| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
Kubera Stotram kubērō dhanada śrīdaḥ rājarājō dhanēśvaraḥ । dākṣiṇyō dharmanirataḥ dayāvantō dhṛḍhavrataḥ । dhānyalakṣmī samārādhyō dhairyalakṣmī virājitaḥ । nidhīśvarō nirālambō nidhīnāṃ paripālakaḥ । navanāga samārādhyō navasaṅkhyā pravartakaḥ । yājñikō yajanāsaktaḥ yajñabhugyajñarakṣakaḥ । vichitravastravēṣāḍhyaḥ viyadgamana mānasaḥ । virūpākṣa priyatamō virāgī viśvatōmukhaḥ । sāmadānarataḥ saumyaḥ sarvabādhānivārakaḥ । sāmagānapriyaḥ sākṣādvibhava śrī virājitaḥ । avyayōrchana samprītaḥ amṛtāsvādana priyaḥ । udārabuddhiruddāmavaibhavō naravāhanaḥ । aṣṭalakṣmyā samāyuktaḥ avyaktō'malavigrahaḥ । sulabhaḥ subhagaḥ śuddhō śaṅkarārādhanapriyaḥ । sarvāgamajñō sumatiḥ sarvadēvagaṇārchakaḥ । śamādiguṇasampannaḥ śaraṇyō dīnavatsalaḥ । dāntaḥ sarvaguṇōpētaḥ surēndrasamavaibhavaḥ । prātaḥ kālē paṭhēt stōtraṃ śuchirbhūtvā dinē dinē । iti śrī kubēra stōtram ॥ |