View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Ardha Nareeswara Stotram

caaMpEyagauraardhashareerakaayai
karpooragauraardhashareerakaaya ।
dhammillakaayai ca jaTaadharaaya
namaH shivaayai ca namaH shivaaya ॥ 1 ॥

kastoorikaakuMkumacarcitaayai
citaarajaHpunja vicarcitaaya ।
kRRitasmaraayai vikRRitasmaraaya
namaH shivaayai ca namaH shivaaya ॥ 2 ॥

jhaNatkvaNatkaMkaNanoopuraayai
paadaabjaraajatphaNinoopuraaya ।
hEmaaMgadaayai bhujagaaMgadaaya
namaH shivaayai ca namaH shivaaya ॥ 3 ॥

vishaalaneelOtpalalOcanaayai
vikaasipaMkEruhalOcanaaya ।
samEkshhaNaayai vishhamEkshhaNaaya
namaH shivaayai ca namaH shivaaya ॥ 4 ॥

maMdaaramaalaakalitaalakaayai
kapaalamaalaaMkitakaMdharaaya ।
divyaaMbaraayai ca digaMbaraaya
namaH shivaayai ca namaH shivaaya ॥ 5 ॥

aMbhOdharashyaamalakuntalaayai
taTitprabhaataamrajaTaadharaaya ।
nireeshvaraayai nikhilEshvaraaya
namaH shivaayai ca namaH shivaaya ॥ 6 ॥

prapaMcasRRishhTyunmukhalaasyakaayai
samastasaMhaarakataaMDavaaya ।
jagajjananyai jagadEkapitrE
namaH shivaayai ca namaH shivaaya ॥ 7 ॥

pradeeptaratnOjjvalakuMDalaayai
sphuranmahaapannagabhooshhaNaaya ।
shivaanvitaayai ca shivaanvitaaya
namaH shivaayai ca namaH shivaaya ॥ 8 ॥

EtatpaThEdashhTakamishhTadaM yO
bhaktyaa sa maanyO bhuvi deerghajeevee ।
praapnOti saubhaagyamanantakaalaM
bhooyaatsadaa tasya samastasiddhiH ॥ 9 ॥







Browse Related Categories: