजितः ।
अश्ववाहन संप्रीतो अखिलांड प्रवर्तकः ॥ 10 ॥

अव्ययोर्चन संप्रीतः अमृतास्वादन प्रियः ।
अलकापुरसंवासी अहंकारविवर्जितः ॥ 11 ॥

उदारबुद्धिरुद्दामवैभवो नरवाहनः ।
किन्नरेशो वैश्रवणः कालचक्रप्रवर्तकः ॥ 12 ॥

अष्टलक्ष्म्या समायुक्तः अव्यक्तोऽमलविग्रहः ।
लोकाराध्यो लोकपालो लोकवंद्यो सुलक्षणः ॥ 13 ॥

सुलभः सुभगः शुद्धो शंकराराधनप्रियः ।
शांतः शुद्धगुणोपेतः शाश्वतः शुद्धविग्रहः ॥ 14 ॥

सर्वागमज्ञो सुमतिः सर्वदेवगणार्चकः ।
शंखहस्तधरः श्रीमान् परं ज्योतिः परात्परः ॥ 15 ॥

शमादिगुणसंपन्नः शरण्यो दीनवत्सलः ।
परोपकारी पापघ्नः तरुणादित्यसन्निभः ॥ 16 ॥

दांतः सर्वगुणोपेतः सुरेंद्रसमवैभवः ।
विश्वख्यातो वीतभयः अनंतानंतसौख्यदः ॥ 17 ॥

प्रातः काले पठेत् स्तोत्रं शुचिर्भूत्वा दिने दिने ।
तेन प्राप्नोति पुरुषः श्रियं देवेंद्रसन्निभम् ॥ 18 ॥

इति श्री कुबेर स्तोत्रम् ॥




Browse Related Categories: