View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Jaya Jaya Raamaa


rāgaṃ: nāṭa
ā: S R3 G3 M1 P D3 N3 S
ava: S N3 P M1 R3 S
tāḻaṃ: ādi

pallavi
jaya jaya rāmā samaravijaya rāmā ।
bhayahara nijabhaktapārīṇa rāmā ॥ (2.5)

charaṇaṃ 1
jaladhi bandhiñchina saumitrirāmā
selavillu virachina sītārāmā । (2)
alasugrīvunēli-nāyōdhyarāmā (2)
kaligi yajñamugāchē kausalyarāmā ॥
jaya jaya rāmā samaravijaya rāmā .. (pa..)

charaṇaṃ 2
arirāvaṇāntaka ādityakularāmā
gurumaunulanugānē kōdaṇḍarāmā । (2)
dhara nahalyapāliṭi daśaratharāmā (2)
harurāṇinutula lōkābhirāmā ॥
jaya jaya rāmā samaravijaya rāmā ..(pa..)

charaṇaṃ 3
atipratāpamula māyāmṛgāntaka rāmā
sutakuśalavapriya suguṇarāmā । (2)
vitata mahimala śrīvēṅkaṭādrirāmā (2)
matilōnabāyani manuvaṃśarāmā ॥
jaya jaya rāmā samaravijaya rāmā ..
bhayahara nijabhaktapārīṇa rāmā ॥ (2.5)




Browse Related Categories: