View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

कठोपनिषद् - अध्याय 1, वल्ली 2

अध्याय 1
वल्ली 2

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः।
तयोः श्रेय आददानस्य साधुर्भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ ॥1॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मंदो योगक्शेमाद्‌वृणीते ॥ ॥2॥

स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैतां सृंकां-विँत्तमयीमवाप्तो यस्यां मज्जंति बहवो मनुष्याः ॥ ॥3॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपंत ॥ ॥4॥

अविद्यायामंतरे वर्तमानाः स्वयं धीराः पंडितम्मन्यमानाः।
दंद्रम्यमाणाः परियंति मूढा अंधेनैव नीयमाना यथांधाः ॥ ॥5॥

न सांपरायः प्रतिभाति बालं प्रमाद्यंतं-विँत्तमोहेन मूढम्‌।
अयं-लोँको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ॥6॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वंतोऽपि बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ॥7॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिंत्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्‌ ॥ ॥8॥

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥ ॥9॥

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्‌।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्‌ ॥ ॥10॥

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानंत्यमभयस्य पारम्‌।
स्तोमं अहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ॥11॥

तं दुर्दर्​शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्‌।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्​षशोकौ जहाति ॥ ॥12॥

एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ ॥13॥

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्‌।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ ॥14॥

सर्वे वेदा यत्पदमामनंति तपांसि सर्वाणि च यद्वदंति।
यदिच्छंतो ब्रह्मचर्यं चरंति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्‌ ॥ ॥15॥

एतद्‌ध्येवाक्षरं ब्रह्म एतद्‌ध्येवाक्षरं परम्‌।
एतद्‌ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌ ॥ ॥16॥

एतदालंबनं श्रेष्ठमेतदालंबनं परम्‌।
एतदालंबनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ॥17॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्‌।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ॥18॥

हंता चेन्मन्यते हंतुं हतश्चेन्मन्यते हतम्‌।
उभौ तौ न विजानीतो नायं हंति न हन्यते ॥ ॥19॥

अणोरणीयान्महतो महीयानात्मास्य जंतोर्निहितो गुहायाम्‌।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ ॥20॥

आसीनो दूरं-व्रँजति शयानो याति सर्वतः।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्​हति ॥ ॥21॥

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्‌।
महांतं-विँभुमात्मानं मत्वा धीरो न शोचति ॥ ॥22॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ ॥23॥

नाविरतो दुश्चरितान्नाशांतो नासमाहितः।
नाशांतमानसो वापि प्रज्ञानेनैनमाप्नुयात्‌ ॥ ॥24॥

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ ॥25॥




Browse Related Categories: