bhaja gOviMdaM bhaja gOviMdaM
gOviMdaM bhaja mooDhamatE ।
saMpraaptE sannihitE kaalE
nahi nahi rakshhati DukRRiMkaraNE ॥ 1 ॥
mooDha jaheehi dhanaagamatRRishhNaaM
kuru sadbuddhiM manasi vitRRishhNaam ।
yallabhasE nijakarmOpaattaM
vittaM tEna vinOdaya chittam ॥ 2 ॥
naareestanabhara-naabheedEshaM
dRRishhTvaa maa gaa mOhaavEsham ।
EtanmaaMsavasaadivikaaraM
manasi vichiMtaya vaaraM vaaram ॥ 3 ॥
nalineedala-gatajalamatitaralaM
tadvajjeevita-matishayachapalam ।
viddhi vyaadhyabhimaanagrastaM
lOkaM shOkahataM cha samastam ॥ 4 ॥
yaavadvittOpaarjanasaktaH
taavannijaparivaarO raktaH ।
pashchaajjeevati jarjaradEhE
vaartaaM kO.api na pRRichChati gEhE ॥ 5 ॥
yaavatpavanO nivasati dEhE
taavatpRRichChati kushalaM gEhE ।
gatavati vaayau dEhaapaayE
bhaaryaa bibhyati tasminkaayE ॥ 6 ॥
baalastaava-tkreeDaasaktaH
taruNastaava-ttaruNeesaktaH ।
vRRiddhastaava-chchiMtaasaktaH
paramE brahmaNi kO.api na saktaH ॥ 7 ॥
kaa tE kaaMtaa kastE putraH
saMsaarO.ayamateeva vichitraH ।
kasya tvaM kaH kuta aayaataH
tattvaM chiMtaya tadiha bhraataH ॥ 8 ॥
satsaMgatvE nissaMgatvaM
nissaMgatvE nirmOhatvam ।
nirmOhatvE nishchalatattvaM
nishchalatattvE jeevanmuktiH ॥ 9 ॥
vayasi gatE kaH kaamavikaaraH
shushhkE neerE kaH kaasaaraH ।
kshheeNE vittE kaH parivaaraH
jjhNaatE tattvE kaH saMsaaraH ॥ 10 ॥
maa kuru dhanajanayauvanagarvaM
harati nimEshhaatkaalaH sarvam ।
maayaamayamidamakhilaM hitvaa
brahmapadaM tvaM pravisha viditvaa ॥ 11 ॥
dinayaaminyau saayaM praataH
shishiravasaMtau punaraayaataH ।
kaalaH kreeDati gachChatyaayuH
tadapi na muMchatyaashaavaayuH ॥ 12 ॥
kaa tE kaaMtaa dhanagatachiMtaa
vaatula kiM tava naasti niyaMtaa ।
trijagati sajjanasaMgatirEkaa
bhavati bhavaarNavataraNE naukaa ॥ 13 ॥
dvaadasha-maMjarikaabhirashEshhaH
kathitO vaiyaakaraNasyaishhaH ।
upadEshO.abhoodvidyaa-nipuNaiH
shreemachChaMkara-bhagavachCharaNaiH ॥ 14 ॥
jaTilO muMDee luMChitakEshaH
kaashhaayaaMbara-bahukRRitavEshhaH ।
pashyannapi cha na pashyati mooDhaH
udaranimittaM bahukRRitavEshhaH ॥ 15 ॥
aMgaM galitaM palitaM muMDaM
dashanaviheenaM jaataM tuMDam ।
vRRiddhO yaati gRRiheetvaa daMDaM
tadapi na muMchatyaashaapiMDam ॥ 16 ॥
agrE vahniH pRRishhThE bhaanuH
raatrau chubuka-samarpita-jaanuH ।
karatala-bhikshhastarutalavaasaH
tadapi na muMchatyaashaapaashaH ॥ 17 ॥
kurutE gaMgaasaagaragamanaM
vrata-paripaalanamathavaa daanam ।
jjhNaanaviheenaH sarvamatEna
bhajati na muktiM janmashatEna ॥ 18 ॥
suramaMdira-taru-moola-nivaasaH
shayyaa bhootalamajinaM vaasaH ।
sarva-parigraha-bhOgatyaagaH
kasya sukhaM na karOti viraagaH ॥ 19 ॥
yOgaratO vaa bhOgaratO vaa
saMgaratO vaa saMgaviheenaH ।
yasya brahmaNi ramatE chittaM
naMdati naMdati naMdatyEva ॥ 20 ॥
bhagavadgeetaa kiMchidadheetaa
gaMgaajala-lavakaNikaa peetaa ।
sakRRidapi yEna muraarisamarchaa
kriyatE tasya yamEna na charchaa ॥ 21 ॥
punarapi jananaM punarapi maraNaM
punarapi jananeejaTharE shayanam ।
iha saMsaarE bahudustaarE
kRRipayaa.apaarE paahi muraarE ॥ 22 ॥
rathyaacharpaTa-virachita-kaMthaH
puNyaapuNya-vivarjita-paMthaH ।
yOgee yOganiyOjita-chittaH
ramatE baalOnmattavadEva ॥ 23 ॥
kastvaM kO.ahaM kuta aayaataH
kaa mE jananee kO mE taataH ।
iti paribhaavaya sarvamasaaraM
vishvaM tyaktvaa svapnavichaaram ॥ 24 ॥
tvayi mayi chaanyatraikO vishhNuH
vyarthaM kupyasi mayyasahishhNuH ।
bhava samachittaH sarvatra tvaM
vaaMChasyachiraadyadi vishhNutvam ॥ 25 ॥
shatrau mitrE putrE baMdhau
maa kuru yatnaM vigrahasaMdhau ।
sarvasminnapi pashyaatmaanaM
sarvatrOtsRRija bhEdaajjhNaanam ॥ 26 ॥
kaamaM krOdhaM lObhaM mOhaM
tyaktvaa.a.atmaanaM pashyati sO.aham ।
aatmajjhNaanaviheenaa mooDhaaH
tE pachyaMtE narakanigooDhaaH ॥ 27 ॥
gEyaM geetaa-naamasahasraM
dhyEyaM shreepati-roopamajasram ।
nEyaM sajjana-saMgE chittaM
dEyaM deenajanaaya cha vittam ॥ 28 ॥
sukhataH kriyatE raamaabhOgaH
pashchaaddhaMta shareerE rOgaH ।
yadyapi lOkE maraNaM sharaNaM
tadapi na muMchati paapaacharaNam ॥ 29 ॥
arthamanarthaM bhaavaya nityaM
naastitataH sukhalEshaH satyam ।
putraadapi dhanabhaajaaM bheetiH
sarvatraishhaa vihitaa reetiH ॥ 30 ॥
praaNaayaamaM pratyaahaaraM
nityaanitya vivEkavichaaram ।
jaapyasamEtasamaadhividhaanaM
kurvavadhaanaM mahadavadhaanam ॥ 31 ॥
gurucharaNaaMbuja-nirbharabhaktaH
saMsaaraadachiraadbhava muktaH ।
sEMdriyamaanasa-niyamaadEvaM
drakshhyasi nijahRRidayasthaM dEvam ॥ 32 ॥
mooDhaH kashchana vaiyaakaraNO
DuHkRRiMkaraNaadhyayanadhureeNaH ।
shreemachChaMkara-bhagavachChishhyaiH
bOdhita aaseechChOdhita-karaNaH ॥ 33 ॥
bhaja gOviMdaM bhaja gOviMdaM
gOviMdaM bhaja mooDhamatE ।
naamasmaraNaadanyamupaayaM
nahi pashyaamO bhavataraNE ॥ 34 ॥
Browse Related Categories: