View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Hanuman Ashtottara Sata Naama Stotram

āñjanēyō mahāvīrō hanumānmārutātmajaḥ ।
tatvajñānapradaḥ sītādēvīmudrāpradāyakaḥ ॥ 1 ॥

aśōkavanikāchChēttā sarvamāyāvibhañjanaḥ ।
sarvabandhavimōktā cha rakṣōvidhvaṃsakārakaḥ ॥ 2 ॥

paravidyāparīhāraḥ paraśauryavināśanaḥ ।
paramantranirākartā parayantraprabhēdakaḥ ॥ 3 ॥

sarvagrahavināśī cha bhīmasēnasahāyakṛt ।
sarvaduḥkhaharaḥ sarvalōkachārī manōjavaḥ ॥ 4 ॥

pārijātadrumūlasthaḥ sarvamantrasvarūpavān ।
sarvatantrasvarūpī cha sarvayantrātmakastathā ॥ 5 ॥

kapīśvarō mahākāyaḥ sarvarōgaharaḥ prabhuḥ ।
balasiddhikaraḥ sarvavidyāsampatpradāyakaḥ ॥ 6 ॥

kapisēnānāyakaścha bhaviṣyachchaturānanaḥ ।
kumārabrahmachārī cha ratnakuṇḍaladīptimān ॥ 7 ॥

sañchaladvālasannaddhalambamānaśikhōjjvalaḥ ।
gandharvavidyātattvajñō mahābalaparākramaḥ ॥ 8 ॥

kārāgṛhavimōktā cha śṛṅkhalābandhamōchakaḥ ।
sāgarōttārakaḥ prājñō rāmadūtaḥ pratāpavān ॥ 9 ॥

vānaraḥ kēsarisutaḥ sītāśōkanivārakaḥ ।
añjanāgarbhasambhūtō bālārkasadṛśānanaḥ ॥ 10 ॥

vibhīṣaṇapriyakarō daśagrīvakulāntakaḥ ।
lakṣmaṇaprāṇadātā cha vajrakāyō mahādyutiḥ ॥ 11 ॥

chirañjīvī rāmabhaktō daityakāryavighātakaḥ ।
akṣahantā kāñchanābhaḥ pañchavaktrō mahātapāḥ ॥ 12 ॥

laṅkiṇībhañjanaḥ śrīmān siṃhikāprāṇabhañjanaḥ ।
gandhamādanaśailasthō laṅkāpuravidāhakaḥ ॥ 13 ॥

sugrīvasachivō dhīraḥ śūrō daityakulāntakaḥ ।
surārchitō mahātējā rāmachūḍāmaṇipradaḥ ॥ 14 ॥

kāmarūpī piṅgalākṣō vārdhimainākapūjitaḥ ।
kabaḻīkṛtamārtāṇḍamaṇḍalō vijitēndiryaḥ ॥ 15 ॥

rāmasugrīvasandhātā mahirāvaṇamardanaḥ ।
sphaṭikābhō vāgadhīśō navavyākṛtipaṇḍitaḥ ॥ 16 ॥

chaturbāhurdīnabandhurmahātmā bhaktavatsalaḥ ।
sañjīvananagāhartā śuchirvāgmī dṛḍhavrataḥ ॥ 17 ॥

kālanēmipramathanō harimarkaṭamarkaṭaḥ ।
dāntaḥ śāntaḥ prasannātmā śatakaṇṭhamadāpahṛt ॥ 18 ॥

yōgī rāmakathālōlaḥ sītānvēṣaṇapaṇḍitaḥ ।
vajradaṃṣṭrō vajranakhō rudravīryasamudbhavaḥ ॥ 19 ॥

indrajitprahitāmōghabrahmāstravinivārakaḥ ।
pārthadhvajāgrasaṃvāsī śarapañjarabhēdakaḥ ॥ 20 ॥

daśabāhurlōrkapūjyō jāmbavatprītivardhanaḥ ।
sītāsamētaśrīrāmapādasēvādhurandharaḥ ॥ 21 ॥

ityēvaṃ śrīhanumatō nāmnāmaṣṭōttaraṃ śatam ।
yaḥ paṭhēchChṛṇuyānnityaṃ sarvānkāmānavāpnuyāt ॥ 22 ॥




Browse Related Categories: