atha shree shivamahimnastOtram ॥
mahimnaH paaraM tE paramavidushhO yadyasadRRishee
stutirbrahmaadeenaamapi tadavasannaastvayi giraH ।
athaa.avaacyaH sarvaH svamatipariNaamaavadhi gRRiNan
mamaapyEshha stOtrE hara nirapavaadaH parikaraH ॥ 1 ॥
ateetaH paMthaanaM tava ca mahimaa vaanmanasayOH
atadvyaavRRittyaa yaM cakitamabhidhattE shrutirapi ।
sa kasya stOtavyaH katividhaguNaH kasya vishhayaH
padE tvarvaaceenE patati na manaH kasya na vacaH ॥ 2 ॥
madhuspheetaa vaacaH paramamamRRitaM nirmitavataH
tava brahman^^ kiM vaagapi suragurOrvismayapadam ।
mama tvEtaaM vaaNeeM guNakathanapuNyEna bhavataH
punaameetyarthE.asmin puramathana buddhirvyavasitaa ॥ 3 ॥
tavaishvaryaM yattajjagadudayarakshhaapralayakRRit
trayeevastu vyastaM tisrushhu guNabhinnaasu tanushhu ।
abhavyaanaamasmin varada ramaNeeyaamaramaNeeM
vihantuM vyaakrOsheeM vidadhata ihaikE jaDadhiyaH ॥ 4 ॥
kimeehaH kiMkaayaH sa khalu kimupaayastribhuvanaM
kimaadhaarO dhaataa sRRijati kimupaadaana iti ca ।
atarkyaishvaryE tvayyanavasara duHsthO hatadhiyaH
kutarkO.ayaM kaaMshcit mukharayati mOhaaya jagataH ॥ 5 ॥
ajanmaanO lOkaaH kimavayavavantO.api jagataaM
adhishhThaataaraM kiM bhavavidhiranaadRRitya bhavati ।
aneeshO vaa kuryaad bhuvanajananE kaH parikarO
yatO mandaastvaaM pratyamaravara saMshErata imE ॥ 6 ॥
trayee saankhyaM yOgaH pashupatimataM vaishhNavamiti
prabhinnE prasthaanE paramidamadaH pathyamiti ca ।
ruceenaaM vaicitryaadRRijukuTila naanaapathajushhaaM
nRRiNaamEkO gamyastvamasi payasaamarNava iva ॥ 7 ॥
mahOkshhaH khaTvaangaM parashurajinaM bhasma phaNinaH
kapaalaM cEteeyattava varada tantrOpakaraNam ।
suraastaaM taamRRiddhiM dadhati tu bhavadbhoopraNihitaaM
na hi svaatmaaraamaM vishhayamRRigatRRishhNaa bhramayati ॥ 8 ॥
dhruvaM kashcit sarvaM sakalamaparastvadhruvamidaM
parO dhrauvyaa.adhrauvyE jagati gadati vyastavishhayE ।
samastE.apyEtasmin puramathana tairvismita iva
stuvan^^ jihrEmi tvaaM na khalu nanu dhRRishhTaa mukharataa ॥ 9 ॥
tavaishvaryaM yatnaad yadupari virincirhariradhaH
paricChEtuM yaataavanalamanalaskandhavapushhaH ।
tatO bhaktishraddhaa-bharaguru-gRRiNadbhyaaM girisha yat
svayaM tasthE taabhyaaM tava kimanuvRRittirna phalati ॥ 10 ॥
ayatnaadaasaadya tribhuvanamavairavyatikaraM
dashaasyO yadbaahoonabhRRita raNakaNDoo-paravashaan ।
shiraHpadmashrENee-racitacaraNaambhOruha-balEH
sthiraayaastvadbhaktEstripurahara visphoorjitamidam ॥ 11 ॥
amushhya tvatsEvaa-samadhigatasaaraM bhujavanaM
balaat kailaasE.api tvadadhivasatau vikramayataH ।
alabhyaa paataalE.apyalasacalitaaMgushhThashirasi
pratishhThaa tvayyaaseed dhruvamupacitO muhyati khalaH ॥ 12 ॥
yadRRiddhiM sutraamNO varada paramOccairapi sateeM
adhashcakrE baaNaH parijanavidhEyatribhuvanaH ।
na taccitraM tasmin varivasitari tvaccaraNayOH
na kasyaapyunnatyai bhavati shirasastvayyavanatiH ॥ 13 ॥
akaaNDa-brahmaaNDa-kshhayacakita-dEvaasurakRRipaa
vidhEyasyaa.a.aseed^^ yastrinayana vishhaM saMhRRitavataH ।
sa kalmaashhaH kaNThE tava na kurutE na shriyamahO
vikaarO.api shlaaghyO bhuvana-bhaya- bhanga- vyasaninaH ॥ 14 ॥
asiddhaarthaa naiva kvacidapi sadEvaasuranarE
nivartantE nityaM jagati jayinO yasya vishikhaaH ।
sa pashyanneesha tvaamitarasurasaadhaaraNamabhoot
smaraH smartavyaatmaa na hi vashishhu pathyaH paribhavaH ॥ 15 ॥
mahee paadaaghaataad vrajati sahasaa saMshayapadaM
padaM vishhNOrbhraamyad bhuja-parigha-rugNa-graha- gaNam ।
muhurdyaurdausthyaM yaatyanibhRRita-jaTaa-taaDita-taTaa
jagadrakshhaayai tvaM naTasi nanu vaamaiva vibhutaa ॥ 16 ॥
viyadvyaapee taaraa-gaNa-guNita-phEnOdgama-ruciH
pravaahO vaaraaM yaH pRRishhatalaghudRRishhTaH shirasi tE ।
jagaddveepaakaaraM jaladhivalayaM tEna kRRitamiti
anEnaivOnnEyaM dhRRitamahima divyaM tava vapuH ॥ 17 ॥
rathaH kshhONee yantaa shatadhRRitiragEndrO dhanurathO
rathaangE candraarkau ratha-caraNa-paaNiH shara iti ।
didhakshhOstE kO.ayaM tripuratRRiNamaaDambara-vidhiH
vidhEyaiH kreeDantyO na khalu paratantraaH prabhudhiyaH ॥ 18 ॥
haristE saahasraM kamala balimaadhaaya padayOH
yadEkOnE tasmin^^ nijamudaharannEtrakamalam ।
gatO bhaktyudrEkaH pariNatimasau cakravapushhaH
trayaaNaaM rakshhaayai tripurahara jaagarti jagataam ॥ 19 ॥
kratau suptE jaagrat^^ tvamasi phalayOgE kratumataaM
kva karma pradhvastaM phalati purushhaaraadhanamRRitE ।
atastvaaM samprEkshhya kratushhu phaladaana-pratibhuvaM
shrutau shraddhaaM badhvaa dRRiDhaparikaraH karmasu janaH ॥ 20 ॥
kriyaadakshhO dakshhaH kratupatiradheeshastanubhRRitaaM
RRishheeNaamaartvijyaM sharaNada sadasyaaH sura-gaNaaH ।
kratubhraMshastvattaH kratuphala-vidhaana-vyasaninaH
dhruvaM kartuH shraddhaa-vidhuramabhicaaraaya hi makhaaH ॥ 21 ॥
prajaanaathaM naatha prasabhamabhikaM svaaM duhitaraM
gataM rOhid^^ bhootaaM riramayishhumRRishhyasya vapushhaa ।
dhanushhpaaNEryaataM divamapi sapatraakRRitamamuM
trasantaM tE.adyaapi tyajati na mRRigavyaadharabhasaH ॥ 22 ॥
svalaavaNyaashaMsaa dhRRitadhanushhamahnaaya tRRiNavat
puraH plushhTaM dRRishhTvaa puramathana pushhpaayudhamapi ।
yadi straiNaM dEvee yamanirata-dEhaardha-ghaTanaat
avaiti tvaamaddhaa bata varada mugdhaa yuvatayaH ॥ 23 ॥
shmashaanEshhvaakreeDaa smarahara pishaacaaH sahacaraaH
citaa-bhasmaalEpaH sragapi nRRikarOTee-parikaraH ।
amangalyaM sheelaM tava bhavatu naamaivamakhilaM
tathaapi smartRReeNaaM varada paramaM mangalamasi ॥ 24 ॥
manaH pratyakcittE savidhamavidhaayaatta-marutaH
prahRRishhyadrOmaaNaH pramada-salilOtsangati-dRRishaH ।
yadaalOkyaahlaadaM hrada iva nimajyaamRRitamayE
dadhatyantastattvaM kimapi yaminastat kila bhavaan ॥ 25 ॥
tvamarkastvaM sOmastvamasi pavanastvaM hutavahaH
tvamaapastvaM vyOma tvamu dharaNiraatmaa tvamiti ca ।
paricChinnaamEvaM tvayi pariNataa bibhrati giraM
na vidmastattattvaM vayamiha tu yat tvaM na bhavasi ॥ 26 ॥
trayeeM tisrO vRRitteestribhuvanamathO treenapi suraan
akaaraadyairvarNaistribhirabhidadhat teerNavikRRiti ।
tureeyaM tE dhaama dhvanibhiravarundhaanamaNubhiH
samastaM vyastaM tvaaM sharaNada gRRiNaatyOmiti padam ॥ 27 ॥
bhavaH sharvO rudraH pashupatirathOgraH sahamahaan
tathaa bheemEshaanaaviti yadabhidhaanaashhTakamidam ।
amushhmin pratyEkaM pravicarati dEva shrutirapi
priyaayaasmaidhaamnE praNihita-namasyO.asmi bhavatE ॥ 28 ॥
namO nEdishhThaaya priyadava davishhThaaya ca namaH
namaH kshhOdishhThaaya smarahara mahishhThaaya ca namaH ।
namO varshhishhThaaya trinayana yavishhThaaya ca namaH
namaH sarvasmai tE tadidamatisarvaaya ca namaH ॥ 29 ॥
bahula-rajasE vishvOtpattau bhavaaya namO namaH
prabala-tamasE tat saMhaarE haraaya namO namaH ।
jana-sukhakRRitE sattvOdriktau mRRiDaaya namO namaH
pramahasi padE nistraiguNyE shivaaya namO namaH ॥ 30 ॥
kRRisha-pariNati-cEtaH klEshavashyaM kva cEdaM kva ca tava guNa-seemOllanghinee shashvadRRiddhiH ।
iti cakitamamandeekRRitya maaM bhaktiraadhaad varada caraNayOstE vaakya-pushhpOpahaaram ॥ 31 ॥
asita-giri-samaM syaat kajjalaM sindhu-paatrE sura-taruvara-shaakhaa lEkhanee patramurvee ।
likhati yadi gRRiheetvaa shaaradaa sarvakaalaM tadapi tava guNaanaameesha paaraM na yaati ॥ 32 ॥
asura-sura-muneendrairarcitasyEndu-maulEH grathita-guNamahimnO nirguNasyEshvarasya ।
sakala-gaNa-varishhThaH pushhpadantaabhidhaanaH ruciramalaghuvRRittaiH stOtramEtaccakaara ॥ 33 ॥
aharaharanavadyaM dhoorjaTEH stOtramEtat paThati paramabhaktyaa shuddha-cittaH pumaan yaH ।
sa bhavati shivalOkE rudratulyastathaa.atra pracuratara-dhanaayuH putravaan keertimaaMshca ॥ 34 ॥
mahEshaannaaparO dEvO mahimnO naaparaa stutiH ।
aghOraannaaparO mantrO naasti tattvaM gurOH param ॥ 35 ॥
deekshhaa daanaM tapasteerthaM jjhNaanaM yaagaadikaaH kriyaaH ।
mahimnastava paaThasya kalaaM naarhanti shhODasheem ॥ 36 ॥
kusumadashana-naamaa sarva-gandharva-raajaH
shashidharavara-maulErdEvadEvasya daasaH ।
sa khalu nija-mahimnO bhrashhTa Evaasya rOshhaat
stavanamidamakaarshheed divya-divyaM mahimnaH ॥ 37 ॥
suragurumabhipoojya svarga-mOkshhaika-hEtuM
paThati yadi manushhyaH praanjalirnaanya-cEtaaH ।
vrajati shiva-sameepaM kinnaraiH stooyamaanaH
stavanamidamamOghaM pushhpadantapraNeetam ॥ 38 ॥
aasamaaptamidaM stOtraM puNyaM gandharva-bhaashhitam ।
anaupamyaM manOhaari sarvameeshvaravarNanam ॥ 39 ॥
ityEshhaa vaanmayee poojaa shreemacChankara-paadayOH ।
arpitaa tEna dEvEshaH preeyataaM mE sadaashivaH ॥ 40 ॥
tava tattvaM na jaanaami keedRRishO.asi mahEshvara ।
yaadRRishO.asi mahaadEva taadRRishaaya namO namaH ॥ 41 ॥
EkakaalaM dvikaalaM vaa trikaalaM yaH paThEnnaraH ।
sarvapaapa-vinirmuktaH shiva lOkE maheeyatE ॥ 42 ॥
shree pushhpadanta-mukha-pankaja-nirgatEna
stOtrENa kilbishha-harENa hara-priyENa ।
kaNThasthitEna paThitEna samaahitEna
supreeNitO bhavati bhootapatirmahEshaH ॥ 43 ॥
॥ iti shree pushhpadanta viracitaM shivamahimnaH stOtraM samaaptam ॥
Browse Related Categories: