View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

भू सूक्तम्

तैत्तिरीय संहिता - 1.5.3
तैत्तिरीय ब्राह्मणम् - 3.1.2

ओम् ॥ ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽंतरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥

आऽयंगौः पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यंथ्-सुवः॑ ॥

त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒द्युभिः॑ ॥

अ॒स्य प्रा॒णाद॑पान॒त्यं॑तश्च॑रति रोच॒ना ।
व्य॑ख्यन्-महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

मे॒दिनी॑ दे॒वी व॒सुंध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णां श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
सद॑ने स॒त्याय॑ने सीद ।

स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्यं॑गी᳚ ।
म॒हो धर॑णी म॒होऽत्य॑तिष्ठत् ॥

शृ॒ङ्गे शृं॑गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इंद्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वा॒यु॒मती॑ ज॒लशय॑नी स्व॒यं धा॒राजा॑ स॒त्यंतो॒ परि॑मेदिनी
सो॒परि॑धत्तंगाय ॥

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं᳚ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रियस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दया᳚त् ।

शृ॒ण्वंति॑ श्रो॒णाममृत॑स्य गो॒पां पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
म॒हींदे॒वीं-विँष्णु॑पत्नी मजू॒र्यां प्रती॒ची॑मेनाग्ं ह॒विषा॑ यजामः ॥

त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् ।
तच्छ्रो॒णैत्रिशव॑ इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥

स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥

अदि॑तिर्दे॒वा गं॑ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒नां᳚ मा॒ता मे॒दिनी॑ महता म॒ही ।
सावि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हुला॒ विश्वा॑ भू॒ताक॒तमाकायासा स॒त्येत्य॒मृते॑ति वसि॒ष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मंटप मध्ये चिंतयेत् सकल लोकधरित्रीम् ॥

श्यामां-विँचित्रां नवरत्न भूषितां चतुर्भुजां तुंगपयोधरान्विताम् ।
इंदीवराक्षीं नवशालि मंजरीं शुकं दधानां शरणं भजामहे ॥

सक्तु॑मिव॒ तित॑उना पुनंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
अत्रा॒ सखा᳚स्स॒ख्यानि॑ जानते भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥




Browse Related Categories: