sadaa baalaroopaa.api vighnaadrihaMtree
mahaadaMtivaktraa.api paMcaasyamaanyaa ।
vidheeMdraadimRRigyaa gaNEshaabhidhaa mE
vidhattaaM shriyaM kaa.api kalyaaNamoortiH ॥ 1 ॥
na jaanaami shabdaM na jaanaami caarthaM
na jaanaami padyaM na jaanaami gadyam ।
cidEkaa shhaDaasyaa hRRidi dyOtatE mE
mukhaanniHsaraMtE girashcaapi citram ॥ 2 ॥
mayooraadhirooDhaM mahaavaakyagooDhaM
manOhaaridEhaM mahaccittagEham ।
maheedEvadEvaM mahaavEdabhaavaM
mahaadEvabaalaM bhajE lOkapaalam ॥ 3 ॥
yadaa saMnidhaanaM gataa maanavaa mE
bhavaaMbhOdhipaaraM gataastE tadaiva ।
iti vyaMjayansiMdhuteerE ya aastE
tameeDE pavitraM paraashaktiputram ॥ 4 ॥
yathaabdhEstaraMgaa layaM yaaMti tuMgaa-
stathaivaapadaH saMnidhau sEvataaM mE ।
iteevOrmipaMkteernRRiNaaM darshayaMtaM
sadaa bhaavayE hRRitsarOjE guhaM tam ॥ 5 ॥
girau mannivaasE naraa yE.adhirooDhaa-
stadaa parvatE raajatE tE.adhirooDhaaH ।
iteeva bruvangaMdhashailaadhirooDhaH
sa dEvO mudE mE sadaa shhaNmukhO.astu ॥ 6 ॥
mahaaMbhOdhiteerE mahaapaapacOrE
muneeMdraanukoolE sugaMdhaakhyashailE ।
guhaayaaM vasaMtaM svabhaasaa lasaMtaM
janaartiM haraMtaM shrayaamO guhaM tam ॥ 7 ॥
lasatsvarNagEhE nRRiNaaM kaamadOhE
sumastOmasaMChannamaaNikyamaMcE ।
samudyatsahasraarkatulyaprakaashaM
sadaa bhaavayE kaartikEyaM surEsham ॥ 8 ॥
raNaddhaMsakE maMjulE.atyaMtashONE
manOhaarilaavaNyapeeyooshhapoorNE ।
manaHshhaTpadO mE bhavaklEshataptaH
sadaa mOdataaM skaMda tE paadapadmE ॥ 9 ॥
suvarNaabhadivyaaMbarairbhaasamaanaaM
kvaNatkiMkiNeemEkhalaashObhamaanaam ।
lasaddhEmapaTTEna vidyOtamaanaaM
kaTiM bhaavayE skaMda tE deepyamaanaam ॥ 10 ॥
puliMdEshakanyaaghanaabhOgatuMga-
stanaaliMganaasaktakaashmeeraraagam ।
namasyaamyahaM taarakaarE tavOraH
svabhaktaavanE sarvadaa saanuraagam ॥ 11 ॥
vidhau klRRiptadaMDaansvaleelaadhRRitaaMDaa-
nnirastEbhashuMDaandvishhatkaaladaMDaan ।
hatEMdraarishhaMDaanjagatraaNashauMDaa-
nsadaa tE pracaMDaanshrayE baahudaMDaan ॥ 12 ॥
sadaa shaaradaaH shhaNmRRigaaMkaa yadi syuH
samudyaMta Eva sthitaashcEtsamaMtaat ।
sadaa poorNabiMbaaH kalaMkaishca heenaa-
stadaa tvanmukhaanaaM bruvE skaMda saamyam ॥ 13 ॥
sphuranmaMdahaasaiH sahaMsaani caMca-
tkaTaakshhaavaleebhRRiMgasaMghOjjvalaani ।
sudhaasyaMdibiMbaadharaaNeeshasoonO
tavaalOkayE shhaNmukhaaMbhOruhaaNi ॥ 14 ॥
vishaalEshhu karNaaMtadeerghEshhvajasraM
dayaasyaMdishhu dvaadashasveekshhaNEshhu ।
mayeeshhatkaTaakshhaH sakRRitpaatitashcE-
dbhavEttE dayaasheela kaa naama haaniH ॥ 15 ॥
sutaaMgOdbhavO mE.asi jeevEti shhaDdhaa
japanmaMtrameeshO mudaa jighratE yaan ।
jagadbhaarabhRRidbhyO jagannaatha tEbhyaH
kireeTOjjvalEbhyO namO mastakEbhyaH ॥ 16 ॥
sphuradratnakEyoorahaaraabhiraama-
shcalatkuMDalashreelasadgaMDabhaagaH ।
kaTau peetavaasaaH karE caarushaktiH
purastaanmamaastaaM puraarEstanoojaH ॥ 17 ॥
ihaayaahi vatsEti hastaanprasaaryaa-
hvayatyaadaraacChaMkarE maaturaMkaat ।
samutpatya taataM shrayaMtaM kumaaraM
haraashlishhTagaatraM bhajE baalamoortim ॥ 18 ॥
kumaarEshasoonO guha skaMda sEnaa-
patE shaktipaaNE mayooraadhirooDha ।
puliMdaatmajaakaaMta bhaktaartihaarin
prabhO taarakaarE sadaa rakshha maaM tvam ॥ 19 ॥
prashaaMtEMdriyE nashhTasaMjjhNE vicEshhTE
kaphOdgaarivaktrE bhayOtkampigaatrE ।
prayaaNOnmukhE mayyanaathE tadaaneeM
drutaM mE dayaalO bhavaagrE guha tvam ॥ 20 ॥
kRRitaaMtasya dootEshhu caMDEshhu kOpaa-
ddahacChiMddhi bhiMddheeti maaM tarjayatsu ।
mayooraM samaaruhya maa bhairiti tvaM
puraH shaktipaaNirmamaayaahi sheeghram ॥ 21 ॥
praNamyaasakRRitpaadayOstE patitvaa
prasaadya prabhO praarthayE.anEkavaaram ।
na vaktuM kshhamO.ahaM tadaaneeM kRRipaabdhE
na kaaryaaMtakaalE manaagapyupEkshhaa ॥ 22 ॥
sahasraaMDabhOktaa tvayaa shooranaamaa
hatastaarakaH siMhavaktrashca daityaH ।
mamaaMtarhRRidisthaM manaHklEshamEkaM
na haMsi prabhO kiM karOmi kva yaami ॥ 23 ॥
ahaM sarvadaa duHkhabhaaraavasannO
bhavaaMdeenabaMdhustvadanyaM na yaacE ।
bhavadbhaktirOdhaM sadaa klRRiptabaadhaM
mamaadhiM drutaM naashayOmaasuta tvam ॥ 24 ॥
apasmaarakushhTakshhayaarshaH pramEha-
jvarOnmaadagulmaadirOgaa mahaaMtaH ।
pishaacaashca sarvE bhavatpatrabhootiM
vilOkya kshhaNaattaarakaarE dravaMtE ॥ 25 ॥
dRRishi skaMdamoortiH shrutau skaMdakeerti-
rmukhE mE pavitraM sadaa taccaritram ।
karE tasya kRRityaM vapustasya bhRRityaM
guhE saMtu leenaa mamaashEshhabhaavaaH ॥ 26 ॥
muneenaamutaahO nRRiNaaM bhaktibhaajaa-
mabheeshhTapradaaH saMti sarvatra dEvaaH ।
nRRiNaamaMtyajaanaamapi svaarthadaanE
guhaaddEvamanyaM na jaanE na jaanE ॥ 27 ॥
kalatraM sutaa baMdhuvargaH pashurvaa
narO vaatha naaree gRRihE yE madeeyaaH ।
yajaMtO namaMtaH stuvaMtO bhavaMtaM
smaraMtashca tE saMtu sarvE kumaara ॥ 28 ॥
mRRigaaH pakshhiNO daMshakaa yE ca dushhTaa-
stathaa vyaadhayO baadhakaa yE madaMgE ।
bhavacChaktiteekshhNaagrabhinnaaH sudoorE
vinashyaMtu tE coorNitakrauMcashaila ॥ 29 ॥
janitree pitaa ca svaputraaparaadhaM
sahEtE na kiM dEvasEnaadhinaatha ।
ahaM caatibaalO bhavaan lOkataataH
kshhamasvaaparaadhaM samastaM mahEsha ॥ 30 ॥
namaH kEkinE shaktayE caapi tubhyaM
namashChaaga tubhyaM namaH kukkuTaaya ।
namaH siMdhavE siMdhudEshaaya tubhyaM
punaH skaMdamoortE namastE namO.astu ॥ 31 ॥
jayaanaMdabhoomaM jayaapaaradhaamaM
jayaamOghakeertE jayaanaMdamoortE ।
jayaanaMdasiMdhO jayaashEshhabaMdhO
jaya tvaM sadaa muktidaanEshasoonO ॥ 32 ॥
bhujaMgaakhyavRRittEna klRRiptaM stavaM yaH
paThEdbhaktiyuktO guhaM saMpraNamya ।
sa putraankalatraM dhanaM deerghamaayu-
rlabhEtskaMdasaayujyamaMtE naraH saH ॥ 33 ॥
Browse Related Categories: