View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

बाल मुकुंदाष्टकम्

करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ 1 ॥

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ॥ 2 ॥

इंदीवरश्यामलकोमलांगं इंद्रादिदेवार्चितपादपद्मम् ।
संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ 3 ॥

लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् ।
बिंबाधरं चारुविशालनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ 4 ॥

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ॥ 5 ॥

कलिंदजांतस्थितकालियस्य फणाग्ररंगेनटनप्रियंतम् ।
तत्पुच्छहस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ॥ 6 ॥

उलूखले बद्धमुदारशौर्यं उत्तुंगयुग्मार्जुन भंगलीलम् ।
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ 7 ॥

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबंतं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनंतरूपं बालं मुकुंदं मनसा स्मरामि ॥ 8 ॥




Browse Related Categories: