View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Tripura Bhairavi Ashtottara Satanama Stotram

śrīdēvyuvācha
kailāsavāsin bhagavan prāṇēśvara kṛpānidhē ।
bhaktavatsala bhairavyā nāmnāmaṣṭōttaraṃ śatam ॥ 1 ॥

na śrutaṃ dēvadēvēśa vada māṃ dīnavatsala ।

śrīśiva uvācha
śṛṇu priyē mahāgōpyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 2 ॥

bhairavyāśśubhadaṃ sēvyaṃ sarvasampatpradāyakam ।
yasyānuṣṭhānamātrēṇa kiṃ na siddhyati bhūtalē ॥ 3 ॥

ōṃ bhairavī bhairavārādhyā bhūtidā bhūtabhāvanā ।
āryā brāhmī kāmadhēnussarvasampatpradāyinī ॥ 4 ॥

trailōkyavanditā dēvī mahiṣāsuramardinī ।
mōhaghnī mālatī mālā mahāpātakanāśinī ॥ 5 ॥

krōdhinī krōdhanilayā krōdharaktēkṣaṇā kuhūḥ ।
tripurā tripurādhārā trinētrā bhīmabhairavī ॥ 6 ॥

dēvakī dēvamātā cha dēvaduṣṭavināśinī ।
dāmōdarapriyā dīrghā durgā durgatināśinī ॥ 7 ॥

lambōdarī lambakarṇā pralambitapayōdharā ।
pratyaṅgirā pratipadā praṇataklēśanāśinī ॥ 8 ॥

prabhāvatī guṇavatī gaṇamātā guhēśvarī ।
kṣīrābdhitanayā kṣēmyā jagattrāṇavidhāyinī ॥ 9 ॥

mahāmārī mahāmōhā mahākrōdhā mahānadī ।
mahāpātakasaṃhartrī mahāmōhapradāyinī ॥ 10 ॥

vikarāḻā mahākālā kālarūpā kaḻāvatī ।
kapālakhaṭvāṅgadharā khaḍgakharparadhāriṇī ॥ 11 ॥

kumārī kuṅkumaprītā kuṅkumāruṇarañjitā ।
kaumōdakī kumudinī kīrtyā kīrtipradāyinī ॥ 12 ॥

navīnā nīradā nityā nandikēśvarapālinī ।
ghargharā ghargharārāvā ghōrā ghōrasvarūpiṇī ॥ 13 ॥

kalighnī kalidharmaghnī kalikautukanāśinī ।
kiśōrī kēśavaprītā klēśasaṅghanivāriṇī ॥ 14 ॥

mahōnmattā mahāmattā mahāvidyā mahīmayī ।
mahāyajñā mahāvāṇī mahāmandaradhāriṇī ॥ 15 ॥

mōkṣadā mōhadā mōhā bhuktimuktipradāyinī ।
aṭṭāṭṭahāsaniratā kvaṇannūpuradhāriṇī ॥ 16 ॥

dīrghadaṃṣṭrā dīrghamukhī dīrghaghōṇā cha dīrghikā ।
danujāntakarī duṣṭā duḥkhadāridryabhañjinī ॥ 17 ॥

durāchārā cha dōṣaghnī damapatnī dayāparā ।
manōbhavā manumayī manuvaṃśapravardhinī ॥ 18 ॥

śyāmā śyāmatanuśśōbhā saumyā śambhuvilāsinī ।
iti tē kathitaṃ divyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 19 ॥

bhairavyā dēvadēvēśyāstava prītyai surēśvari ।
aprakāśyamidaṃ gōpyaṃ paṭhanīyaṃ prayatnataḥ ॥ 20 ॥

dēvīṃ dhyātvā surāṃ pītvā makāraiḥ pañchakaiḥ priyē ।
pūjayētsatataṃ bhaktyā paṭhēt stōtramidaṃ śubham ॥ 21 ॥

ṣaṇmāsābhyantarē sō'pi gaṇanāthasamō bhavēt ।
kimatra bahunōktēna tvadagrē prāṇavallabhē ॥ 22 ॥

sarvaṃ jānāsi sarvajñē punarmāṃ paripṛchChasi ।
na dēyaṃ paraśiṣyēbhyō nindakēbhyō viśēṣataḥ ॥ 23 ॥

iti śrītripurabhairavī aṣṭōttaraśatanāmastōtram ।




Browse Related Categories: