View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Yati Panchakam (Kaupeena Panchakam)

vēdāntavākyēṣu sadā ramantaḥ
bhikṣānnamātrēṇa cha tuṣṭimantaḥ ।
viśōkamantaḥkaraṇē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 1 ॥

mūlaṃ tarōḥ kēvalamāśrayantaḥ
pāṇidvayaṃ bhōktumamantrayantaḥ ।
śriyaṃ cha kanthāmiva kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 2 ॥

dēhādibhāvaṃ parimārjayantaḥ
ātmānamātmanyavalōkayantaḥ ।
nāntaṃ na madhyaṃ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 3 ॥

svānandabhāvē parituṣṭimantaḥ
saṃśāntasarvēndriyadṛṣṭimantaḥ ।
aharniśaṃ brahmaṇi yē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 4 ॥

brahmākṣaraṃ pāvanamuchcharantaḥ
patiṃ paśūnāṃ hṛdi bhāvayantaḥ ।
bhikṣāśanā dikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 5 ॥

kaupīnapañcharatnasya mananaṃ yāti yō naraḥ ।
viraktiṃ dharmavijñānaṃ labhatē nātra saṃśayaḥ ॥

iti śrī śaṅkarabhagavatpāda virachitaṃ yatipañchakam ॥




Browse Related Categories: