View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Hanuman Ashtottara Sata Naama Stotram

aaMjanEyO mahaaveerO hanumaanmaarutaatmajaH ।
tatvajjhNaanapradaH seetaadEveemudraapradaayakaH ॥ 1 ॥

ashOkavanikaacChEttaa sarvamaayaavibhaMjanaH ।
sarvabaMdhavimOktaa ca rakshhOvidhvaMsakaarakaH ॥ 2 ॥

paravidyaapareehaaraH parashauryavinaashanaH ।
paramaMtraniraakartaa parayaMtraprabhEdakaH ॥ 3 ॥

sarvagrahavinaashee ca bheemasEnasahaayakRRit ।
sarvaduHkhaharaH sarvalOkacaaree manOjavaH ॥ 4 ॥

paarijaatadrumoolasthaH sarvamaMtrasvaroopavaan ।
sarvataMtrasvaroopee ca sarvayaMtraatmakastathaa ॥ 5 ॥

kapeeshvarO mahaakaayaH sarvarOgaharaH prabhuH ।
balasiddhikaraH sarvavidyaasaMpatpradaayakaH ॥ 6 ॥

kapisEnaanaayakashca bhavishhyaccaturaananaH ।
kumaarabrahmacaaree ca ratnakuMDaladeeptimaan ॥ 7 ॥

saMcaladvaalasannaddhalaMbamaanashikhOjjvalaH ।
gaMdharvavidyaatattvajjhNO mahaabalaparaakramaH ॥ 8 ॥

kaaraagRRihavimOktaa ca shRRiMkhalaabaMdhamOcakaH ।
saagarOttaarakaH praajjhNO raamadootaH prataapavaan ॥ 9 ॥

vaanaraH kEsarisutaH seetaashOkanivaarakaH ।
aMjanaagarbhasaMbhootO baalaarkasadRRishaananaH ॥ 10 ॥

vibheeshhaNapriyakarO dashagreevakulaaMtakaH ।
lakshhmaNapraaNadaataa ca vajrakaayO mahaadyutiH ॥ 11 ॥

ciraMjeevee raamabhaktO daityakaaryavighaatakaH ।
akshhahaMtaa kaaMcanaabhaH paMcavaktrO mahaatapaaH ॥ 12 ॥

laMkiNeebhaMjanaH shreemaan siMhikaapraaNabhaMjanaH ।
gaMdhamaadanashailasthO laMkaapuravidaahakaH ॥ 13 ॥

sugreevasacivO dheeraH shoorO daityakulaaMtakaH ।
suraarcitO mahaatEjaa raamacooDaamaNipradaH ॥ 14 ॥

kaamaroopee piMgalaakshhO vaardhimainaakapoojitaH ।
kabaleekRRitamaartaaMDamaMDalO vijitEMdiryaH ॥ 15 ॥

raamasugreevasaMdhaataa mahiraavaNamardanaH ।
sphaTikaabhO vaagadheeshO navavyaakRRitipaMDitaH ॥ 16 ॥

caturbaahurdeenabaMdhurmahaatmaa bhaktavatsalaH ।
saMjeevananagaahartaa shucirvaagmee dRRiDhavrataH ॥ 17 ॥

kaalanEmipramathanO harimarkaTamarkaTaH ।
daaMtaH shaaMtaH prasannaatmaa shatakaMThamadaapahRRit ॥ 18 ॥

yOgee raamakathaalOlaH seetaanvEshhaNapaMDitaH ।
vajradaMshhTrO vajranakhO rudraveeryasamudbhavaH ॥ 19 ॥

iMdrajitprahitaamOghabrahmaastravinivaarakaH ।
paarthadhvajaagrasaMvaasee sharapaMjarabhEdakaH ॥ 20 ॥

dashabaahurlOrkapoojyO jaaMbavatpreetivardhanaH ।
seetaasamEtashreeraamapaadasEvaadhuraMdharaH ॥ 21 ॥

ityEvaM shreehanumatO naamnaamashhTOttaraM shatam ।
yaH paThEcChRRiNuyaannityaM sarvaankaamaanavaapnuyaat ॥ 22 ॥







Browse Related Categories: