śrīdēvyuvācha
kailāsavāsin bhagavan prāṇēśvara kṛpānidhē ।
bhaktavatsala bhairavyā nāmnāmaṣṭōttaraṃ śatam ॥ 1 ॥
na śrutaṃ dēvadēvēśa vada māṃ dīnavatsala ।
śrīśiva uvācha
śṛṇu priyē mahāgōpyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 2 ॥
bhairavyāśśubhadaṃ sēvyaṃ sarvasampatpradāyakam ।
yasyānuṣṭhānamātrēṇa kiṃ na siddhyati bhūtalē ॥ 3 ॥
ōṃ bhairavī bhairavārādhyā bhūtidā bhūtabhāvanā ।
āryā brāhmī kāmadhēnussarvasampatpradāyinī ॥ 4 ॥
trailōkyavanditā dēvī mahiṣāsuramardinī ।
mōhaghnī mālatī mālā mahāpātakanāśinī ॥ 5 ॥
krōdhinī krōdhanilayā krōdharaktēkṣaṇā kuhūḥ ।
tripurā tripurādhārā trinētrā bhīmabhairavī ॥ 6 ॥
dēvakī dēvamātā cha dēvaduṣṭavināśinī ।
dāmōdarapriyā dīrghā durgā durgatināśinī ॥ 7 ॥
lambōdarī lambakarṇā pralambitapayōdharā ।
pratyaṅgirā pratipadā praṇataklēśanāśinī ॥ 8 ॥
prabhāvatī guṇavatī gaṇamātā guhēśvarī ।
kṣīrābdhitanayā kṣēmyā jagattrāṇavidhāyinī ॥ 9 ॥
mahāmārī mahāmōhā mahākrōdhā mahānadī ।
mahāpātakasaṃhartrī mahāmōhapradāyinī ॥ 10 ॥
vikarāḻā mahākālā kālarūpā kaḻāvatī ।
kapālakhaṭvāṅgadharā khaḍgakharparadhāriṇī ॥ 11 ॥
kumārī kuṅkumaprītā kuṅkumāruṇarañjitā ।
kaumōdakī kumudinī kīrtyā kīrtipradāyinī ॥ 12 ॥
navīnā nīradā nityā nandikēśvarapālinī ।
ghargharā ghargharārāvā ghōrā ghōrasvarūpiṇī ॥ 13 ॥
kalighnī kalidharmaghnī kalikautukanāśinī ।
kiśōrī kēśavaprītā klēśasaṅghanivāriṇī ॥ 14 ॥
mahōnmattā mahāmattā mahāvidyā mahīmayī ।
mahāyajñā mahāvāṇī mahāmandaradhāriṇī ॥ 15 ॥
mōkṣadā mōhadā mōhā bhuktimuktipradāyinī ।
aṭṭāṭṭahāsaniratā kvaṇannūpuradhāriṇī ॥ 16 ॥
dīrghadaṃṣṭrā dīrghamukhī dīrghaghōṇā cha dīrghikā ।
danujāntakarī duṣṭā duḥkhadāridryabhañjinī ॥ 17 ॥
durāchārā cha dōṣaghnī damapatnī dayāparā ।
manōbhavā manumayī manuvaṃśapravardhinī ॥ 18 ॥
śyāmā śyāmatanuśśōbhā saumyā śambhuvilāsinī ।
iti tē kathitaṃ divyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 19 ॥
bhairavyā dēvadēvēśyāstava prītyai surēśvari ।
aprakāśyamidaṃ gōpyaṃ paṭhanīyaṃ prayatnataḥ ॥ 20 ॥
dēvīṃ dhyātvā surāṃ pītvā makāraiḥ pañchakaiḥ priyē ।
pūjayētsatataṃ bhaktyā paṭhēt stōtramidaṃ śubham ॥ 21 ॥
ṣaṇmāsābhyantarē sō'pi gaṇanāthasamō bhavēt ।
kimatra bahunōktēna tvadagrē prāṇavallabhē ॥ 22 ॥
sarvaṃ jānāsi sarvajñē punarmāṃ paripṛchChasi ।
na dēyaṃ paraśiṣyēbhyō nindakēbhyō viśēṣataḥ ॥ 23 ॥
iti śrītripurabhairavī aṣṭōttaraśatanāmastōtram ।