View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kubera Stotram

kubērō dhanada śrīdaḥ rājarājō dhanēśvaraḥ ।
dhanalakṣmīpriyatamō dhanāḍhyō dhanikapriyaḥ ॥ 1 ॥

dākṣiṇyō dharmanirataḥ dayāvantō dhṛḍhavrataḥ ।
divya lakṣaṇa sampannō dīnārti janarakṣakaḥ ॥ 2 ॥

dhānyalakṣmī samārādhyō dhairyalakṣmī virājitaḥ ।
dayārūpō dharmabuddhiḥ dharma saṃrakṣaṇōtsakaḥ ॥ 3 ॥

nidhīśvarō nirālambō nidhīnāṃ paripālakaḥ ।
niyantā nirguṇākāraḥ niṣkāmō nirupadravaḥ ॥ 4 ॥

navanāga samārādhyō navasaṅkhyā pravartakaḥ ।
mānyaśchaitrarathādhīśaḥ mahāguṇagaṇānvitaḥ ॥ 5 ॥

yājñikō yajanāsaktaḥ yajñabhugyajñarakṣakaḥ ।
rājachandrō ramādhīśō rañjakō rājapūjitaḥ ॥ 6 ॥

vichitravastravēṣāḍhyaḥ viyadgamana mānasaḥ ।
vijayō vimalō vandyō vandāru janavatsalaḥ ॥ 7 ॥

virūpākṣa priyatamō virāgī viśvatōmukhaḥ ।
sarvavyāptō sadānandaḥ sarvaśakti samanvitaḥ ॥ 8 ॥

sāmadānarataḥ saumyaḥ sarvabādhānivārakaḥ ।
suprītaḥ sulabhaḥ sōmō sarvakāryadhurandharaḥ ॥ 9 ॥

sāmagānapriyaḥ sākṣādvibhava śrī virājitaḥ ।
aśvavāhana samprītō akhilāṇḍa pravartakaḥ ॥ 10 ॥

avyayōrchana samprītaḥ amṛtāsvādana priyaḥ ।
alakāpurasaṃvāsī ahaṅkāravivarjitaḥ ॥ 11 ॥

udārabuddhiruddāmavaibhavō naravāhanaḥ ।
kinnarēśō vaiśravaṇaḥ kālachakrapravartakaḥ ॥ 12 ॥

aṣṭalakṣmyā samāyuktaḥ avyaktō'malavigrahaḥ ।
lōkārādhyō lōkapālō lōkavandyō sulakṣaṇaḥ ॥ 13 ॥

sulabhaḥ subhagaḥ śuddhō śaṅkarārādhanapriyaḥ ।
śāntaḥ śuddhaguṇōpētaḥ śāśvataḥ śuddhavigrahaḥ ॥ 14 ॥

sarvāgamajñō sumatiḥ sarvadēvagaṇārchakaḥ ।
śaṅkhahastadharaḥ śrīmān paraṃ jyōtiḥ parātparaḥ ॥ 15 ॥

śamādiguṇasampannaḥ śaraṇyō dīnavatsalaḥ ।
parōpakārī pāpaghnaḥ taruṇādityasannibhaḥ ॥ 16 ॥

dāntaḥ sarvaguṇōpētaḥ surēndrasamavaibhavaḥ ।
viśvakhyātō vītabhayaḥ anantānantasaukhyadaḥ ॥ 17 ॥

prātaḥ kālē paṭhēt stōtraṃ śuchirbhūtvā dinē dinē ।
tēna prāpnōti puruṣaḥ śriyaṃ dēvēndrasannibham ॥ 18 ॥

iti śrī kubēra stōtram ॥




Browse Related Categories: