View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

तीक्ष्ण दंष्ट्र कालभैरव अष्टकम् (महा कालभैरव स्तोत्रं)

यं यं यं यक्षरूपं दशदिशिविदितं भूमिकंपायमानं
सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चंद्रबिंबम् ।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 1 ॥

रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोष घोषं घघघघ घटितं घर्जरं घोरनादम् ।
कं कं कं कालपाशं धृक धृक धृकितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 2 ॥

लं लं लं लं वदंतं लललल ललितं दीर्घजिह्वा करालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम् ।
रुं रुं रुं रुंडमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 3 ॥

वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परंतं
खं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् ।
चं चं चं चलित्वाऽचल चल चलिताच्चालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 4 ॥

शं शं शं शंखहस्तं शशिकरधवलं मोक्ष संपूर्ण तेजं
मं मं मं मं महांतं कुलमकुलकुलं मंत्रगुप्तं सुनित्यम् ।
यं यं यं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं
अं अं अं अंतरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 5 ॥

खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसंदीप्यमानम् ।
हौं हौं हौंकारनादं प्रकटितगहनं गर्जितैर्भूमिकंपं
वं वं वं वाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 6 ॥

सं सं सं सिद्धियोगं सकलगुणमखं देवदेवं प्रसन्नं
पं पं पं पद्मनाभं हरिहरमयनं चंद्रसूर्याग्निनेत्रम् ।
ऐं ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 7 ॥

हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
नं नं नं नेत्ररूपं शिरमुकुटजटाबंधबंधाग्रहस्तम् । [धं‍धं‍धं]
टं टं टं टंकारनादं त्रिदशलटलटं कामगर्वापहारं
भुं भुं भुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 8 ॥

इत्येवं कामयुक्तं प्रपठति नियतं भैरवस्याष्टकं यो
निर्विघ्नं दुःखनाशं सुरभयहरणं डाकिनीशाकिनीनाम् ।
नश्येद्धि व्याघ्रसर्पौ हुतवह सलिले राज्यशंसस्य शून्यं
सर्वा नश्यंति दूरं विपद इति भृशं चिंतनात्सर्वसिद्धिम् ॥ 9 ॥

भैरवस्याष्टकमिदं षाण्मासं यः पठेन्नरः
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ 10 ॥

सिंदूरारुणगात्रं च सर्वजन्मविनिर्मितम् ।
मुकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ 11 ॥

नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥

इति तीक्ष्णदंष्ट्र कालभैरवाष्टकम् ॥




Browse Related Categories: