View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

कुबेर स्तोत्रम्

कुबेरो धनद श्रीदः राजराजो धनेश्वरः ।
धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ 1 ॥

दाक्षिण्यो धर्मनिरतः दयावन्तो धृढव्रतः ।
दिव्य लक्षण सम्पन्नो दीनार्ति जनरक्षकः ॥ 2 ॥

धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः ।
दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ 3 ॥

निधीश्वरो निरालम्बो निधीनां परिपालकः ।
नियन्ता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ 4 ॥

नवनाग समाराध्यो नवसङ्ख्या प्रवर्तकः ।
मान्यश्चैत्ररथाधीशः महागुणगणान्वितः ॥ 5 ॥

याज्ञिको यजनासक्तः यज्ञभुग्यज्ञरक्षकः ।
राजचन्द्रो रमाधीशो रञ्जको राजपूजितः ॥ 6 ॥

विचित्रवस्त्रवेषाढ्यः वियद्गमन मानसः ।
विजयो विमलो वन्द्यो वन्दारु जनवत्सलः ॥ 7 ॥

विरूपाक्ष प्रियतमो विरागी विश्वतोमुखः ।
सर्वव्याप्तो सदानन्दः सर्वशक्ति समन्वितः ॥ 8 ॥

सामदानरतः सौम्यः सर्वबाधानिवारकः ।
सुप्रीतः सुलभः सोमो सर्वकार्यधुरन्धरः ॥ 9 ॥

सामगानप्रियः साक्षाद्विभव श्री विराजितः ।
अश्ववाहन सम्प्रीतो अखिलाण्ड प्रवर्तकः ॥ 10 ॥

अव्ययोर्चन सम्प्रीतः अमृतास्वादन प्रियः ।
अलकापुरसंवासी अहङ्कारविवर्जितः ॥ 11 ॥

उदारबुद्धिरुद्दामवैभवो नरवाहनः ।
किन्नरेशो वैश्रवणः कालचक्रप्रवर्तकः ॥ 12 ॥

अष्टलक्ष्म्या समायुक्तः अव्यक्तोऽमलविग्रहः ।
लोकाराध्यो लोकपालो लोकवन्द्यो सुलक्षणः ॥ 13 ॥

सुलभः सुभगः शुद्धो शङ्कराराधनप्रियः ।
शान्तः शुद्धगुणोपेतः शाश्वतः शुद्धविग्रहः ॥ 14 ॥

सर्वागमज्ञो सुमतिः सर्वदेवगणार्चकः ।
शङ्खहस्तधरः श्रीमान् परं ज्योतिः परात्परः ॥ 15 ॥

शमादिगुणसम्पन्नः शरण्यो दीनवत्सलः ।
परोपकारी पापघ्नः तरुणादित्यसन्निभः ॥ 16 ॥

दान्तः सर्वगुणोपेतः सुरेन्द्रसमवैभवः ।
विश्वख्यातो वीतभयः अनन्तानन्तसौख्यदः ॥ 17 ॥

प्रातः काले पठेत् स्तोत्रं शुचिर्भूत्वा दिने दिने ।
तेन प्राप्नोति पुरुषः श्रियं देवेन्द्रसन्निभम् ॥ 18 ॥

इति श्री कुबेर स्तोत्रम् ॥




Browse Related Categories: