View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री दक्षिणामूर्थि अष्टोत्तर शत नाम स्तोत्रम्

ध्यानं
व्याख्यारुद्राक्षमाले कलशसुरभिते बाहुभिर्वामपादं
बिभ्राणो जानुमूर्ध्ना वटतरुनिवृतावस्यधो विद्यमानः ।
सौवर्णे योगपीठे लिपिमयकमले सूपविष्टस्त्रिणेत्रः
क्षीराभश्चंद्रमौलिर्वितरतु नितरां शुद्धबुद्धिं शिवो नः ॥

स्तोत्रं
विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालंकृतसर्वांगो रत्नमाली जटाधरः ॥ 1 ॥

गंगाधार्यचलावासी सर्वज्ञानी समाधिधृत् ।
अप्रमेयो योगनिधिस्तारको भक्तवत्सलः ॥ 2 ॥

ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरांतकः ।
उक्षवाहश्चर्मवासाः पीतांबरविभूषणः ॥ 3 ॥

मोक्षसिद्धिर्मोक्षदायी दानवारिर्जगत्पतिः ।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः ॥ 4 ॥

पापापस्मृतिसंहर्ता शशिमौलिर्महास्वनः ।
सामप्रियः स्वयं साधुः सर्वदेवैर्नमस्कृतः ॥ 5 ॥

हस्तवह्निधरः श्रीमान् मृगधारी च शंकरः ।
यज्ञनाथः क्रतुध्वंसी यज्ञभोक्ता यमांतकः ॥ 6 ॥

भक्तानुग्रहमूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोद्धूलितसर्वांगोऽप्यक्षमालाधरो महान् ॥ 7 ॥

त्रयीमूर्तिः परं ब्रह्म नागराजैरलंकृतः ।
शांतरूपो महाज्ञानी सर्वलोकविभूषणः ॥ 8 ॥

अर्धनारीश्वरो देवो मुनिसेव्यः सुरोत्तमः ।
व्याख्यानदेवो भगवान् अग्निचंद्रार्कलोचनः ॥ 9 ॥

जगत्स्रष्टा जगद्गोप्ता जगद्ध्वंसी त्रिलोचनः ।
जगद्गुरुर्महादेवो महानंदपरायणः ॥ 10 ॥

जटाधारी महावीरो ज्ञानदेवैरलंकृतः ।
व्योमगंगाजलस्नाता सिद्धसंघसमर्चितः ॥ 11 ॥

तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ।
व्योममूर्तिश्च भक्तानामिष्टकामफलप्रदः ॥ 12 ॥

वीरमूर्तिर्विरूपी च तेजोमूर्तिरनामयः ।
वेदवेदांगतत्त्वज्ञश्चतुष्षष्टिकलानिधिः ॥ 13 ॥

भवरोगभयध्वंसी भक्तानामभयप्रदः ।
नीलग्रीवो ललाटाक्षो गजचर्मा च ज्ञानदः ॥ 14 ॥

अरोगी कामदहनस्तपस्वी विष्णुवल्लभः ।
ब्रह्मचारी च संन्यासी गृहस्थाश्रमकारणः ॥ 15 ॥

दांतशमवतां श्रेष्ठः सत्त्वरूपदयानिधिः ।
योगपट्टाभिरामश्च वीणाधारी विचेतनः ॥ 16 ॥

मंत्रप्रज्ञानुगाचारो मुद्रापुस्तकधारकः ।
रागहिक्कादिरोगाणां विनिहंता सुरेश्वरः ॥ 17 ॥

इति श्री दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम् ॥




Browse Related Categories: