dEvyuvaacha
dEvadEva! mahaadEva! trikaalajjhNa! mahEshvara!
karuNaakara dEvEsha! bhaktaanugrahakaaraka! ॥
ashhTOttara shataM lakshhmyaaH shrOtumichChaami tattvataH ॥
eeshvara uvaacha
dEvi! saadhu mahaabhaagE mahaabhaagya pradaayakam ।
sarvaishvaryakaraM puNyaM sarvapaapa praNaashanam ॥
sarvadaaridrya shamanaM shravaNaadbhukti muktidam ।
raajavashyakaraM divyaM guhyaad-guhyataraM param ॥
durlabhaM sarvadEvaanaaM chatushhshhashhTi kalaaspadam ।
padmaadeenaaM varaaMtaanaaM nidheenaaM nityadaayakam ॥
samasta dEva saMsEvyaM aNimaadyashhTa siddhidam ।
kimatra bahunOktEna dEvee pratyakshhadaayakam ॥
tava preetyaadya vakshhyaami samaahitamanaashshRRiNu ।
ashhTOttara shatasyaasya mahaalakshhmistu dEvataa ॥
kleeM beeja padamityuktaM shaktistu bhuvanEshvaree ।
aMganyaasaH karanyaasaH sa ityaadi prakeertitaH ॥
dhyaanaM
vaMdE padmakaraaM prasannavadanaaM saubhaagyadaaM bhaagyadaaM
hastaabhyaamabhayapradaaM maNigaNaiH naanaavidhaiH bhooshhitaam ।
bhaktaabheeshhTa phalapradaaM harihara brahmaadhibhissEvitaaM
paarshvE paMkaja shaMkhapadma nidhibhiH yuktaaM sadaa shaktibhiH ॥
sarasija nayanE sarOjahastE dhavala taraaMshuka gaMdhamaalya shObhE ।
bhagavati harivallabhE manOjjhNE tribhuvana bhootikari praseedamahyam ॥
OM
prakRRitiM vikRRitiM vidyaaM sarvabhoota-hitapradaam ।
shraddhaaM vibhootiM surabhiM namaami paramaatmikaam ॥ 1 ॥
vaachaM padmaalayaaM padmaaM shuchiM svaahaaM svadhaaM sudhaam ।
dhanyaaM hiraNyayeeM lakshhmeeM nityapushhTaaM vibhaavareem ॥ 2 ॥
aditiM cha ditiM deeptaaM vasudhaaM vasudhaariNeem ।
namaami kamalaaM kaaMtaaM kaamyaaM kshheerOdasaMbhavaam ॥ 3 ॥
anugrahapradaaM buddhi-managhaaM harivallabhaam ।
ashOkaa-mamRRitaaM deeptaaM lOkashOkavinaashineem ॥ 4 ॥
namaami dharmanilayaaM karuNaaM lOkamaataram ।
padmapriyaaM padmahastaaM padmaakshheeM padmasuMdareem ॥ 5 ॥
padmOdbhavaaM padmamukheeM padmanaabhapriyaaM ramaam ।
padmamaalaadharaaM dEveeM padmineeM padmagaMdhineem ॥ 6 ॥
puNyagaMdhaaM suprasannaaM prasaadaabhimukheeM prabhaam ।
namaami chaMdravadanaaM chaMdraaM chaMdrasahOdareem ॥ 7 ॥
chaturbhujaaM chaMdraroopaa-miMdiraa-miMdusheetalaam ।
aahlaada jananeeM pushhTiM shivaaM shivakareeM sateem ॥ 8 ॥
vimalaaM vishvajananeeM tushhTiM daaridryanaashineem ।
preetipushhkariNeeM shaaMtaaM shuklamaalyaaMbaraaM shriyam ॥ 9 ॥
bhaaskareeM bilvanilayaaM varaarOhaaM yashasvineem ।
vasuMdharaa mudaaraaMgaaM hariNeeM hEmamaalineem ॥ 10 ॥
dhanadhaanyakareeM siddhiM sadaasaumyaaM shubhapradaam ।
nRRipavEshmagataaM naMdaaM varalakshhmeeM vasupradaam ॥ 11 ॥
shubhaaM hiraNyapraakaaraaM samudratanayaaM jayaam ।
namaami maMgalaaM dEveeM vishhNuvakshhaHsthalasthitaam ॥ 12 ॥
vishhNupatneeM, prasannaakshheeM naaraayaNasamaashritaam ।
daaridryadhvaMsineeM dEveeM sarvOpadravavaariNeem ॥ 13 ॥
navadurgaaM mahaakaaleeM brahmavishhNushivaatmikaam ।
trikaalajjhNaanasaMpannaaM namaami bhuvanEshvareem ॥ 14 ॥
lakshhmeeM kshheerasamudraraaja tanayaaM shreeraMgadhaamEshvareem ।
daaseebhoota samastadEva vanitaaM lOkaika deepaaMkuraam ॥
shreemanmaMda kaTaakshha labdha vibhavad-brahmEMdra gaMgaadharaam ।
tvaaM trailOkya kuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam ॥ 15 ॥
maatarnamaami! kamalE! kamalaayataakshhi!
shree vishhNu hRRit-kamalavaasini! vishvamaataH!
kshheerOdajE kamala kOmala garbhagauri!
lakshhmee! praseeda satataM samataaM sharaNyE ॥ 16 ॥
trikaalaM yO japEt vidvaan shhaNmaasaM vijitEMdriyaH ।
daaridrya dhvaMsanaM kRRitvaa sarvamaapnOt-yayatnataH ।
dEveenaama sahasrEshhu puNyamashhTOttaraM shatam ।
yEna shriya mavaapnOti kOTijanma daridrataH ॥ 17 ॥
bhRRiguvaarE shataM dheemaan paThEt vatsaramaatrakam ।
ashhTaishvarya mavaapnOti kubEra iva bhootalE ॥
daaridrya mOchanaM naama stOtramaMbaaparaM shatam ।
yEna shriya mavaapnOti kOTijanma daridrataH ॥ 18 ॥
bhuktvaatu vipulaan bhOgaan aMtE saayujyamaapnuyaat ।
praataHkaalE paThEnnityaM sarva duHkhOpa shaaMtayE ।
paThaMtu chiMtayEddEveeM sarvaabharaNa bhooshhitaam ॥ 19 ॥
iti shree lakshhmyashhTOttarashatanaamastOtraM saMpoorNaM
Browse Related Categories: