| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
कठोपनिषद् - अध्याय 1, वल्ली 1 अध्याय 1 ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ। तं ह कुमारं संतं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत ॥ ॥2॥ पीतोदका जग्धतृणा दुग्धदोहा निरिंद्रियाः। स होवाच पितरं तत कस्मै मां दास्यसीति। बहूनामेमि प्रथमो बहूनामेमि मध्यमः। अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे। वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्। आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्वे पुत्रपशूंश्च सर्वान्। तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः। शांतसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो। यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः। स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति। स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्। प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्। लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा। तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः। त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू। त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं-विँद्वांश्चिनुते नाचिकेतम्। एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण। येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः। देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ। शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्। एतत्तुल्यं-यँदि मन्यसे वरं-वृँणीष्व वित्तं चिरजीविकां च। ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छंदतः प्रार्थयस्व। श्वोभावा मर्त्यस्य यदंतकैतत्सर्वेंद्रियाणां जरयंति तेजः। न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा। अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्। यस्मिन्निदं-विँचिकित्संति मृत्यो यत्सांपराये महति ब्रूहि नस्तत्।
|