| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Kathopanishad - Chapter 1, Valli 2 adhyāya 1 anyachChrēyō-'nyadutaiva prēyastē ubhē nānārthē puruṣaṃ sinītaḥ। śrēyaścha prēyaścha manuṣyamētastau samparītya vivinakti dhīraḥ। sa tva-mpriyānpriyarūpāṃścha kāmānabhidhyāyannachikētō-'tyasrākṣīḥ। dūramētē viparītē viṣūchī avidyā yā cha vidyēti jñātā। avidyāyāmantarē vartamānā-ssvaya-ndhīrāḥ paṇḍitammanyamānāḥ। na sāmparāyaḥ pratibhāti bāla-mpramādyantaṃ vittamōhēna mūḍham। śravaṇāyāpi bahubhiryō na labhya-śśṛṇvantō-'pi bahavō ya-nna vidyuḥ। na narēṇāvarēṇa prōkta ēṣa suvijñēyō bahudhā chintyamānaḥ। naiṣā tarkēṇa matirāpanēyā prōktānyēnaiva sujñānāya prēṣṭha। jānāmyahaṃ śēvadhirityanitya-nna hyadhruvaiḥ prāpyatē hi dhruva-ntat। kāmasyāpti-ñjagataḥ pratiṣṭhā-ṅkratōrānantyamabhayasya pāram। ta-ndurdarśa-ṅgūḍhamanupraviṣṭa-ṅguhāhita-ṅgahvarēṣṭha-mpurāṇam। ētachChrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumētamāpya। anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt। sarvē vēdā yatpadamāmananti tapāṃsi sarvāṇi cha yadvadanti। ētaddhyēvākṣara-mbrahma ētaddhyēvākṣara-mparam। ētadālambanaṃ śrēṣṭhamētadālambana-mparam। na jāyatē mriyatē vā vipaśchinnāya-ṅkutaśchinna babhūva kaśchit। hantā chēnmanyatē hantuṃ hataśchēnmanyatē hatam। aṇōraṇīyānmahatō mahīyānātmāsya jantōrnihitō guhāyām। āsīnō dūraṃ vrajati śayānō yāti sarvataḥ। aśarīraṃ śarīrēṣvanavasthēṣvavasthitam। nāyamātmā pravachanēna labhyō na mēdhayā na bahunā śrutēna। nāviratō duścharitānnāśāntō nāsamāhitaḥ। yasya brahma cha kṣatra-ñcha ubhē bhavata ōdanaḥ।
|