vēdāntavākyēṣu sadā ramantaḥ
bhikṣānnamātrēṇa cha tuṣṭimantaḥ ।
viśōkamantaḥkaraṇē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 1 ॥
mūlaṃ tarōḥ kēvalamāśrayantaḥ
pāṇidvayaṃ bhōktumamantrayantaḥ ।
śriyaṃ cha kanthāmiva kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 2 ॥
dēhādibhāvaṃ parimārjayantaḥ
ātmānamātmanyavalōkayantaḥ ।
nāntaṃ na madhyaṃ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 3 ॥
svānandabhāvē parituṣṭimantaḥ
saṃśāntasarvēndriyadṛṣṭimantaḥ ।
aharniśaṃ brahmaṇi yē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 4 ॥
brahmākṣaraṃ pāvanamuchcharantaḥ
patiṃ paśūnāṃ hṛdi bhāvayantaḥ ।
bhikṣāśanā dikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ ॥ 5 ॥
kaupīnapañcharatnasya mananaṃ yāti yō naraḥ ।
viraktiṃ dharmavijñānaṃ labhatē nātra saṃśayaḥ ॥
iti śrī śaṅkarabhagavatpāda virachitaṃ yatipañchakam ॥