View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhu Suktam

taittirīya saṃhitā - 1.5.3
taittirīya brāhmaṇam - 3.1.2

ōm ॥ ō-mbhūmi̍rbhū̠mnā dyaurva̍ri̠ṇā-'ntari̍kṣa-mmahi̠tvā ।
u̠pasthē̍ tē dēvyaditē̠-'gnima̍nnā̠da-ma̠nnādyā̠yāda̍dhē ॥

ā-'yaṅgauḥ pṛśñi̍rakramī̠-dasa̍nanmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍-ñcha pra̠yan-thsuva̍ḥ ॥

tri̠g̠ṃśaddhāma̠ virā̍jati̠ vākpa̍ta̠ṅgāya̍ śiśriyē ।
pratya̍sya vaha̠dyubhi̍ḥ ॥

a̠sya prā̠ṇāda̍pāna̠tya̍ntaścha̍rati rōcha̠nā ।
vya̍khya-nmahi̠ṣa-ssuva̍ḥ ॥

yattvā̎ kru̠ddhaḥ pa̍rō̠vapa̍ma̠nyunā̠ yadava̍rtyā ।
su̠kalpa̍magnē̠ tattava̠ puna̠stvōddī̍payāmasi ॥

yattē̍ ma̠nyupa̍rōptasya pṛthi̠vī-manu̍dadhva̠sē ।
ā̠di̠tyā viśvē̠ taddē̠vā vasa̍vaścha sa̠mābha̍rann ॥

mē̠dinī̍ dē̠vī va̠sundha̍rā syā̠dvasu̍dhā dē̠vī vā̠savī̎ ।
bra̠hma̠va̠rcha̠saḥ pi̍tṛ̠ṇāṃ śrōtra̠-ñchakṣu̠rmana̍ḥ ॥

dē̠vī hi̍raṇyaga̠rbhiṇī̍ dē̠vī pra̍sō̠darī̎ ।
sada̍nē sa̠tyāya̍nē sīda ।

sa̠mu̠drava̍tī sāvi̠trī āha̠nō dē̠vī ma̠hya̍ṅgī̎ ।
ma̠hō dhara̍ṇī ma̠hō-'tya̍tiṣṭhat ॥

śṛ̠ṅgē śṛ̍ṅgē ya̠jñē ya̍jñē vibhī̠ṣaṇī̎ indra̍patnī vyā̠pinī̠ sara̍sija i̠ha ।
vā̠yu̠matī̍ ja̠laśaya̍nī sva̠ya-ndhā̠rājā̍ sa̠tyantō̠ pari̍mēdinī
sō̠pari̍dhattaṅgāya ॥

vi̠ṣṇu̠pa̠tnī-mma̍hī-ndē̠vī̎-mmā̠dha̠vī-mmā̍dhava̠priyām ।
lakṣmī̎-mpriyasa̍khī-ndē̠vī̠-nna̠mā̠myachyu̍tava̠llabhām ॥

ō-ndha̠nu̠rdha̠rāyai̍ vi̠dmahē̍ sarvasi̠ddhyai cha̍ dhīmahi ।
tannō̍ dharā prachō̠dayā̎t ।

śṛ̠ṇvanti̍ śrō̠ṇāmamṛta̍sya gō̠pā-mpuṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m ।
ma̠hīndē̠vīṃ viṣṇu̍patnī majū̠ryā-mpratī̠chī̍mēnāgṃ ha̠viṣā̍ yajāmaḥ ॥

trē̠dhā viṣṇu̍-rurugā̠yō vicha̍kramē ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam ।
tachChrō̠ṇaitriśava̍ i̠chChamā̍nā puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥

syō̠nāpṛ̍thivi̠bhavā̍nṛkṣa̠rāni̠vēśa̍nī yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥

adi̍tirdē̠vā ga̍ndha̠rvā ma̍nu̠ṣyā̎ḥ pi̠tarō su̍rāstēṣāgṃ sa̠rva bhū̠tā̠nā̎-mmā̠tā mē̠dinī̍ mahatā ma̠hī ।
sāvi̠trī gā̍ya̠trī jaga̍tyu̠rvī pṛ̠thvī ba̍hulā̠ viśvā̍ bhū̠tāka̠tamākāyāsā sa̠tyētya̠mṛtē̍ti vasi̠ṣṭhaḥ ॥

ikṣuśāliyavasasyaphalāḍhyē pārijāta taruśōbhitamūlē ।
svarṇa ratna maṇi maṇṭapa madhyē chintayē-thsakala lōkadharitrīm ॥

śyāmāṃ vichitrā-nnavaratna bhūṣitā-ñchaturbhujā-ntuṅgapayōdharānvitām ।
indīvarākṣī-nnavaśāli mañjarīṃ śuka-ndadhānāṃ śaraṇa-mbhajāmahē ॥

saktu̍miva̠ tita̍unā punantō̠ yatra̠ dhīrā̠ mana̍sā̠ vācha̠ makra̍ta ।
atrā̠ sakhā̎ssa̠khyāni̍ jānatē bha̠draiṣā̎ṃ la̠kṣmīrni̍hi̠tādhi̍vā̠chi ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: