View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sree Lakshmi Ashtottara Satanaama Stotram

dEvyuvaacha
dEvadEva! mahaadEva! trikaalajjhNa! mahEshvara!
karuNaakara dEvEsha! bhaktaanugrahakaaraka! ॥
ashhTOttara shataM lakshhmyaaH shrOtumichChaami tattvataH ॥

eeshvara uvaacha
dEvi! saadhu mahaabhaagE mahaabhaagya pradaayakam ।
sarvaishvaryakaraM puNyaM sarvapaapa praNaashanam ॥
sarvadaaridrya shamanaM shravaNaadbhukti muktidam ।
raajavashyakaraM divyaM guhyaad-guhyataraM param ॥
durlabhaM sarvadEvaanaaM chatushhshhashhTi kalaaspadam ।
padmaadeenaaM varaaMtaanaaM nidheenaaM nityadaayakam ॥
samasta dEva saMsEvyaM aNimaadyashhTa siddhidam ।
kimatra bahunOktEna dEvee pratyakshhadaayakam ॥
tava preetyaadya vakshhyaami samaahitamanaashshRRiNu ।
ashhTOttara shatasyaasya mahaalakshhmistu dEvataa ॥
kleeM beeja padamityuktaM shaktistu bhuvanEshvaree ।
aMganyaasaH karanyaasaH sa ityaadi prakeertitaH ॥

dhyaanaM
vaMdE padmakaraaM prasannavadanaaM saubhaagyadaaM bhaagyadaaM
hastaabhyaamabhayapradaaM maNigaNaiH naanaavidhaiH bhooshhitaam ।
bhaktaabheeshhTa phalapradaaM harihara brahmaadhibhissEvitaaM
paarshvE paMkaja shaMkhapadma nidhibhiH yuktaaM sadaa shaktibhiH ॥

sarasija nayanE sarOjahastE dhavala taraaMshuka gaMdhamaalya shObhE ।
bhagavati harivallabhE manOjjhNE tribhuvana bhootikari praseedamahyam ॥

OM
prakRRitiM vikRRitiM vidyaaM sarvabhoota-hitapradaam ।
shraddhaaM vibhootiM surabhiM namaami paramaatmikaam ॥ 1 ॥

vaachaM padmaalayaaM padmaaM shuchiM svaahaaM svadhaaM sudhaam ।
dhanyaaM hiraNyayeeM lakshhmeeM nityapushhTaaM vibhaavareem ॥ 2 ॥

aditiM cha ditiM deeptaaM vasudhaaM vasudhaariNeem ।
namaami kamalaaM kaaMtaaM kaamyaaM kshheerOdasaMbhavaam ॥ 3 ॥

anugrahapradaaM buddhi-managhaaM harivallabhaam ।
ashOkaa-mamRRitaaM deeptaaM lOkashOkavinaashineem ॥ 4 ॥

namaami dharmanilayaaM karuNaaM lOkamaataram ।
padmapriyaaM padmahastaaM padmaakshheeM padmasuMdareem ॥ 5 ॥

padmOdbhavaaM padmamukheeM padmanaabhapriyaaM ramaam ।
padmamaalaadharaaM dEveeM padmineeM padmagaMdhineem ॥ 6 ॥

puNyagaMdhaaM suprasannaaM prasaadaabhimukheeM prabhaam ।
namaami chaMdravadanaaM chaMdraaM chaMdrasahOdareem ॥ 7 ॥

chaturbhujaaM chaMdraroopaa-miMdiraa-miMdusheetalaam ।
aahlaada jananeeM pushhTiM shivaaM shivakareeM sateem ॥ 8 ॥

vimalaaM vishvajananeeM tushhTiM daaridryanaashineem ।
preetipushhkariNeeM shaaMtaaM shuklamaalyaaMbaraaM shriyam ॥ 9 ॥

bhaaskareeM bilvanilayaaM varaarOhaaM yashasvineem ।
vasuMdharaa mudaaraaMgaaM hariNeeM hEmamaalineem ॥ 10 ॥

dhanadhaanyakareeM siddhiM sadaasaumyaaM shubhapradaam ।
nRRipavEshmagataaM naMdaaM varalakshhmeeM vasupradaam ॥ 11 ॥

shubhaaM hiraNyapraakaaraaM samudratanayaaM jayaam ।
namaami maMgalaaM dEveeM vishhNuvakshhaHsthalasthitaam ॥ 12 ॥

vishhNupatneeM, prasannaakshheeM naaraayaNasamaashritaam ।
daaridryadhvaMsineeM dEveeM sarvOpadravavaariNeem ॥ 13 ॥

navadurgaaM mahaakaaleeM brahmavishhNushivaatmikaam ।
trikaalajjhNaanasaMpannaaM namaami bhuvanEshvareem ॥ 14 ॥

lakshhmeeM kshheerasamudraraaja tanayaaM shreeraMgadhaamEshvareem ।
daaseebhoota samastadEva vanitaaM lOkaika deepaaMkuraam ॥
shreemanmaMda kaTaakshha labdha vibhavad-brahmEMdra gaMgaadharaam ।
tvaaM trailOkya kuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam ॥ 15 ॥

maatarnamaami! kamalE! kamalaayataakshhi!
shree vishhNu hRRit-kamalavaasini! vishvamaataH!
kshheerOdajE kamala kOmala garbhagauri!
lakshhmee! praseeda satataM samataaM sharaNyE ॥ 16 ॥

trikaalaM yO japEt vidvaan shhaNmaasaM vijitEMdriyaH ।
daaridrya dhvaMsanaM kRRitvaa sarvamaapnOt-yayatnataH ।
dEveenaama sahasrEshhu puNyamashhTOttaraM shatam ।
yEna shriya mavaapnOti kOTijanma daridrataH ॥ 17 ॥

bhRRiguvaarE shataM dheemaan paThEt vatsaramaatrakam ।
ashhTaishvarya mavaapnOti kubEra iva bhootalE ॥
daaridrya mOchanaM naama stOtramaMbaaparaM shatam ।
yEna shriya mavaapnOti kOTijanma daridrataH ॥ 18 ॥

bhuktvaatu vipulaan bhOgaan aMtE saayujyamaapnuyaat ।
praataHkaalE paThEnnityaM sarva duHkhOpa shaaMtayE ।
paThaMtu chiMtayEddEveeM sarvaabharaNa bhooshhitaam ॥ 19 ॥

iti shree lakshhmyashhTOttarashatanaamastOtraM saMpoorNaM







Browse Related Categories: