| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Hanuman Ashtottara Sata Naama Stotram aaMjanEyO mahaaveerO hanumaanmaarutaatmajaH । ashOkavanikaacChEttaa sarvamaayaavibhaMjanaH । paravidyaapareehaaraH parashauryavinaashanaH । sarvagrahavinaashee ca bheemasEnasahaayakRRit । paarijaatadrumoolasthaH sarvamaMtrasvaroopavaan । kapeeshvarO mahaakaayaH sarvarOgaharaH prabhuH । kapisEnaanaayakashca bhavishhyaccaturaananaH । saMcaladvaalasannaddhalaMbamaanashikhOjjvalaH । kaaraagRRihavimOktaa ca shRRiMkhalaabaMdhamOcakaH । vaanaraH kEsarisutaH seetaashOkanivaarakaH । vibheeshhaNapriyakarO dashagreevakulaaMtakaH । ciraMjeevee raamabhaktO daityakaaryavighaatakaH । laMkiNeebhaMjanaH shreemaan siMhikaapraaNabhaMjanaH । sugreevasacivO dheeraH shoorO daityakulaaMtakaH । kaamaroopee piMgalaakshhO vaardhimainaakapoojitaH । raamasugreevasaMdhaataa mahiraavaNamardanaH । caturbaahurdeenabaMdhurmahaatmaa bhaktavatsalaH । kaalanEmipramathanO harimarkaTamarkaTaH । yOgee raamakathaalOlaH seetaanvEshhaNapaMDitaH । iMdrajitprahitaamOghabrahmaastravinivaarakaH । dashabaahurlOrkapoojyO jaaMbavatpreetivardhanaH । ityEvaM shreehanumatO naamnaamashhTOttaraM shatam ।
|