| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
कठोपनिषद् - अध्याय 1, वल्ली 2 अध्याय 1 अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः। श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः। स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः। दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। अविद्यायामंतरे वर्तमानाः स्वयं धीराः पंडितम्मन्यमानाः। न सांपरायः प्रतिभाति बालं प्रमाद्यंतं-विँत्तमोहेन मूढम्। श्रवणायापि बहुभिर्यो न लभ्यः शृण्वंतोऽपि बहवो यं न विद्युः। न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिंत्यमानः। नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ। जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्। कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानंत्यमभयस्य पारम्। तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य। अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। सर्वे वेदा यत्पदमामनंति तपांसि सर्वाणि च यद्वदंति। एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्। एतदालंबनं श्रेष्ठमेतदालंबनं परम्। न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्। हंता चेन्मन्यते हंतुं हतश्चेन्मन्यते हतम्। अणोरणीयान्महतो महीयानात्मास्य जंतोर्निहितो गुहायाम्। आसीनो दूरं-व्रँजति शयानो याति सर्वतः। अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्। नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। नाविरतो दुश्चरितान्नाशांतो नासमाहितः। यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
|