View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

प्रश्नोपनिषद् - पंच प्रश्नः

पंचमः प्रश्नः

अथ हैनं सैब्यः सत्यकामः पप्रच्छ।
स यो ह वै तद् वगवन्मनुष्येषु प्रायणांतमोंकारमभिध्यायीत कतमं-वाँव स तेन लोकं जयतीति ॥1॥

तस्मै स होवाच एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः।
तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥2॥

स यध्येकमात्रमभिध्यायीत स तेनैव सं​वेँदितस्तूर्णमेव जगत्याभिसंपध्यते।
तमृचो मनुष्यलोकमुपनयंते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥3॥

अथ यदि द्विमात्रेण मनसि संपद्यते सोऽंतरिक्षं-यँजुर्भिरुन्नीयते सोमलोकम्‌।
स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥4॥

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः।
यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥5॥

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः।
क्रियासु बाह्यांतरमध्यमासु सम्यक्प्रयुक्तासु न कंपते ज्ञः ॥6॥

ऋग्भिरेतं-यँजुर्भिरंतरिक्षं सामभिर्यत्तत्कवयो वेदयंते।
तमोंकारेणैवायतनेनान्वेति विद्वान्‌ यत्तच्छांतमजरममृतमभयं परं चेति ॥7॥




Browse Related Categories: