View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kathopanishad - Chapter 1, Valli 2

adhyāya 1
vallī 2

anyachChrēyō-'nyadutaiva prēyastē ubhē nānārthē puruṣaṃ sinītaḥ।
tayō-śśrēya ādadānasya sādhurbhavati hīyatē-'rthādya u prēyō vṛṇītē ॥ ॥1॥

śrēyaścha prēyaścha manuṣyamētastau samparītya vivinakti dhīraḥ।
śrēyō hi dhīrō-'bhi prēyasō vṛṇītē prēyō mandō yōgakśēmād‌vṛṇītē ॥ ॥2॥

sa tva-mpriyānpriyarūpāṃścha kāmānabhidhyāyannachikētō-'tyasrākṣīḥ।
naitāṃ sṛṅkāṃ vittamayīmavāptō yasyā-mmajjanti bahavō manuṣyāḥ ॥ ॥3॥

dūramētē viparītē viṣūchī avidyā yā cha vidyēti jñātā।
vidyābhīpsina-nnachikētasa-mmanyē na tvā kāmā bahavō-'lōlupanta ॥ ॥4॥

avidyāyāmantarē vartamānā-ssvaya-ndhīrāḥ paṇḍitammanyamānāḥ।
dandramyamāṇāḥ pariyanti mūḍhā andhēnaiva nīyamānā yathāndhāḥ ॥ ॥5॥

na sāmparāyaḥ pratibhāti bāla-mpramādyantaṃ vittamōhēna mūḍham‌।
ayaṃ lōkō nāsti para iti mānī punaḥ punarvaśamāpadyatē mē ॥ ॥6॥

śravaṇāyāpi bahubhiryō na labhya-śśṛṇvantō-'pi bahavō ya-nna vidyuḥ।
āścharyō vaktā kuśalō-'sya labdhāścharyō jñātā kuśalānuśiṣṭaḥ ॥ ॥7॥

na narēṇāvarēṇa prōkta ēṣa suvijñēyō bahudhā chintyamānaḥ।
ananyaprōktē gatiratra nāstyaṇīyān hyatarkyamaṇupramāṇāt‌ ॥ ॥8॥

naiṣā tarkēṇa matirāpanēyā prōktānyēnaiva sujñānāya prēṣṭha।
yā-ntvamāpa-ssatyadhṛtirbatāsi tvādṛṅa nō bhūyānnachikētaḥ praṣṭā ॥ ॥9॥

jānāmyahaṃ śēvadhirityanitya-nna hyadhruvaiḥ prāpyatē hi dhruva-ntat‌।
tatō mayā nāchikētaśchitō-'gniranityairdravyaiḥ prāptavānasmi nityam‌ ॥ ॥10॥

kāmasyāpti-ñjagataḥ pratiṣṭhā-ṅkratōrānantyamabhayasya pāram‌।
stōmaṃ ahadurugāya-mpratiṣṭhā-ndṛṣṭvā dhṛtyā dhīrō nachikētō-'tyasrākṣīḥ ॥ ॥11॥

ta-ndurdar​śa-ṅgūḍhamanupraviṣṭa-ṅguhāhita-ṅgahvarēṣṭha-mpurāṇam‌।
adhyātmayōgādhigamēna dēva-mmatvā dhīrō har​ṣaśōkau jahāti ॥ ॥12॥

ētachChrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumētamāpya।
sa mōdatē mōdanīyaṃ hi labdhvā vivṛtaṃ sadma nachikētasa-mmanyē ॥ ॥13॥

anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt‌।
anyatra bhūtāchcha bhavyāchcha yattatpaśyasi tadvada ॥ ॥14॥

sarvē vēdā yatpadamāmananti tapāṃsi sarvāṇi cha yadvadanti।
yadichChantō brahmacharya-ñcharanti tattē padaṃ saṅgrahēṇa bravīmyōmityētat‌ ॥ ॥15॥

ētad‌dhyēvākṣara-mbrahma ētad‌dhyēvākṣara-mparam‌।
ētad‌dhyēvākṣara-ñjñātvā yō yadichChati tasya tat‌ ॥ ॥16॥

ētadālambanaṃ śrēṣṭhamētadālambana-mparam‌।
ētadālambana-ñjñātvā brahmalōkē mahīyatē ॥ ॥17॥

na jāyatē mriyatē vā vipaśchinnāya-ṅkutaśchinna babhūva kaśchit‌।
ajō nitya-śśāśvatō-'ya-mpurāṇō na hanyatē hanyamānē śarīrē ॥ ॥18॥

hantā chēnmanyatē hantuṃ hataśchēnmanyatē hatam‌।
ubhau tau na vijānītō nāyaṃ hanti na hanyatē ॥ ॥19॥

aṇōraṇīyānmahatō mahīyānātmāsya jantōrnihitō guhāyām‌।
tamakratuḥ paśyati vītaśōkō dhātuprasādānmahimānamātmanaḥ ॥ ॥20॥

āsīnō dūraṃ vrajati śayānō yāti sarvataḥ।
kasta-mmadāmada-ndēva-mmadanyō jñātumar​hati ॥ ॥21॥

aśarīraṃ śarīrēṣvanavasthēṣvavasthitam‌।
mahāntaṃ vibhumātmāna-mmatvā dhīrō na śōchati ॥ ॥22॥

nāyamātmā pravachanēna labhyō na mēdhayā na bahunā śrutēna।
yamēvaiṣa vṛṇutē tēna labhyastasyaiṣa ātmā vivṛṇutē tanūṃ svām‌ ॥ ॥23॥

nāviratō duścharitānnāśāntō nāsamāhitaḥ।
nāśāntamānasō vāpi prajñānēnainamāpnuyāt‌ ॥ ॥24॥

yasya brahma cha kṣatra-ñcha ubhē bhavata ōdanaḥ।
mṛtyuryasyōpasēchana-ṅka itthā vēda yatra saḥ ॥ ॥25॥




Browse Related Categories: